@I bauddha-saMskRta-granthAvalI-22 ##Buddhist Sanskrit Texts—No. 22 @II Buddhist Sanskrit Texts—No. 22## AVADANA-KALPALATA OF KSEMENDRA (Volume I) First Edition Edited by Dr. P. L. VAIDYA Second Edition Edited by Dr. SRIDHAR TRIPATHI PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga 1989## @III bauddha-saMskRta-granthAvalI-22 kAzmIrikakavi-kSemendraviracitA avadAna-kalpalatA | prathama: khaNDa: | prathamasaMskaraNam mithilAvidyApIThapradhAnena vaidyopAhvazrIparazurAmazarmaNA sampAditam dvitIya saMskaraNam DA.c^ zrIdharatripAThinA saMmpAditam mithilAvidyApIThapradhAnena prakAzitA | zakAbda: 1910 saMvat 2045 aizavIyAbda: 1989 @iv ##Copies of the two Volume of this work not sold separately may be had, postage paid, from your usual Book-seller or from the Director, Mithila Institute, Darbhanga, on pre-payment either in cash, Postal Order or M. O. of Rs. 65.00 Printed by R. P. Pandya at the Tara Printing Works, Varanasi and Published by Dr. S. Tripathi, Director, Mithila Institute, Darbhanga, Bihar. @v [dd] The Government of Bihar established the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning at Darbhanga with the object, inter alia, to promote advanced studies and research in Sanskrit Learning to bring together the traditional Pandits with their profound learning and the modern scholars with their technique of research and investigation and to publish works of permanent value to scholars. This Institute is one of the six Research Institutes being run by Government of the Bihar as a token of their homage to the tradition of learning and scholarship for which Bihar was noted. The five others are: (i) Research Institute of Prakrit, Jainology and Ahimsa at Vaishali; (ii) Kashi Prasad Jayasawal Research Institute for research in ancient, medieval and modern Indian History at Patna ; (iii) Bihar Rastrabhasa Parishad for Research and Advanced Studies in Hindi at Patna ; (iv) Nava Nalanda Mahavihara for Research and Post-Graduate Studies in Buddhist Learning and Pali at Nalanda ; and (v) Institute of Post-Graduate Studies and Research in Arabic and Persian Learning at Patna. As part of this programme of rehabilitating and reorientating ancient learning and scholarship, the editing and publication of this volume has been undertaken with the co-operation of scholars of Bihar and outside. The Government of Bihar hope to continue to sponsor such projects and trust that this humble service to the world of scholarship and learning would bear fruit in the fullness of time. @vi [BLANK] @vii PREFACE TO THE SECOND EDITION This is a reprint of the Avadana-Kalpalata I & II first published by the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga in 1959. The objective here has all along been the reintegration of the Buddist Culture in the light of modern knowledge and the resuscitation of its fundamental values in their pristine vigour. I cannot but be grateful for the greater demand for the book which seems to prove that the book still meets a real need. SHRIDHAR TRIPATHI @viii [BLANK] @ix INTRODUCTION 1. THE EDITION This edition of Ksemendra’s Bodhisattvavadana-Kalpa- lata or Avadana-Kalpalata (AK) is more or less a reprint of the Tibetan-Sanskrit bilingual edition of Sarat Chandra Das and Pandit Hari Mohan Vidyabhushan, and issued by Bibliotheca Indica, Calcutta, 1888-1912 (referred to in the margin by D). I have naturally omitted the Tibetan trans- lation printed on the left hand page, and retained only the Sanskrit Text printed on the right hand page in this edition. I have corrected a few printing mistakes and also obvious errors in that edition, but left spaces blank where the Ms. in Tibetan script was faint and could not be deciphered. It was said that the original Sanskrit text was neither availa- ble anywhere in India, nor even in Kashmir, the birthplace of Ksemendra. Shri S. C. Das discovered the Ms. in Lhasa. This manuscript, as the late Shri Das tells us, was presented to the famous Sakya Pandita Kun-dgah-rgyal-msthan by Sakya Sri Pandit of Kashmir in 1202 A. D., and translated into Tibetan 70 years later by Sovi-rton Lochava under the auspices of Phags-pa, the spiritual guide of the Emperor Kublai Gaan. It is said that the Tibetan translation is a masterpiece of Tibetan Poetry prepared under the guidance of Pandita Laksmikara. In 1882, the late S. C. Das found in Potala printing establishment of Tibet, a clean block-print copy of this work, containing 620 folios, with a transliteration of Sanskrit text in Tibetan script, side by side with its Tibetan Translation, printed in 1662-63 A. D. In Tibet this work had at first mixed reception because it was written by a layman and not by a monk. The charge that the work contains matters which in many respects differ from the Jatakas is not true. In the last section the author has strikingly illustrated the value of six paramitas. In due course, however, the Tibetan scholars started appreciating this work, because it contained the largest number of ava- danas than any other work of this class. A number of Tibetan scholars then devoted themselves to the study of this work. @x Somendra’s introduction to his father’s work throws light on some points connected with the history of Kashmir which enable us to determine the date of its composition and which is now finally settled as 1051 A. D. He states with pride that although many Buddhist Viharas that have built in the past have perished; but his father’s work would never perish.## saMsaktanetrAmRtacitracitrA: kAlena te te vigatA vihArA: | sarasvatItUlikayA vicitra— varNakramaikollikhitAvadAna: || tAtena yo’yaM vihito mahArthai: sannandana: puNyamayo vihAra: | na tasya nAzo’sti yugakSaye’pi jalAnalollAsasapariplabena || ##The first fortyeight sections of AK were lost in India; from Mss. brought from Nepal, the remaining sections only were available. In one of the Mss. it was stated## pUrvArdhaM kutracinna prAptam. ##Even now the 49th section is not available in original Sanskrit. The difficulty of editing the Sanskrit text was very great. In the first place, there was only one Ms., viz., the Tibetan Xylograph, the wooden blocks of which were nearly three hundred years old and worne out. The Sanskrit text there was found in Tibetan script, which, at places, was not distinct and legible; even the Mss. used for preparing these blocks may not have been carefully edited; under the circumstances, the Tibetan translation was a great help in checking the Sanskrit text. I have made some changes in my text, which were only obvious, but where even the Tibetan translation failed to suggest good reading, I have indicated the same by putting a question mark in brackets. 2. THE AUTHOR A detailed life-sketch from first hand sources in the case of early dignitaries of Sanskrit literature is a rare thing. We have not got such an information about Ksemendra. @xi However, it is possible to prepare a bare outline of his life and work from information supplied by him at the end of his works, from his son’s (Somendra’s) preface, and con- cluding remarks in AK as also from Kalhana’s Rajatarangini. The earliest date in his works comes out to be 1037 A. D. and the latest A. D. 1066. Ksemendra was a pupil of Abhinava Gupta at about A. D. 1014 in Sahitya. Dr. Surya- kanta thinks that Ksemendra may have been born about A. D. 990-1000. It also likely that he may have died soon after A. D. 1066. Ksemendra supplies some information about himself in his last work Dasavataracarita. From this we learn that the name of his father was Prakasendra and that of his grandfather Sindhu. Somendra gives some further information about the family and we can frame a family tree like the following:-- NARENDRA (Minister of King Jayapida) BHOGENDRA SINDHU PRAKASENDRA KSEMENDRA CAKRAPALA SOMENDRA Ksemendra, while referring to his father, always speaks of his family’s wealth and charity. He studied under Abhinavagupta, Gangaka and Somapala. He wrote the following works:-- (a) Poetical Epitomes : Ramayanamanjari, Bharataman- jari, Brhatkathamanjari, Dasavataracarita and Ava- dana-Kalpalata. (b) Didactic Poems : Kalavilasa, Samayamatrka, Caruca- ryasataka, Sevyasevakopadesa, Darpadalana, Desopa- @xii desa, Narmamala and Caturvargasamgraha. (c) Poetics and Metrics : Kavikanthabharana, Aucityavi- caracarca and Suvrttatilaka. (d) Miscellaneous : Lokaprakasakosa, Nitikalpataru and Vyasastaka. We are here concerned with AK only. It is a colle- ction of 107 avadanas or Noble Deeds of the past as well as present life of Buddha, to which his son Somendra added one, to make up the auspicious number 108. In the preface, Somendra tells us that Sajjanananda requested Ksemendra to write the Buddha’s avadanas. The poet’s friend Nakka also made a similar request. Thereupon Ksemendra undertook the task, but left it after writing first three avadanas, as he thought the task was too heavy for him. But Buddha himself in a dream instructed him to complete the work. Acarya Viryabhadra, an authority on Buddhistic texts also came to assist the poet. Suryasri was the scribe and the work was completed in the 27th year, i. e., in 1052 A. D. at the beginning of Vaisakha. The work was presented to the Lama of Tibet in 1052 A. D., and was translated into Tibetan seventy years later as has been stated above. Scholars hold different opinions about the poetic qualities of Ksemendra’s work. Surely, he is not a poet of first rank. His style is not uniform. Yet we should not hesitate to place him high among poets of second rank. He generally imitates epic style and the large volume of his work is written in this style. Probably the study of epics left a deep impression and mark on his style. He handles figures of speech beautifully, though we cannot say that he has added his own to the already known varieties of these figures. His vocabulary is vast, but he uses set phrase every now and then. 1st March, 1959 P. L. Vaidya @xv To xviii ##HINDI TEXT## ##ABBREVIATIONS## ##AK## (a^ kA^)—Avadana-kalpalata ##of## Ksemendra, ##Bibliotheca Indica edition; our edition in BST Nos. 22-23. AS## (a^ za^)—Avadana-Sataka ##by J. S. Speyer, Bibliotheca Buddhica edition; our edition in BST No. 19. AstA# (aSTa^)—Astasahasrika Prajnaparamita, ##ed. by Rajendralal Mitra. BC##--Buddhacarita ##of## Asvaghosa, ##edns. by Cowell and Johnstone. BCA##--Bodhicaryavatara ##of## Santideva, ##with## Panjika ##of## PrajJa- karamati, ##ed. by Poussin; bare text in Zapiski. BCP##--Bodhicaryavatarapanjika ##of## Prajnakaramati, ##ed. by Poussin. CP--Cariyapitaka, PTS edition; also by B. C. Low. CS--Catuhstava of Nagarjuna (I. Nirupama, II. Lokatita, III. Acintya, and IV. Paramartha.) DA## (divyA^)—##Divyavadana, our edition in BST No. 20; also Cowell and Neil’s edition. DBh## (da^ bhU^)—##Dasabhumikasutra ed. by Rahder. GM--Gilgit Mss. ed. by N. Dutt. GV## (gaNDa^)—##Gandavyuhasutra, ed. by Suzuki and Idzumi, Kyoto, Japan, 1949. J## (jA^)—##Jataka, ed. by Fausbol.## ##JM## (jA^ mA^)—Jatakamala ##of## Arya Sura, ##ed. by H. Kern, HOS.; our edition in BST No. 21. KV## (kAraNDa)—##Karandavyuha, ##BTS edition. LA## (laGkA^)—##Lankavatarasutra, ed. by B. Nanjio, Kyoto, Japan, 1923; reprint 1956. LV## (lalita^)—##Lalita-Vistara, our edition in BST No. 1. MS## (ma^ zA^)—##Madhyamakasastra of Nagarjuna, our edition in BST No. 10. @xx MV## (ma^ vR^)—##Madhyamakavrtti called Prasannapada of Candrakirti, our edition in BST No. 10. MVastu (ma^ va^)—##Mahavastu, ed. by E. Senart. MVy## (ma^ vyu^)—##Mahavyutpatti ed. by I. P. Minayeff, Bibli- otheca Buddhica. RP## (rASTra^)—##Rastrapalaparipraccha, ed. by L. Feer, Bibliotheca Buddhica. SS## (zikSA^)—##Siksasamuccaya of Santideva, ed. by Bendall in Bibliotheca Buddhica; our edition in BST No. 11. SA## (sUtrA^)—##Sutralamkara of Asanga, ed. by S. Levi. SN--Saundarananda of Asvaghosa, edns. by H. P. Shastri and Johnstone. SR## (samAdhi^)—##Samadhirajasutra ed. by N. Dutt, in GM; our edition in BST No 2. SDP## (saddharma^)—##Saddharmapundarikasutra, ed. by N. Dutt; also by Kern and Nanjio. SP## (suvarNa^)—##Suvarnaprabhasasutra, ed. by B. Nanjio and H. Idzumi, Kyoto, Japan, 1931; also by J. Nobel. SV## (sukhA^)—##Sukhavativyuha ed. by Max Muller. T--Tibetan translation. T--(followed by number)—Tohaku Catalogue. TG## (tathA^)—##Tathagataguhyasutra or Guhyasamaja, GOS edn. TS## (tattvasaM^)—##Tattvasamgraha of Santaraksita, GOS edition. VCh## (vajra^)—##Vajracchedika, ed. by Max Muller.## @xxi bodhisattvAvadAnakalpalatA | prathama: khaNDa: | anukramaNikA ##INTRODUCTION IN ENGLISH AND HINDI ix ABBREVIATIONS... … xix## (a) somendraviracitA bhUmikA …1 (A) somendralikhitA avadAnAnukramaNikA ...3 1. prabhAsAvadAnam … 7 2. zrIsenAvadAnam … 12 3. maNicUDAvadAnam … 22 4. mAMdhAtravadAnam … 38 5. candraprabhAvadAnam … 46 6. badaradvIpayAtrAvadAnam … 51 7. muktAlatAvadAnam … 65 8. zrIguptAvadAnam … 72 9. jyotiSkAvadAnam … 78 10. sundarInandAvadAnam … 85 11. virUDhakAvadAnam … 96 12. hArItikAdamanAvadAnam … 107 13. prAtihAryAvadAnam … 111 14. devAvatArAvadAnam … 116 15. zilAnikSepAvadAnam … 126 16. maitreyavyAkaraNAvadAnam … 128 17. AdarzamukhAvadAnam … 130 18. zAriputrapravrajyAvadAnam … 134 19. zroNakoTikarNAvadAnam … 136 20. AmrapAlyavadAnam … 146 21. jetavanapratigrahAvadAnam … 153 @xxii 22. pitAputrasamAdAnam … 159 23. vizvaMtarAvadAnam … 172 24. abhiniSkramaNAvadAnam … 176 25. mAravidrAvaNAvadAnam … 188 26. zAkyotpatti: … 194 27. zroNakoTiviMzAvadAnam … 196 28. dhanapAlAvadAnam … 200 29. kAzIsundarAvadAnam … 205 30. suvarNapArzvAvadAnam … 211 31. kalyANakAryavadAnam … 215 32. vizAkhAvadAnam … 220 33. nandopanandAvadAnam …224 34. gRhapatisudattAvadAnam … 226 35. ghoSilAvadAnam … 228 36. pUrNAvadAnam … 233 37. mUkapaGgvavadAnam … 239 38. kSAntyavadAnam … 244 39. kapilAvadAnam … 247 40. udrAyaNAvadAnam … 255 41. kapilAvadAnam … 269 42. kanakavarNAvadAnam … 276 43. hiraNyapANyavadAnam … 278 44. ajAtazatrupitRdrohAvadAnam … 280 45. kRtajJAvadAnam … 285 46. zAlistambAvadAnam … 289 47. sarvArthasiddhAvadAnam … 293 48. hastakAvadAnam … 298 @001 somendraviracitA bodhisattvAvadAnakalpalatAbhUmikA | --:*:-- narendranAmna: sumate: zrIjayApIDamantriNa: | vaMze babhUva bhogIndro bhogIndra iva bhogavAn ||1|| tasya sattvanidhe: zrImAn guNaratnagaNAzraya: | sUnurvANIsudhAsUti: sindhu: sindhurivAbhavat ||2|| tasya putra: prakAzendra: prakAzendranibho bhuvi | babhUva dAnapuNyena bodhisattvaguNocita: ||3|| kSemendrastanayastasya kavIndra: kIrticandrikA | candrasyevoditA yasya mAnasollAsinI satAm ||4|| yasya rAmayazA: sarvaprabandhaprerako dvija: | prayAta: sajjanAnanda: puNya: prathamadUtatAm ||5|| taM kadAcitsukhAsInaM suhRdguNavatAM vara: | saugata: khyAtasukRto nakkanAmA samabhyadhAt ||6|| AcAryagopadattAdyairavadAnakramojjhitA: | uccityoccitya vihitA gadyapadyavizRGkhalA: ||7|| ekamArgAnusAriNya: paraM gAmbhIryakarkazA: | vistIrNavarNanA: santi jinajAtakamAlikA: ||8|| avadAnakrameNaiva tvaM tu saMkSepavistarai: | ramyaistathAgatakathA: komalA: kartumarhasi ||9|| ityuktastena vinayAttAM kathAM kartumudyata: | avadAnatrayaM kRtvA virarAmAtidairdhyata: ||10|| tata: svapne bhagavatA jinena prerita: svayam | so’grahIt punarudyogamavadAnArthasaMgrahe ||11|| athAbhyetya svayaM tasya gRhaM prajJAprakAzavAn | AcAryo vIryabhadrAkhya: prakhyAtasukRtojjvala: ||12|| @002 jinazAsanazAstreSu pariniSThitamAnasa: | gambhIrAgamamArge’smin yayau ratnapradIpatAm ||13|| asmatpitrAvadAnAnAM kRte saptottare zate | somendreNa mayApyekaM kRtaM maGgalapUraNam ||14|| yasya hastagataM sarvazAstramAyAti zuddhatAm | AcArya: so’tra sUryazrIrlipinyAsArthamarthita: ||15|| saMvatsare saptaviMze vaizAkhasya sitodaye | kRteyaM kalpalatikA jinajanmamahotsave ||16|| kIrtistArAbhRkuTiruditA pApazatrupramAthe dikSUtsAha: kimapi sugato lokanAthasya yasya | tasmin kSoNIpatiparivRDhe zAsati kSmAmanante saMtoSAya prazamasukhinAM nirmito’yaM prabandha: ||17|| apAraM durvAraM prazamaparihAraM hatadhiyAM mahAmohAgAraM vyasanagaNabhAraM pRthupathe | madadveSAdhAraM viSayaviSasAraM jinaruci- rvikAraM saMsAraM timiraparivAraM haratu va: ||18|| saMtoSakAri paramaM vimalAzayAnAM kAntaM prasAdasubhagaM sukRtaprayatnam | bhUyAtpriyAya jagatAM tadidaM vikAzi kAvyaM vapurbhagavatazca tathAgatasya ||19|| @003 somendraviracitA bodhisattvAvadAnakalpalatAnukramaNikA | --: *:-- bodhisattvadazAyAM ya: {1} prabhAsa: pRthivIpati: | zAntiM lebhe gajaM dRSTvA sa va: pAyAttathAgata: ||1|| ya: zrIsena{2}stanuM prAdAnmaNicUDa{3}stathA maNim | mAndhAtA{4} pyajayallokAn dadau candraprabha: {5} zira: ||2|| yazcakre badaradvIpayAtrA{6} supriyajanmani | yazcitrapratibimbena {7}muktikAnugrahaM vyadhAt ||3|| zazAma yazca{8}zrIguptaM dhanyaM{9}jyotiSkamabhyadhAt | {10}nandasya sundarIrAgaM prayatnena jahAra ya: ||4|| {11}virUDhakasya narakaM prAha ya: zAkyasaMkSayAt | {12}hArItikAyA damanaM yazcakre yakSayoSita: ||5|| adarzayatprAtihAryaM{13} devAvataraNaM{14} ca ya: | ya: {15}zilAmakSipadvyomni {16}maitreyaM vyAcakAra ca ||6|| {17}prAhAdarzamukhasyAgryAM {18}zArisUnozca ya: kathAm | ya: {19}zroNakoTikarNo’bhUtpuNyalakSaNakarNika: ||7|| ya{20} zcAmrapAlIcaritaM sukRtocitamabhyadhAt | yazcAgrahIjjetavanaM{21} cakre {22}pitrA ca saMgamam ||8|| pradadau putradArAdi yo {23}vizvantarajanmani | {24}abhiniSkramaNaM yazca jAta: zAkyakule’bhyadhAt ||9|| {25}mAravidrAvaNaM kRtvA {26}zAkyotpattimuvAca ya: | ya: {27}zroNakoTiviMzAkhya: zrImAn janmAntare’bhavat ||10|| {28}dhanapAlAbhidhAnaM ya: zazAsa madakuJjaram | ya:{29}kAzisundara: zAntyai kSAntimeva vyacintayat ||11|| {30}suvarNApArzvanAmAsIdya: sattvahitakRnmRga: | {31}kalyANakArI yazcAbhUdapakArepyavikriya: ||12|| @004 yo {32}vizAkha: svajAyAyA: pApAcAradvyarajyata | dideza nAgayo: zAntiM yazca {33}nandopanandayo: ||13|| cakre {34}lUhasudattasya ya: prasAdaM dayAnidhi: | yo’bhavad {35}ghoSila: zrImAn {36}pUrNa: pUrNaguNastathA ||14|| vairAgyAnmUkapaGgutvaM{37}cakre ya: zrIparAGmukha: | ya {38}kSAntizIla: zAntyAbhUcchinnAGgo’pyavikAravAn ||15|| {39}kapilaM ghauramakarAkAraM klezAnmumoca ya: | {40}udrAyaNasya nRpate: pApamuktiM dideza ya: ||16|| puNyotpannAmakathayadvibhUtiM {41}paNDitasya ya: | yo’bhUtkanaka{42} varNAkhya: prajAkalpadrumo nRpa: ||17|| {43}hiraNyapANivRttena sukRtaM prazazaMsa ya: | {44}ajAtazatro: pitaraM yastu baddhamamocayat ||18|| kRtI yazca {45}kRtajJo’bhUt{46}zAlistambamuvAca ya: | {47}AsItsarvArthAsiddho yazcintAbhaNidhanaprada: ||19|| hemahastyucita: zrImAn {48}hastakAkhyo babhUva ya: | {49}SaDdanto’bhUd dvipo yazca {50}dazakarmaplutizca ya: ||20|| {51}rukmavatyavadAne ya: svayaM vyAghrayai tanuM dadau | {52}adInapuNyo yazcAbhUnnRpa: sarvArthibAndhava: ||21|| {53}subhASitagaveSI ca prANasUktakrayI nRpa: | sarvAturavyAdhihArI {54}yo’bhUtsattvauSadhAbhidha: ||22|| {55}sarvadado’bhavadyazca khagatrANe svadehada: | cakre {56}gopAlanAgasya viSazAntiM dRzaiva ya: ||23|| yatprabhAveNa vasudhA {57}ratnacaityAGkitAbhavat | {58}AsItpuNyabalo yazca rogArtatrANabAndhava: ||24|| {59}kuNAla: zIlavAn yo’bhUt {60}nAgazAntiM vyadhAcca ya: | {61}karSaka: zrIpado yo’bhUt {62}yazodAkhyazca zAntimAn ||25|| ya: {63}kAzyapAnugrahakRt prAptavAn yazca{64}kinnarIm | muniryazcaikazRGgo{65}’bhUt{66}kavizca kSitipAtmaja: ||26|| ya:{67}saMgharakSitaM bhikSuM cakArArhatpadocitam | prAha {68}padmAvatIvRttaM {69}dharmarAjasthitaM ca ya: ||27|| @005 kazmIreSu vihArAryAM yasmai {70}mAdhyantiko’bhyadhAt | {71}sANavAsI vihAraM yo mathurAyAM vinirmame ||28|| {72}upaguptazca yazcAnte babhUvAlakSaNo jina: | yatsmRtyAzokanRpatirnAgeSvAjJAM{73} nyavezayat ||29|| {74}pRthvIpradAnaM ya: prAha {75}pratItyotpAdamapyatha | {76}viduraklezamuktiM ca {77}kaineyaM ca zazAsa ya: ||30|| pratyAzannacyutezcakre ya: {78}zakrasya dhRtiM puna: | {79}mahendrasena: pradadau kauzikAyepsitaM ca ya: ||31|| anugrahaM {80}subhadrasya ya: paryantAyatervyadhAt | {81}hetUttamAkhyo bhagavAn yo’bhUt pUrvastathAgata: ||32|| narakaklezazAntiM yazcakAra {82}bhavazarmaNa: | pUrvakarmaplutiM sUno: prAha {83}rAhulakasya ya: ||33|| ghorAtsaMtArito yena saMsArAnmadhurasvara:{84} | pathyaM hitaiSI{85} ya: prAdAt jyeSTho’bhUdya: kapiMjala:{86} ||34|| {87}padmaka: zIlavAn yo’bhUt citraM{88} cAnuzazAsa ya: | anugrahaM matsyatanoryazca{89}dharmarucervyadhAt ||35|| vidadhe {90}dhanikaM dhanyaM satyasaMdarzanena ya: | svamAMsAsRkpradAnena ya: zibi{91} sUktamagrahIt ||36|| mAturvikArAt prAptArtiryo’bhavanmaitrakanyaka:{92} | zlAghyAM{93} sumAgadhAM cakre svayamAgamanena ya: ||37|| yazomitrasya{94} yastRSNAmaharatprazamAmbuda: | caurau janmAntare{95}vyAghrazAvakau ca rarakSa ya: ||38|| mantrivaMzagajendro{96} ya: {97}kacchapazca vaNigjanam | cakAra kuzalopetAnmallAn ya:{98}pUrvatApasAn ||39|| yazca rohitamatsyo’bhUtpaurasvAsthyAya padmaka:{99} | ya prabhAsa:{100} zarma bheje zyAmAkazca{101} gurupriya: ||40|| {102}siMho rarakSa ya: sArthaM {103}priyapiNDazca yo’bhavat | tanuM ya: zazaka:{104} prAdAt raivataM{105} cojjahAra ya: ||41|| @006 puropamAnAM ya: prAha kathAM {106}kanakavarmaNa: | ratnairnRpasutAsUktaM yazca {107}zuddhodano’grahIt || dehadAtA phaNitrANe yo’bhUjjImUtavAhana:{108} ||42|| sarvonnatAya sugatAya guNAnvitAya bhadrAya bhUritaravIryabalakSamAya | unmUlitAkuzalamUlabhavadrumAya tasmai namo bhagavate madavAraNAya ||43|| @007 kSemendraviracitA bodhisattvAvadAnakalpalatA | --:*:-- nama: sarvajJAya | 1 prabhAsAvadAnam | cittaM yasya sphaTikavimalaM naiva gRhNAti rAgaM kAruNyArdre manasi nikhilA: zoSitA yena doSA: | akrodhena svayamabhihato yena saMsArazatru: sarvajJo’sau bhavatu bhavatAM zreyaso nizcalAya ||1|| sacchAya: sthiradharmamUlavalaya: puNyAlavAlasthiti- rdhIvidyAkaruNAmbhasA hi vilasadbistIrNazAkhAnvita: | saMtoSojjvalapallava: zuciyaza:puSpa: sadAsatphala: sarvAzAparipUrako vijayate zrIbuddhakalpadruma: ||2|| jAyate jagaduddhartuM saMsAramakarAkarAt | matirmahAnubhAvAnAmatrAnuzrUyate yathA ||3|| asti prabhAvatI nAma hemaharmyagRhairvRtA | purI prabhAvatIva dyaurvimAnai: puNyakarmaNAm ||4|| vidyAdharavatI siddhagandharvagaNasevitA | gAM zritA zakranagarI sukRtena satAmiva ||5|| sevitA satataM satyavratadAnadayAmayai: | rAjadhAnIva dharmasya puNyAvasathazAlinI ||6|| abhUdbhUtilakastasyAM prabhAso nAma bhUpati: | saprabhA sAdarairyasya kIrtirabhyarcyate surai: ||7|| guNasaurabhasaMbhArA: sarvAsAM hariNIdRzAm | yadyaza:puSpamaJjaryo yAtA: karNavataMsatAm ||8|| upAyajJasya yasyajJAM suvarNakusumojjvalAm | mAlAmiva mahIpAlA mauli{1. ##Ms.## maulIcakreSu |}cakreSu cakrire ||9|| taM kadAcitsamAsInamabhyetya bhuvanezvaram | uvAca kSitivinyastajAnurnAgavanAdhipa: ||10|| @008 deva divyadyutirdantI gRhIto'smAbhiradbhuta: | tvatkIrtizravaNAdbhUmimairAvaNa ivAgata: ||11|| dvAri sthito’sau dviradastridazArha: pradRzyatAm | bhRtyAnAM prabhunA dRSTa: saphalo hi parizrama: ||12|| etadAkarNya nRpatirnirgatyAmAtyasaMmata: | dadarza dviradaM dvAri kailAsamiva{1. kailAzamiva.} jaGgamam ||13|| uddAmasaurabhAhUtairbhramarairgaNDaDiNDimai: | zRGgArAbharaNodAraM vasantamiva sevitam ||14|| dantaparyantavizrAntakaraM mIlita{2. militaM.}locanam | smarantaM vindhyakadalIsallakIkAnanazriya: ||15|| agastyazAsanAd yAtaM bhuvi kuJjararAjatAm | sphuratsAptacchadAmodaM vindhyAcalamivonnatam ||16|| taM vilokya kSitipatirdantastambhavibhUSitam | lakSmIvilAsabhavanaM vismayAdityacintayat ||17|| aho navanavotkarSA nirmANAzcaryazAlinAm | karmaNAmanavacchinnA saMsArasargasaMtati: ||18|| amanthena sudhAmmodheranAyAsena vAsuke: | anAkarSeNa zailasya kenAyaM janito gaja: ||19|| atha hastimahAmAtraM saMyAtaM nAma bhUpati: | AdidezArcitAdezaM gajo’yaM damyatAmiti ||20|| tadAdizya mahIpAle yAte’nta:puramandiram | nAgaM jagrAha saMyAta: sarvazikSAbharakSamam ||21|| sa sacchiSya iva prAjJa: prAgjanmAbhyAsayantrita: | nItastena prayatnena sarvazikSAvinItatAm ||22|| bahudAnanirudvega: zaktyutsAhayuta: kSamI | ripupraghAtasugati: sa rAjJastulyatAM yayau ||23|| damyakriyAsamuttIrNaM tatastaM kuJjarezvaram | narezvarAya saMyAta: kRtakRtyo nyavedayat ||24|| dRSTvA tamaGkuzAyattaM nirvikArabalodayam | utsAhazikharArUDhaM mene rAjA jayazriyam ||25|| @009 sa saMjAtapraharSotthadAkSya {1.dAkSa^.} zikSAdidRkSayA | tamAruroha sotsAha: sahasrAMzurivodayam ||26|| saMyAto’tha gajendrasya mantrIva vazavartina: | sarvamaNDalasaMcAracAturyaM samadarzayat ||27|| gajaprekSAprasaGgena mRgayAkelilAlasa: | rAjA jinotsAhamiva vyagAhata vanaM mahat ||28|| sa yayau ratnakeyUrakiraNairdUrasarpibhi: | sallakIpallavavarairdignAgAnAhvayanniva ||29|| vrajantaM tatra dadRzustaM vane vanadevatA: | praharSavismayAkIrNakarNapUrIkRtekSaNA: ||30|| zabarIkabarIpAzapuSpasaurabhanirbharA: | vaindhyA{2.vindhyA.} vasuMdharAdhIzaM marutastaM siSevire ||31|| atha vindhyopakaNTheSu svacchandasukhazAkhiSu | smRtvA vilAsavRttAntaM gaja: sotkaNThatAM yayau ||32|| kariNyA: premabaddhAyA gandhamAghrAya sa dvipa: | nItiM nRpa ivotsiktastatyAjAGkuzayantraNAm ||33|| savegaM dhAvatastasya rAgAkRSTasya daNDina: | vimUDhasyeva saMsAre nAbhavadvirati: kvacit ||34|| dRSTvA prabhaJjanajavaM kuJjaraM rAjakuJjara: | vrajantaM jAtasaMdeha: saMyAtamidamabravIt ||35|| aho batAyaM bhavatA vinayaM {3. vinayagrAhito.}grAhito gaja: | dRSTa: prayAto vaimukhyaM gurorasyAGkuzasya ya: ||36|| bhramatIva dizAM cakramanuyAntIva pAdapA: | pAdanyAsabhareNAsya kSIbeNAghUrNate kSiti: ||37|| asmin deva ivAkAle prayAte pratikUlatAm | sarvA: puruSakArasya niSphalA yatnavRttaya: ||38|| vaca: zrutveti saMyAta: prabhorAyAtasAdhvasa: | zikSApavAdavailakSyA{4. ^vailajjAt.}duvAca racitAJjali: ||39|| deva sarvakriyAyatta: kuJjaro’yaM mayA kRta: | kAriNIgandhamAghrAya yAta: kiM tvadya vikriyAm ||40|| @010 nopadezaM na niyamaM na dAkSiNyaM na sAdhutAm | smaranti jantava: kAmaM kAmasya vazamAgatA: ||41|| kena ratirasotsiktA viSayAbhimukhI mati: || adabhrazvavibhraSTazailakulyeva vAryate ||42|| zarIrazramazikSAyAM damakA: kuzalA vayam | manoniyamazikSAyAM munayo’pi na paNDitA: ||43|| rAgAdagaNitAyAsa: skhalitAkhila{1. skhalitAlIla^} saMyama: | eSa dhAvatyamArgeNa mUrkha: khala iva dvipa: ||44|| vRkSazAkhAM samAlambya tyajemaM pRthivIpate | vyasanI patita: satyaM pAtayatyeva durjana: ||45|| saMyAtasya vaca: zrutvA tatkAlasadRzaM nRpa: | tenaiva sahita: zAkhAmAlalambe mahAtaro: ||46|| avatIrya tarorazvamAruhya nRpato gate | prApyAliliGga kariNIM vigAhya gahanaM gaja: ||47|| tata: zAntasmaro hastI dinairabhyetya saptabhi: | svayamAlAnasaMbaddhastasthau bhuktvA yathAsukham ||48|| zikSAsaMyamayantritaM taM dRSTvA svayamAgatam | saMyAta: kauzalotkarSaharSAdrAjJe nyavedayat ||49|| rAgavAgurayAkRSTa: prayayau ya: smarAtura: | zikSAyAmavisaMvAdI so’yaM prApta: svayaM gaja: ||50|| saMketayantrito vazyo rasajJa: sallakIbhuvAm | saMtaptalohakavalaM gRhNAti vinaye sthita: ||51|| eSa kAmarasAkRSTa: kaSTAM vikRtimAyayau | puna: prakRtimApanna: prazAntamadanajvara: ||52|| zakyA damayituM deva siMhavyAghragajAdaya: | na tu rAgAsavakSIbaviSayAbhimukhaM mana: ||53|| etadAkarNya bhUpAlastattatheti vicintayan | uvAca satyamucitaM saMyAta kathitaM tvayA ||54|| @011 apyasti kazcilloke’smin yena cittamadadvipa: | nIta: prazamazIlena saMyamAlAnalInatAm ||55|| ityukte devatAviSTa: saMyAtastamabhASata | deva santi jagatklezani:zeSonmUlanodyatA: ||56|| vivekAlokitA loke vairAgyajanitAgrahA: | zamasaMtoSavizadA{1. ^viSadA.} buddhA eva prabodhina: ||57|| iti buddhAbhidhAM zrutvA samyaksaMbodhicetasa: | rAjJa: prAgjanmajAbhyAsapraNidhAnamajAyata ||58|| vinimajjajjagadidaM saMsAre makarAkare | saMtArayeyaM saMbodhimukta: kuzalasetunA ||59|| athocurdevatA vyomnastaM zuddhAvAsakAyikA: | samyaksaMbodhisaMbuddho bhaviSyasi mahAmate ||60|| iti tadvacanaM zrutvA rAjA virajasAM vara: | jAtismaro divyacakSu: prayayau bodhisattvatAm ||61|| atha sa vipulasattvastattvanikSiptacakSu- rbhavajalanidhimajjatsarvabhUtAnukampI | abhavadabhinavodyatsaMvidutsAhayogA- ddalitakuzalasetu: sattvasaMtAraNAya ||62|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM prabhAsAvadAnaM nAma prathama: pallava: samApta: || @012 2. zrIsenAvadAnam | te jayanti jagatyasmin puNyacandanapAdapA: | chedanirgharSadAhe’pi ye parArtheSu nirvyathA: ||1|| gaNanIyA guNagaNairastyariSTAbhidhA purI | spardhayA zakranagarI yasyA na syAdgarIyasI ||2|| tasyAM babhUva bhUpAla: zrIsena iti vizruta: | samagraguNaratnAnAM ratnAkara ivAkara: ||3|| paropakArazaktasya caturasya prabhAvata: | anuraktA diza: sarvA: sUryasyeva prabhAvata: ||4|| yazobhi: zobhitaM yena dhanadAnasugandhibhi: | gajaizca bhUtidhavalairjagatkalpadrumairiva ||5|| kalAlayo’pi sarala: saralo’pi mahAmati: | yo{1. sa.} babhUva prajApuNyairmatimAnapyavaJcaka: ||6|| yAvattapati tigmAMzuryAvadvahati mAruta: | tAvadAjJA ca kIrtizca yasyApratihatAbhavat ||7|| zamavyAyAmaviduSAM SaDguNajJAnacakSuSAm | yaM dvAdazasahasrANi mantriNAM paryupAsate ||8|| tasmindharmapare {2. dharmmapure.} rAjJi babhUva sukRtI jana: | bhartRtulyA bhavantyeva guNai: striya iva prajA: ||9|| tasya puNyAdhivAsena janAstridivagAmina: | vimAnai: zakranagarI ni:saMcArA: pracakrire ||10|| dRSTvA manujalokena suralokasamAvRtim | jAtavaira: kSitipatau zatakraturacintayat ||11|| senena lakSmI vasudheSu cAra- syAzcaryakartavya ca dattanityam | kalyANazIlena ca sarvaceta- nyapravyahAsAmana asmakAzca (?) ||12|| tasyAkhaNDitacetasa: daddhidvalyAnubhAvapAm (?) | kartavyA dhairyajijJAsA mayA mAyAvidhAyinA ||13|| @013 iti saMcintya suciraM sarvairanugata: surai: | rUpaM zakra: parAvartya{1. parAvRtya.} martyalokamavAtarat ||14|| atrAntare prajAkAryaparyAlocanatatpara: | rAjyarakSAgururmantrI nRpamUce mahAmati: ||15|| rAjan virajasA rAjyarAjamAnena nirjita: | nirvyAjadAnairbhavatA lajjate{2. lajjati.} tridazezvara: ||16|| parasya pUrNaguNatAmAtmanastadvihInatAm | dRSTvA ko nAma nAyAti mAtsaryasya vidheyatAm{3. vidhIyatAm.} ||17|| IrSyAlava: parotkarSasaMgharSasya juSo janA: | prAyeNodvegamAyAnti mahatAM sukRteSvapi ||18|| sarvasvadAnamaryAdAdAnavyasanino’stu te | putradArAtmadAne tu saMkalpo hyatisAhasa: ||19|| dRzyante dAruNAste te svapnA: sAdhvasahetava: | jagata: sUcyate tIvraM yaizcUDAmaNikhaNDanam ||20|| daivajJAnAM pravAdazca zrUyate tattvavAdinAm | zarIraM pRthivIpAlo dAsyatIti sudu:saha: ||21|| zarIradAnaM sarvArthisArthanaiSphalyakAraNam | sarvaprado bhavatyeva tiSThan{4. sarvaprade bhavatyavatiSThan.} kalpamahIruha: ||22|| tasmAdasmAnmahIpAla virama tyAgasAhasAt | rakSAratnaM hi jagata: prajAyattaM vapustava ||23|| iti mantrivareNoktamAkarNya vasudhAdhipa: | tamUce sattvadhavalasmitadhautAdharadyuti: ||24|| uktaM hitaM mahAmAtya bhavatA sacivocitam | kiM tvarthijanavaimukhyasaMtApaM nAhamutsahe ||25|| dehIti vAdiSu giro{5. girau.} niSedhaparuSAkSarA: | sphuranti vadane yeSAM{6. vacane.} sajIvAste gatAsava: ||26|| idamasmAdavApsyAmItyAdhAya hRdi yAcaka: | prApta: prayAti vaimukhyaM yasmin kiM tena jIvatA ||27|| dhigjanma puNyahInasya tasya niSkaruNAtmana: | yasyArtajanasaMtApazravaNe zItalaM mana: ||28|| @014 etadarthamayaM kAya: sApAyo’pi satAM priya: | yatkasyacit kvacid yAti kadAcidupakAritAm {1.upakAratAm.} ||29|| zrutveti nRpatervAkyamamAtya: sattvazAlina: | novAca kiMcidacalAM vicintya bhavitavyatAm ||30|| tata: kadAcidbhUtabhartustasya lIlAvihAriNa: | jAyAM jayaprabhAM nAma ratiM ratipateriva ||31|| dUrAd yadRcchAyAyAtAM cittasAraGgavAgurAm | muniradhyApaka: kAntAM dadarza vinimeSadRk ||32|| prAgjanmAbhyAsasaMbandhasnehAtparicitAmiva | tAM dRSTvA sa dhRte: prApa dhairyarAziranIzatAm ||33|| tasya vItaspRhasyApi vAsanollasitaM mana: | utsRjya bhavavemukhyamabhilASabhuvaM yayau ||34|| iyaM hi satatasyUtA saMtataprItitantubhi: | nApaiti sarvajantUnAM prAgjanmAbhyAsavAsanA ||35|| tadAzramapadaM{2. tamAzramapadaM.} pApta:samAptAdhyayanavrata: | ziSyo mANavaka:{3. mANavakaM.} prAha dakSiNA gRhyatAmiti ||36|| sa tamUce na me vatsa vane vRtti: prayojanam | tathApi yadi nirbandha: zrUyatAM yadabhIpsitam ||37|| zrIsenasya kSitipateryadi devI jayaprabhA | labhyate bhavatA dAtuM tadasau mama dakSiNA ||38|| ityuktaM guruNA zrutvA ziSya: kampitamAnasa: | azakyaprArthanAlAbhe saMzayAkulito’bhavat ||39|| sa gatvA satatasvecchAvivRtadvAramarthinAm | viveza svairavizrambhabhavanaM bhUbhRtAM prabho: ||40|| alabhyArthArthanAdainyacintAtikliSTamAnasa: | namrAnano’tivailakSyAd vIkSamANa iva kSitim ||41|| taM dRSTvArthinamAyAtaM prahRSTo’bhUnmahIpati: | sudhApradAnasannaddhasamudbhUtirivAmbudhi: ||42|| kiM tavepsitamityuktvA pUjita: sa mahIbhujA | uvAcAnucitAkhyAnavailajjaskhalitAkSara: ||43|| @015 anarthitapara: pUrvamarthikalpatarostava | gurvarthamarthitAM yAta: sudurlabhapade’pyaham ||44|| mama vidyAvrate pUrNe dakSiNAbhimatA guro: | rAjan jayaprabhA devI dIyatAM yadi zakyate ||45|| ityukte muniziSyeNa sahasaiva mahIpate: | snehadAnarasAviddhaM dvidhAbhUtamabhUnmana: ||46|| sa jagAda dvijaM dantajyotiSAgravisAriNA | gRhyatAM dayitA svacchavAsasAcchAdayanniva ||47|| avicArya mayA deyamIpsitaM tava yadguro: | viyogacakitaM ceta: satyaM na gaNayAmyaham ||48|| ityuktvAhUya {1. ityuktvA hRdayadayitAM.} dayitAM rAjA rAjIvalocanAm | sadA hRdayasaMsaktAM jIvavRttimivAparAm ||49|| nivArito’pi guruNA viyogavyasanAgninA | niSiddho’pyativRddhena snehena smarabandhunA ||50|| pradadau muniziSyAya sahasA haraNImiva | kimetaditi sAyAsasaMtrAsataralekSaNAm ||51|| dattAyAM tyAgazIlena{2. dattAyAstyAgazIlinA priyAyA:.} priyAyAM pRthivIbhujA | cakampe tyAgabhIteva bhUmirlolAbdhimekhalA ||52|| yatkRte durdazAM dehe se hire du:sahAmapi | indracandrAdayo devAstA: priyA: kasya na priyA: ||53|| zIlaM keciddhanaM keciddharmaM kecittapa: pare | lajjAM kecittanuM kecittyajanti yoSitAM kRte ||54|| sadeva rAgasarvasvaM puMsAM jIvitajIvitam | tadeva sphItasattvAnAM dAne tRNalavAyate ||55|| tAmAdAya gate tasmin virahAkulito nRpa: | viraheNa sukhadveSI manobhava ivAbhavat ||56|| ziSyeNa munirAnItAM dRSTvA bhUpativallabhAm | rahitAM jIviteneva paralokabhuvaM gatAm ||57|| gADhAnuzayasaMtapta: paraM lajjAnimIlita: | acintayadanaucityamAtmana: karmaviplavAt ||58|| @016 aho nu bAlakeneva mayA kevalacApalAt | ni:zaGkamayaza:paGke svayamAtmA nipAtita: ||59|| iyaM prajAnAM jananI dharmyANAM dharmakAriNA | varNAzramagurorjAyA mayA du:khAnale’rpitA ||60|| kiM tu nAkalitaM zIlaM na smRta: saMyamo mayA | gaNitaM naiva vairAgyaM viveko nAvalokita: ||61|| aho’tra nirvicArANAM sanmArgavimukhaM mana: | asaMyamAsavakSIbamapatheSveva dhAvati ||62|| iti saMcitya sa munirvailakSyakSapitadyuti: | abhyetya rAjadayitAmuvAca vinatAnana: ||63|| samAzvasihi he mAtarna zaukaM kartumarhasi | bhavitavyatayaivAyaM {1. bhavitavyatAyaM vAyaM.} klezaste durnayazca me ||64|| tyaktvA hi {2. tyaktvA Azrama^.} zramasaMtApamasya tIrataroradha: | adhunaiva nijaM dhAma sahAsmAbhi{3. sahAtmabhi:.}rgamiSyasi ||65|| ityukte muninA devI siktevAmRtavRSTibhi: | avAptajIvitadhRtistatyAja bhayasaMbhramam ||66|| zrutvaitat tridivavyApi dAtuzcaritamadbhutam | rAjJa: sattvadayAM jJAtuM vAsava: samupAyayau ||67|| bhakSitAdha:zarIrArdho vyAghreNa vijane vane | putraizcaturbhirAkrandairgRhIto brAhmaNAkRti: ||68|| prasravadbhUrirudhiro lambamAnAntramaNDala: | kRcchreSvapagata{4. kRcchreSvapaNitta^.}prANa: pApairiva dRDhIkRta: ||69|| pratyagrAmiSagandhena kravyAdairbhRzamanvita: | lubdhaparthivacaurotthairanarthairarthavAniva ||70|| nagarAntaramAsAdya sa yayau puravAsinAm | kAruNyadainyadu:khArto bhayavismaya{5. bhramavismaya^.}hetutAm ||71|| sa zoka iva sAkAra: sa trAsa iva du:saha: | vidadhe sAdhvasAyAsaM sahasA paurayoSitAm ||72|| so’rthisaMdarzanasthAnasthitasyAtha mahIpate: | putrarUpaizcaturbhistairnya{6. vyasto’gre.}sto’gre maJcikArpita: ||73|| @017 taM dRSTvA {1. vaizasAvaiza.}vaizasAvezaviSamaklezavihvalam | {2. niSkuNitA^.}niSkUNitAnanavano jano’bhUnmIlitekSaNa: ||74|| sa kampavihvalaM vakSo {3.vakSamuktamuddamya.} muktamudyamya dakSiNam | bhujaM jagAda bhUpAlaM vyathAzithilitAkSara: ||75|| svasti tubhyaM mahIpate brAhmaNo’hamimAM dazAm | tIvrapApa iva prApta: pazya mAM karuNAnidhe ||76|| saMsAraghoragahane vane vyAghreNa bhakSita: | jIvAmyavazyabhogyatvAddu:khasyAsya garIyasa: ||77|| asminnapi vipattApe tIvraklezasahiSNava: | vimuJcanti mAM prANA: suhRda: sajjanA iva ||78|| dadAti yadi te kazcit chittvA dehArdhamAtmana: | tatte jIvitamastIti mamUce vyomadevatA ||79|| ko dadAti jagatyasmin jIvitaM karuNAnidhe | prAyeNa svasukhAnveSI parArthavimukho jana: ||80|| sarvadA sarvadAtAraM dInavyasanabAndhavam | dehadAne’pyavimukhaM tvAmasmi zaraNaM gata: ||81|| ekastvameva loke’smin jAta: sukRtapAdapa: | nirvyAjamAdarodAraM dAnaM yasya phalodgati: ||82|| kimanyairvA vadAnyasya kIrtitairbhavato guNai: | dAnamevAhato yasya loke sukRtaDiNDima: ||83|| ApannArtiparitrANapavitracaritavratA: | prApyante puNyapaNyena vipatkAle bhavadvidhA: ||84|| amandAnandasuhRdo haricandanazItalA: | haranti santa: saMtApaM dakSiNA: pavanA iva ||85|| pUrNendusundarAdasmAduditA vadanAttava | jyotsneva jIvayatyeva vANI pIyUSavarSiNI ||86|| ityuktastena sahasA hRdi saMkrAntatadvyatha: | saMmohamUrcchitaM rAjA tamUce vAcamAkulam ||87|| samAzvasihi muJca tvaM bhayaM prANaviyogajam | prayacchAmi zarIrArdhamavicAryaiva te dvija ||88|| @018 dhanyasya yAtyayaM kAya: paropakRtaye kSatim | kSaNakSaNI hi deho’yaM rakSyamANo’pi nAkSaya: ||89|| ityuktavati bhUpAle samutkampitamAnasa: | vajrAhata ivovAca mahAmAtyo mahAmati: ||90|| aho nu sAhasAbhyAsAdAyAsavyasanI prabhu: | hitaM na gaNayatyeva prajApuNyaparikSayAt ||91|| prajAnAM bhUtaye zakta: ko’nyastvatsadRzo guNI | yadbhaktimukharo bhRtya: zrotA kartA ca bhUpati: ||92|| na karoti hitaM svAmI gajalIlAnimIlita: | gaNanIyA: subhRtyAnAmiyatyo bhogasaMpada: ||93|| bhAnti te suciraM karNe yai: kRtA madhumaJjarI | kalyANakarNikAkIrNA vANI vinayavAdinAm ||94|| rAkSaso’yaM pizAco vA chadmanA brAhmaNAkRti: | rakSAratnasya jagatAM zarIrairarthitAM gata: ||95|| yadi nAma na mAyeyaM kRtA tena mahIyasI | tatkathaM kRttadehasya kSaNamapyasti jIvitam ||96|| avicAryaiva sukRtaM kriyate durgraheNa yat | tadAtmapIDAparuSaM paraloke’pi ni:sukham ||97|| zakyameva sadA dadyAdazakyaM dIyate katham | sarvasvadehadAnAdipravAda eva zobhana: ||98|| karNAmRtamidaM dUrAdyanmahArthimaNiprada: | saMprAptAnAM punastatra pAnamasyAnyato’rthinAm ||99|| rakSya: sarvaprayatnena pareSAmapi jIvitai: | prajAnAM jIvitaM rAjannarthicintAmaNirbhavAn ||100|| prasIda{1. dayayAsmAsu.}dayasvAsmAsu deva mA sAhahaM kRthA: | na kAcazakalasyArthe kriyate cAtmavikraya: ||101|| ityuktvA pAdayo: patyu: papAtAmAtyapuMgava: | zarIradAnasaMkalpAnnoccacAla ca bhUpati: ||102|| @019 so'vadat praNayasmeravikasaddazanadyuti: | jIvitasnehasaMmohatama: pariharanniva ||103|| kevalaM bhaktisaMyuktamuktaM vyaktamidaM tvayA | na sahe’haM mahAmAtya viprasya prANasaMzayam ||104|| hAraistuSArai: kamalairmRNAlairinducandanai: | nivartate’nta:saMtApo nArthivaimukhyadu:khaja: ||105|| sarvathA sarvadu:khArtiharaNodyatacetasa: | na bodherantarAyaM me sumate kartumarhasi ||106|| janmAntare’pi dadato dehaM me na vyathAbhavat | smarAmyatItavRttasya samyaksaMbodhicetasA ||107|| purA dRSTavodyatAM vyAghrIM kSutkSAmAM potabhakSaNe | tadrakSAyai mayA dattaM zarIramavikSariNA ||108|| zibijanmani cAndhAya dattaM netrayugaM mayA | rakSitazca svadehena kapota: zyenakAdbhayAt ||109|| candraprabhAvatAre ca raudrAkSAyArpitaM zira: | sarvasvaputradArAdi dattaM cAnyeSu janmasu ||110|| ityukte bodhisattvena bhUbhujAmAtyapuMgava: {1. bhUbhujAmamAtyavara:.} | na sajIvo na nirjIva ivAbhUdvyathitendriya: ||111|| alaGghyazAsanenAtha{2. ^zAsaninAtha.} rAjA krakacadhArayA | niyuktau palagaNDAkhyau zarIracchedakarmaNi ||112|| tau tIvrazokavivazau zakramAyAvimohitau | {3. kadAcidiva.} kathaMcidiva bhUbharturdehacchede samudyatau ||113|| nRpaternirvikArasya krUrakrakacadhArayA | vidAryamANe dehArdhe pRthivI samakampata ||114|| bhraSTolkA raktavasanA nirghAtacyutatArakA | dyau: sazabdaM rurodeva kIrNAzrukaNasaMtati: ||115|| vaizasAlokanodbhUtatIvradu:khAsahiSNunA | tUrNaM raja:paTeneva raviNA pihitaM mukham ||116|| @020 tasmin prajA: prajAnAthe krakacAkrAntavigrahe | cakrandu: pUritAkrandA digvadhUbhi: pratisvanai: ||117|| akSubdhasattvamAlokya{1. anucchvasattvam.} nRpaM zakro dvijAkRti: | vismayAnuzayAkrAntacittazciramacintayat ||118|| aho mahAmaterasya karuNAkomalaM mana: | prAptaM parArthapIDAsu vrajAdapi kaThoratAm ||119|| sAgarAdapi gambhIraM merorapi samunnatam | tridivAdapi sAzcaryamaho vRttaM mahAtmanAm ||120|| aho prANapravAse’pi sattvaM sattvamahodadhe: | sAdhoriva vipatpAte mahattvaM nAvahIyate ||121|| iti cintayati kSipraM sahasrAkSe kSitiprabho: | nAbheradha:zarIrArdhaM nikRttamapatat kSitau ||122|| sa dvidhAbhUtadeho’pi harSotsAhamayo’bhavat | sarvabhUtaparitrANasattvena dhRtajIvita: ||123|| tadAjJayA zarIrArdhe zliSTe saMpUrNavigraha: | svasthakSati: samutthAya brAhmaNastamabhASata ||124|| aho virAjase rAjan pUjyaM virajasastava | nirvyAjadehadAnena vizeSaM tu bhavadyaza: ||125|| tvanmanomaNivaimalya{2. ^vimalya^.}tulyaM kiJcidakurvata: | upamAnena dAridryamaho mugdhasya vedhasa: ||126|| kRtta: suvRtta: sarala: parArthe madhurAzaya: | sahase du:sahAM pIDAmikSukANDa ivonnata:{3. kANDamivonnata:.} ||127|| ityuktvA brAhmaNAkAra: zakrastaM smRtijanmabhi: | saMjIvanauSadhijAtai:{4. saJjIvannauSadhi^.} sudhAsyandairapUrayat ||128|| tata: prakaTitAkAra: paritoSAtpuraMdara: | suzliSTanijadehArdhaM prazazaMsa mahIpatim ||129|| athAmbarAnnipatita: sitakusumasaMcaya: | tatkAlollAsitakSoNIharSahAsa ivAbabhau ||130|| @021 atrAntare munistasmai priyAM jAyAM jayaprabhAm | AdAyAbhyetya tadvRttaM jAtAzcaryo nyavedayat ||131|| pUtayA saMgata: patnyA svakIrtyeva vizuddhayA | uvAca pRSTa: zakreNa nikAre nirvikArita: ||132|| tata: siMhAsane divye vizvakarmAvinirmite | ratnavarSasamAkIrNe jambudvIpe sa bhUpati: ||133|| abhiSikta: surendreNa prasAdya dayitAsakha: | dAnapuNyaprabhAvotthakuzalavyApitapraja: ||134|| samAptasattvasaMsArasaMtAraNakRtavrata: | samyaksaMbodhisaMbuddhamanA: pramudito’bhavat ||135|| maitraM cetastaruNakaruNaM sattvasiddhaM vizuddhaM ApannArtiprazamanaphalasphItamAtmapradAnam | dRSTvA rAjJa: {1. pramoda^.}pramudasalilakSAlitAkSo vilakSa: zakra: prAyAdamaranagarIM pUritAM tadyazobhi: ||136|| iti sa vibuddhavRndai: siddhayakSoragendrai: pulakaruciravarcairarcyamAnaprabhAva: | avanimavanazakta: kalpayannAkakalpA- mabhavavibhavazobhAmAptavAn bodhisattva: ||137|| pUrvAvatArasaMvAde dAnotkarSamudAharan | upadezAya bhikSUNAmityAha bhagavAn jina: ||138|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zrIsenAvadAnaM nAma dvitIya: pallava: || @022 3. maNicUDAvadAnam | asminnadbhutasarge makarAkarajAyamAnamaNivarge | ko’pi prakaTitasugati: puruSamaNirjAyate [bhavya:] ||1|| asti saubhiprabhApUrakarpUraparipANDuram | sAketaM nAma nagaraM saubhAgyatilakaM bhuva: ||2|| sevyai: prabhAsattvamayairgaGgAvimalamAnasai: | tIrthairiva sthitaM yatra pavitrai: puNyakartubhi: ||3|| yaza:kusumite yatra puNyasaurabhanirbhare | ramante sukRtodyAne nandane puravAsina: ||4|| tatrAbhUd bhUpatirbhUriguNaratnamahodadhi: | bhUtiryaza:zazAGkasya hemacUDa iti zruta: ||5|| sadA sadAzrayArheNa kalikAlApahAriNA | kRta: kRtayugeneva yena dharmadharo jana: ||6|| mahIpati: kSamAzakti: zrIvRta: karuNArata: | vallabho’bhUt prajAnAM ya: prakhyAto vijitendriya: ||7|| amarAsavasaMpUrNamahiMsAsatradIkSita: | dadau ya: sarvabhUtAnAM puNyAmabhayadakSiNAm ||8|| nirmado ya: prabhAve’pi vibhave’pi priyaMvada: | kSamAzIla: prabhutve’pi yauvane’pi jitendriya: ||9|| gambhIreNonnatimatA zUreNa zazikAntinA | satpakSeNa kSitibhRtA yenAtanyata vismaya: ||10|| rAjJastasyAdvitIyasya babhUvAbharaNadvayam | tyAgapUrNaM ca kAruNyaM tAruNyaM sukRtazriya: ||11|| padmAkarasya tasyAbhUddevI kAntimatI priyA | prabhAtazrIriva sadA nirdoSAbhyudayotsavA ||12|| nIti: prabhuguNeneva tyAgena zrIrivojjvalA | rarAja rAjacandreNa sA zIleneva cArutA ||13|| sadAnandanavikhyAtayaza:prasarayA tayA | merustridivalakSmyeva babhau bhUmibhRtAM vara: ||14|| kAle kalyANanilayaM bhartu: sA garbhamAdadhe | bhUtyai bhuvanapadmasya divAkaramivAditi: ||15|| @023 araNi: pAvakeneva velevAbdhe: sudhAMzunA | brahmAbjeneva {1. govindo nAbhigarbheNa.}govindanAbhirgarbheNa sA babhau ||16|| tasyA garbhAnubhAvena dohadAbhimataM nRpa: | dadau sarvArthisArthebhyo vAJchitAbhyadhikaM vasu ||17|| punarbhUmibhujA pRSTA dohadaM zubhagarbhiNI | sarasvatIva sA cakre svayaM saddharmadezanAm ||18|| pUrNapuNyamaNirdharmanidhirvidhisamuddhRta: | vipadvipuladu:khebhya: sadA rakSati rakSita: ||19|| kAntAradurgeSu paricyutAnAM tApAturANAM paralokamArge | snigdha: pravRddha: phalapUritAza: chAyAtarurdharmasamo’sti nAnya: ||20|| Alokastimire vipadviSamaNi: pAte karAlambanaM yAJcAkalpatarurjagajjayaratha: {2. pAtheyamanye.}pAtheyamanthe pathi | du:khavyAdhimahauSadhaM bhavabhayodbhrAntAzayAzvAsanaM tApe candanakAnana sthirasuhRddharma: satAM bAndhava: ||21|| ityAdi dharmadhavalaM zrutvA {3. nRpo vadhUvaca:.}nRpavadhUvaca: | dharmaikazaraNa: zrImAn babhUva bhuvane {4. jane.}jana: ||22|| tata: kAlena saMpUrNaM dyaurivAmRtadIdhitim | asUta dArakaM devI jagattimiradArakam ||23|| ajAyatAsya sahajazcUDAlaMkaraNaM maNi: | prAgjanmAntarasaMsakto viveka iva nirmala: ||24|| sa babhau subhagastasya mUrdhni puNyamayo maNi: | yasya prabhAprabhAveNa yAminyo dinatAM yayu: ||25|| soSNISasya maNestasya pIyUSasyandibindava: | nayanti hematAM lohaM {5. turitaM.}duritaM zamayanti ca ||26|| zizorjAtismarasyAtha vacasA tasya bhUpati: | dadau hema sadArthibhya: sarvaM maNirasodbhavam ||27|| {6. puSparatnadhvajaM chatraM patAkA^.}puSparatnadhvajacchatrapatAkAvyajanAMzukai: | apUrayan puraM vyomnastasya janmani devatA: ||28|| @024 suprakAzoditAzeSavidyAvidyotitAtmana: | maNicUDa iti khyAtaM nAma tasyAkaronnRpa: ||29|| sa cakArAzayaM harSapIyUSocchalitaM pitu: | abhijAta: suto jAta: parijAta ivodadhe: ||30|| paulomIva jayantena jananI pUjyajanmanA | babhau tena kumAreNa kumAreNeva pArvatI ||31|| tata: kAlena sukRtasopAnai: pRthivIpatau | divyadhAmasamArUDhe maNicUDo’bhavannRpa: ||32|| arthicintAmaNestasya dAnena paripUrite | loke puNyasukhAloke nArto’bhUnna ca yAcaka: ||33|| tasya bhadragirirnAma babhUva gajapuMgava: | prabhorivAnukAreNa dAnArdrakarapuSkara: ||34|| taM kadAcinmahAsthAnasthitaM bhuvananAyakam | bhavabhUti: samabhyAyAdbhRguvaMzabhavo muni: ||35|| divyakanyAM samAdAya lAvaNyalalitAnanAm | mUrtAmiva prabhAlakSmImakSINasya kSapApate: ||36|| kucayoravivekena rAgeNa caraNAbjayo: | netrayozcApaleneva sA jagatyatilajjitA ||37|| tapa:zriyeva sahitaM taM kanyAnugataM munim | apUjayat prajAnAtha: kRtAsanaparigraham ||38|| kanyApi nRpamAlokya dhIraM gambhIrasundaram | parapIDAsu kAruNyAnnyAstacApamiva smaram ||39|| cUDAratnasya kiraNairduritakSayakAribhi: | likhantaM kuGkumeneva dikSu rakSAkSarAvalim ||40|| vikSepakSiptamarutA cAmareNa virAjitam | {1. socchAseneva.}socchvAseneva sattvena jagatsaMtAraNaM vinA ||41|| ratnodAreNa hAreNa hRdayagrahakAriNA | pAtAlavipadAM zAntyai zeSeNeva niSevitam ||42|| vahantaM mahatA doSNA kSamAM cittena ca kSamAm | prayayau sAbhilASasya vismayasya vidheyatAm ||43|| @025 gRhItvA munirutsaGge kuraGgataralekSaNAm | jIvanIM tAmanaGgasya jagAda jagatIpatim ||44|| uditena jagannetrazatapatravikAzinA | bhavatA bhAti loko’yaM devena ca vivasvatA ||45|| aho nu tava nAstyeva vibhUtisulabhodbhava: | sAdhoriva guNadveSa: saMmohopacito mada: ||46|| lokanAthasya te lokakAruNyapUrNacetasa: | rAjan maitrIjuSA kIrti: sthirA pAramitA param ||47|| akhedasaralo dAtA nirvyAjasukRto bhavAn | ata eva vizeSeNa mAnanIyo manISiNAm ||48|| padmodarasamudbhUtA kanyA kamalalocanA | homAvazeSapayasA vardhiteyaM mayAzrame ||49|| gRhyatAmagramahiSI patnItve bhavatA nRpa | viSNo: zrIriva yogyeyaM tavaiva puruSottama ||50|| yajJapuNyaphalaM pUrNaM kAlena mama dAsyasi | ityuktvA vidhinA rAjJe kanyAM datvA yayau muni: ||51|| priyAM padmAvatIM rAjA ratiM prApyeva manmatha: | araMsta rucirodyAne sukRte puNyavAniva ||52|| tata: kAlena sA putraM vaMzavallIva mauktikam | asUta padmacUDAkhyaM guNAnAM darpaNaM pitu: ||53|| zakrAdibhirlokapAlairanullaGghyamahodaya: | saMstUyamAnacarita: svayaM kamalajanmanA ||54|| yaza:zaurabhasaMbhArasaMpUritadigantara: | {1. sarvvArthasArthaM^.}sarvArthisArthakalyANakalanAkalpapAdapa: ||55|| smRtvA munervaca: kAle kartuM vipuladakSiNAm | ahiMsAvasusaMpUrNAmAjahAra mahIpati: ||56|| tasmin yajJe samAjagmu: sarvakAmairanargale | munayo bhArgavamukhA nRpA duSprasahAdaya: ||57|| vartamAne makhe tasmin ni:saMkhyavasuvarSiNi | rakSorUpa: samuttasthau vahnimadhyAt surezvara: ||58|| @026 upasRtya sa bhUpAlaM kRzo vikRtavigraha: | kSutpipAsArdito’smIti yayAce pAnabhojanam ||59|| zAsanAdatha bhUbhartustasmai vividhabhojanam | upaninyu: paricitA: pAnaM ca paricArakA: ||60|| tata: kiMcidvihasyaiva kSitipaM prAha rAkSasa: | nedamasmatpriyaM rAjan vayaM hi pizitAzanA: ||61|| sadyohatasya mAMsena rudhireNa ca bhUyasA | tRptirutpadyate’smAkaM dIyatAM yadabhIpsitam ||62|| sarvakAmaprado’sIti tvAmahaM samupAgata: | dadAmIti pratizrutya na niSedhastavocita: ||63|| iti rakSovaca: zrutvA kAruNAkulito nRpa: | ahiMsAniyamenAbhUdarthivaimukhyadu:khita: ||64|| so’cintayattadA daivAjjAto’yaM dharmasaMzaya: | na sahe du:sahAM hiMsAM na naiSphalyamarthina: ||65|| na ca mAMsaM zarIrebhyo labhyate vaizasaM vinA | nAhaM pipIlakasyApi kAyaklesalavaM sahe ||66|| datvAhaM sarvabhUtebhya: puNyAmabhayadakSiNAm | kathamasmai prayacchAmi mAMsaM prANivadhodbhavam ||67|| iti saMcitya nRpatistamUce karuNAkula: | svazarIrasamukRttamasRGmAMsaM dadAmi te ||68|| ityukte bhUmipatinA babhUvAkulitaM jagat | na ca dehavyayotsAhaM sacivAstasya sehire ||69|| praNayAdvAryamANo’pi bhUpAlairmunibhistathA | dadau svadehamutkRtya tasmai mAMsamasRgvasAm ||70|| AkaNThaM pItaraktena rAkSasena kSitiprabho: | bhakSyamANeSu mAMseSu kSaNaM kSitirakampata ||71|| tata: padmAvatI devI patiM dRSTvA tathAgatam | vilapantI nipatitA mohamUrcchAkulAbhavat ||72|| manujendrasya devendrastaddRSTvA sattvamUrjitam | rakSorUpaM parit{1. vaigamaM.}yajya tamuvAca kRtAJjali: ||73|| @027 aho nu karmaNA rAjan duSkareNa tavAmunA | romAJcakaJcukAkIrNa: kAya: kasya na jAyate ||74|| aho puNyamasAmAnyamaho sattvamanuttaram | aho dhairyamamaryAdaM rAjan virajasastava ||75|| du:khitA: paradu:kheSu nirlobhA durlabheSu ca | vipakSeSu kSamAvanta: santa: sukRtasetava: ||76|| samunmiSati ko’pyeSa sattvotsAho mahAtmanAm | trailokyaM karuNArdrANAM yena {1. yAtyanukampatAm.}yAtyanukampyatAm ||77|| uktveti divyauSadhibhistaM kRtvA svasthavigraham | prasAdya lajjAvanata: zakra: svanilayaM yayau ||78|| tata: samApte vidhivadyajJe rAjJAM mahIpati: | cakre munivarANAM ca pUjAM tridazapUjita: ||79|| sa ratnavarSairyajJAnte kanyAgrAmapuraprada: | sahitaM tridazArheNa hariNA hemamAlinA ||80|| dadau rAjagajaM brahmarathAkhyAya purodhase | yojanAnAM zataM {2. tUrNaM.}tUrNa ekenAhnA prayAti ya: ||81|| tasmai samarpitaM dRSTvA rAjJA bhadragiriM gajam | abhUdduSprasaho rAjA tatspRhAkRSTamAnasa: ||82|| prayAyeSvatha bhUpeSu vismiteSu makhazriyA | samarpite yajJaphale bhArgavAya mahIbhujA ||83|| tamuvAca samabhyetya svastivAdapura:saram | marIciziSyo vAhIka: prAptapUjAsano muni: ||84|| rAjannadhyayanasyAnte gururme gurudakSiNAm | Ihate paricaryArthI sAmAnyajanadurlabhAm ||85|| ekastvameva vidhinA nirmito durlabhaprada: | bahavo jAtu jAyante na loke kalpapAdapA: ||86|| devI padmAvatI putrasahitA gurave mama | tapa:kRzAya vRddhAya dIyatAM paricArikA ||87|| ityukte muninA rAjA dayitAviprayogajAm | rujaM saMstabhya manasA tamUce dhairyabhUdhara: ||88|| @028 prayacchAmi mune tubhyamIpsitAM gurudakSiNAm | sahitAM yuvarAjena jIvitAbhyadhikAM priyAm ||89|| ityuktvA sasutAM tasmai dadau padmAvatIM nRpa: | svajIvite vinisnehastyAga: sattvamayAtmanAm ||90|| AdAya rAjadayitAM virahaklezakAtarAm | saputramAzramaM gatvA pradadau gurave muni: ||91|| atrAntare duSprasaha: kururAja: kSitIzvaram | dRpto yayAce dUtena bhUtyai bhadragiriM gajam ||92|| purohitArpitaM rAjA na dadau dviradaM yadA | tadA vipulasainyena svayaM yoddhuM samAyayau ||93|| balinA kururAjena ruddheSu puravartmasu | babhUva bhUmipAlasya sainyaM raNarasodbhaTam ||94|| sa vIrakuJjarahari: zakto’pyarividAraNe | janakSayabhayodvigna: kAruNyAt samacintayat ||95|| aho’nukUlamitraM me rAjA duSprasaha: param | mAtaGgalobhamohena sahasA zatrutAM gata: ||96|| snehAntA: sujanai: snehA ni:snehAntAzca madhyamai: | durjanairghoravairAntA bhavanti prANahAriNa: ||97|| aho vibhavalobhena kSaNakSayiNi jIvite | samudyamo’yamasmAkaM paraprANanipAtane ||98|| hiMsayApaprazAntAnAM {1. zaktAnAM.}saktAnAM kalikarmasu | raNaraktAbhiSiktAnAM bhaktArtho’yaM samudyama: ||99|| sevAvikrItajIvAnAM caNDapiNDArthinAmayam | kalaho du:saha: krauryapizunAnAM zunAmiva ||100|| aho vibhavalubdhAnAM parasaMtApazItalA: | svasukhAyaiva dhAvanti nRzaMsacaritA dhiya: ||101|| ye yudhi siddhisaMnaddhA raktAntAM bhuJjate zriyam | kuta: krUratare teSAM hRdaye karuNAkaNa: ||102|| eSa duSprasaho rAjA lubdho vibhavamohita: | na vadhya: sAparAdho’pi kAruNyAyatanaM mama ||103|| @029 iti cintayatastasya kAruNyAt kAnanaiSiNa: | pratyekabuddhAzcatvAra: svayaM vyomnA samAyayu: ||104|| prAptapUjAsanA: zrutvA sarvajJAstatsamIhitam | rAjJa: prazamazIlasya prasannAstattvamUcire ||105|| saMmohapaTalAndheSu saMsAriSu dayAlutA | zobhate tava bhUpAla sattvalokavivekina: ||106|| kriyatAmIpsitaM rAjan bodhau buddhirnidhIyatAm | saMprati pratirodhe’smin vanemeva{1. vanamavavigAhyatAm.} vigAhyatAm ||107|| svairanirjhArajhaGkArakIrNasaMtoSazIkarA: | viviktakAnanoddezA: zaminAmeva vallabhA: ||108|| ityuktvAnugrahadhiyA vidhAyasya viyadgatim | prabhAprasAdhitadizaste tena sahitA yayu: ||109|| yAteSu svapadaM teSu himavattaTakAnanam | saMprApya pRthivIpAla: prayataprazamo’bhavat ||110|| vivekavimalAstasya dhiya: sattvavatAmiva | babhu: priyanivu: pUrNanirvANyo (?) vanabhUmaya: ||111|| bhUdharAntarite tasmin sahasA bhUpabhAsvati | zuzucurmohatimiraprAptazokaprajA: prajA: ||112|| tatastatsacivA jagmurmarIcaM munimAzrame | zaktaM rAjyasya rakSAyai rAjaputraM yayAcire ||113|| muninA nirvikAreNa dattamAdAya mantriNa: | rAjasUnuM svanagare cakru: sainyasamudyamam ||114|| tata: sainyasamutsAha iva rAjavarAtmaja: | subhaTAgresara: prApa kururAjaM raNAjire ||115|| sa tena hatavidhvastabhagnasyandanakuJjara: | palAyanaparitrANa: prayayau hastinApuram ||116|| balinA rAjaputreNa jite duSprasahe yudhi | mantribhistadbhujanyastA bhUmi: zeSadhRtiM yayau ||117|| rAjJo duSprasahasyAtha kAlena kaluSAtmana: | {2. babhUva vRSTi^.}babhUvAvRSTidurbhikSamarakopaplava: pure ||118|| @030 sa vicintyAnutApArtastIvrAM janapadApadam | na viveda paritrANaM viphalasvastikakriya: ||119|| pRSTA vipatpratIkAraM tenAmAtyAstamUcire | du:saho’yaM mahArAja prajAnAM vyasanodbhava: ||120|| maNicUDasya bhUbharturyadi cUDAmaNi: prabho | labhyate sa sudhAsyandI teneyaM tIryate vipat ||121|| cArebhya: zrutamasmAbhi: sa rAjA himavattaTe | sthita: saMsAravaimukhyavivekavimalAzaya:{1. saMsAravaimukhya: viveka^.} ||122|| arthita: sa dadAtyeva vizvacintAmaNirmaNim | putradArazarIrAdi nAdeyaM{2. na deyaM.} tasya kiMcana ||123|| iti mantrivaca: zrutvA tathetyAdhArya{3. tathetyavadhAryya.} cetasi | sa dvijAn maNiyAJcAyai visasarja tadantikam ||124|| asminnavasare rAjA maNicUDazcaran vane | marIcerAzramopAntamavApa vipulaM mune: ||125|| devI padmAvatI tatra phalamUladhRtavratA | vrajantI vijane bhItA vipine munizAsanAt ||126|| zabarairmRgayAyAtairdRSTAM kaSTadazAM zritA | jighRkSubhi: kampamAnA cukroza karuNasvaram ||127|| AkarNya karuNAkrandaM kurarIkUjitopamam | hA rAjan maNicUDeti trAyasveti sudu:saham ||128|| sahasAbhidruta: kAntAM dadarza nRpatirnijAm | rAhusaMtrAsitasyendordyutiM nipatitAmiva ||129|| vItarAgAGgavasanAM niraJjanaparigrahAm | vadantImiva saMbhogasaMyogAnAmanityatAm ||130|| tAM rAjahaMsasugatAM vihArastanamaNDalAm | azrukASAyanayanAM vilokya karuNAvanIm ||131|| saMsAracaritAzcaryavicAreSvapi karkazam | kRpAkRpANInirlUnamivAsIdbhUpatermana: ||132|| ekAkInaM vane devI vigatacchatracAparam | dRSTvA nAthamanAthaiva lokanAthaM tathAgatam ||133|| @031 tadviyogaviSAkrAntA taddarzanarasAkulA | zokaharSasamAkIrNA babhUva bhRzavihvalA ||134|| sA nItA zabarA rAjJA zApabhItA: pradudruvu: | na nAmAbhyudaye bhAnorddaSTaM sapratibhaM tama: ||135|| atrAntare zamadveSI sarvabhUtAzayAzaya: | mAra: puruSarUpeNa sametya nRpamabravIt ||136|| rAjan rAjIvanayanAM priyAM praNayiNImimAm | na tyaktumarhasyajane vane vanajalocana ||137|| iyaM hi te manovRttiriva {1. manovRtteriva na sukhatAM.} ni:sukhatAM gatA | varjitA rAjyabhogena rAjarAja na rAjate ||138|| etadAkarNya nRpatistaM vijJAya manobhavam | antarAyaM vivekasya pratyabhASata sasmita: ||139|| jAnAmi tvAmahaM kAmamakAmaM zamasaMyame | saMtoSavatAM ko nAma bhavatA na vimohita: ||140|| itivAdinI bhUpAle sahasAntarite smare | babhUva viklavA devI taptA virahavahninA ||141|| du:khitA tAmArtadu:khAM patibhogaviyoginIm | uvAcAzvAsayan rAjA jAyAM jitamanobhava: ||142|| devi dharmakriyAyuktA na zokaM kartumarhasi | du:khAvasAnI virasa: sarvo’yaM bhogavibhrama: ||143|| dehinAM dayitAsaGgAstaraGgataralAyuSAm | lolapadmapalAzAgraskhalajjalalavAkulA: ||144|| imA muhUrtanartakya: kAlameghataDillatA: | saMsArasarparasanA vilAsacapalA: zriya: ||145|| bhogakSaNenaiva{2. bhogakSaNo naiva.} viyogarogo vibhUtaya: svapnavivAhatulyA: | vAtAhatA dIpazikhA sukhazrI- runmattanRtyaM bhavavRttametat ||146|| @032 sarvopajIvyA karuNA na lakSmI: dharma: prakAza: satataM na dIpA: | yazAMsi ramyANi na yauvanAni sthirANi puNyAni na jIvitAni ||147|| satyavratastAmiti sAntvayitvA visRjya jAyAM nilaye{1. nilayaM.} maharSe: | cacAra saMsAraparAGmukhAnAM saMtoSapuNyeSu tapovaneSu ||148|| tadAgatAste tvarayA visRSTA:{2. vimRSTA:.} paJca dvijA duSprasahena rAjJA | tamarthinAmekamakAlabandhuM vizuddhasattvaM dadRzurvanAnte ||149|| te svastivAdaM zanakairvidhAya {3. vizvasta^.}vizastadhairyA iva sAdhvasena | tamUcire sUcitatIvratApA: dIrghoSNanizvAsasamIraNena ||150|| rAjan pure duSprasahasya rAjJa: krUropasargairhatazAntavarga: | jana: kRta: kRttasamastakAma: prakAmamArtasvanamAtrazeSa: ||151|| azeSadoSaprazamaikahetu: trailokyarakSAprathitaprabhAva: | cUDAmaNirdeva bhavadvitIrNa: karoti tasyopanipAtazAntim ||152|| dayAyuSazcandanapallavArdrA: svacchAzayAzcandramaNiprakAzA: | saMtApakAle zaraNaM janAnAM bhavadvidhA eva bhave bhavanti ||153|| ityarthitastairaviluptasattva: saMpUryamANa: karuNArasena | uvAca saMcintya janopatApaM saMkrAntamanta: zrutivartmaneva ||154|| @033 aho sa rAjA sahate kathaM nu{1. na.} devopaghAtena nipIDitAnAm | vidAritAnta:karaNaM prajAnAM viyogadu:khodbhavamArtaMnAdam ||155|| ayaM maNirmastakamUlajanmA niSkRttya tUrNaM pratigRhyatAM me | dhanyo’smi yadyarthijanasya du:kha- kSaye kSaNaM{2. kSaNa^.}kAraNatAM vrajAmi ||156|| ityuktamAtre vasudhAdhipena dharAdharAmbhodhimahIdharitrI | ciraM cakampe cakiteva tasya zirastaTotpATanatIvradu:khAt ||157|| tata: kRpAkomalacittavRtte:{3. kRpAkomalacittavRttai:.} sutIkSNazastrairvacasA nRpasya | sutIkSNazastrAdapi tIkSNacitta: svayaM zira: pATayituM pravRtta: ||158|| tadduSkaraM karma narezvarasya vyomni vimAnairnalinAsanAdyA: | surA: savidyAdharasiddhasAdhyA: samAyayurdraSTumaluptasattvam ||159|| vipATyamAne zirasi prasahya ratnaprabhAvibhramamAdadhAnai: | sa raktapUrairabhiSiktakAya: sehe vyathAmarthisukhe pravRtta: ||160|| vilokyaM taM sattvanibaddhadhairyaM tIvravyathAveganimIlitAkSam | yayurvirAmaM na nRzaMsavRtte-{4. nRzaMsavRttai:.} rviprA: kSaNaM rAkSasatAmavAptA: ||161|| vicArya rAjA svazarIradu:khaM saMsAriNAM klezamayaM zarIram | @034 evaMvidhairdu:khasahasralakSai- rAkrAntamityArtataro babhUva ||162|| so’cintayaddehanibaddharatna- dAnena yatpuNyaphalaM mayAptam | tenogradu:khaM kalayAmi mA bhU- dapuNyapAke narake narANAm ||163|| samuddhRte raktavasAvasikte tasminmaNau nizcalatAlumUlAt | mUrcchAkulo’pi prayayau saharSa{1. saharSa:.} saMpUraNenArthimanorathasya{2. ^manorathena.} ||164|| sa kampamAnAGgulipallavena datvA svahastena maNiM dvijebhya: | nimIlayan saMtamasena lokaM papAta tigmAMzurivAtirakta: ||165|| aluptasattve patite pRthivyAM tasmin surANAM saha puSpavarSai: | maNiM samAdAya yayurdvijAste tUrNaM puraM duSprasahasya rAjJa: ||166|| sa tena sadya: zamitopasarga: svargocitAsAditabhogavarga: | tadbodhisattvasya samastasattva- saMtAraNArhaM prazazaMsa sattvam ||167|| atrAntare kiMcidavAptasaMjJaM narezvaraM vizrutaratnadAnam | samAyayurbhArgavagautamAdyA marIcimukhyA munayo vanebhya: ||168|| marIcimevAnugatA ca devI padmAvatI vIkSya parikSataM tam | saMmohavegAbhihatA papAta kSaNaM kSitau bAlalateva lUnA ||169|| @035 digantasaMcAriNI cAraNAnAM nabhazcarANAM nRpasAdhuvAde | saMrAjaputrA: saha mantrimukhyai: prajA: prajAnAthamathopajagmu: ||170|| vIkSya kSitIzaM kSatajokSitAGga- makSINasattvaM patitaM pRthivyAm | pRthuvyathAklezajuSaM janAnA- mabhUdabhUtArthavikalpajalpa: ||171|| kuThArikai: kaizcidaho dayArdra: sarvArthisevya: sarala: suvRtta: | durAtmabhi: svArthalavAbhiyuktai: chAyAtaru: kaSTamayaM nikRtta: ||172|| aho parArthojjhitajIvito’yaM parAM camatkAradazAM prayAta: | sasaurabhacchinnatanurgatAtmA bhavatyudAra: sahakAra eva ||173|| lubdhasya na sva: svajano’pi janto: na kAmakAmasya dhane’nurodha: | sarvAtmanA sattvahitodyatasya deho’pi na snehapadaM dayAlo: ||174|| yeSAM kRte dainyamayaM prayAti sarvAtmanA cArthijano’rthibhAvam | ta eva dInoddharaNavratAnAM prANA: paritrANapaNe tRNAni ||175|| iti pravAde vividhAnubhAve vijRmbhamANe munimaNDalasya | bhUpAlamabhyetya sabASpacakSu- rmunirmarIci: praNayAduvAca ||176|| aho nu niSkAraNabandhubhAva- mAlambya rAjan dayayA janasya | prajAparitrANavidhAnabhUmi- stanustaveyaM tRNavadvitIrNA ||177|| @036 kSaya: pravRtto nirapekSavRtte- stavArthibandhornijajIvite’pi | yadeSa kAmaM kamalAnikAya: kAyastvayApAyapade niyukta: ||178|| apyasti rAjan sukRtavrate’smin phalaspRhA prANapaNe’pi kAcit | asyArthihetostava tAlubheda- khedAdvikAraM bhajate na ceta: ||179|| ityadbhutAviSkRtamAnasena munIndramadhye muninA sa pRSTa: | uvAca saMstabhya rujaM prayatnA- draktAbhiSiktaM vadanaM pramRjya ||180|| phalaspRhA nAsti mune mamAnyA kiM tveka eva pracuro’bhilASa: | yadghorasaMsAranimagnajantu- saMtAraNAyaiva bhave bhaveyam ||181|| arthipriye dehavidAraNe’smin naivAsti me ko’pi vikAraleza: | yadyeSa satya: samayo mayokta- stadastu me svasthamidaM zarIram ||182|| ityuktamAtre sahajAnubhAve sattvocite satyadhanena rAjJA | abhUdvapu: satyabalena tasya rUDhavraNaM tatkSaNajAtaratnam ||183|| tata: surai: zakraviriJcimukhyai- rjAtapraharSairmunibhizca sarvai: | abhyarthito’pi kSitipAlanAya bhogAbhilASI na babhUva bhUpa: ||184|| avAptasaMjJA muninA prayuktA padmAvatI rAjasutena sArdham | patiM yayAce virahopazAntyai siMhAsanAkrAntisukhaM prajAnAm ||185|| @037 tatastamabhyetya kRpAkulAste pratyekabuddhA jagato hitAya | dehaprabhApUritadigvibhAgA babhASire harSamivodgiranta: ||186|| cirAdavApte virahAvasAne puna: parityAgadazAmasahyAm | na rAjaputra: sahate na devI du:khAnubandho hyasakRnnipAta: ||187|| svamarthine ya: pradadAti deha- mApannadu:khaprazamaikahetu: | kathaM sa kuryAt svajane’yupekSAM dharmo’pyayaM yasya parArtha eva ||188|| ityuktamAkarNya narezvarastai- statheti nizcitya dhiyA kathaMcit | vyomnA vimAnai: svapurImavApya bheje nijaM rAjyapadaM saputra: ||189|| iti sa vipulasattva: satyavAn bodhisattva: suciravihitarAjya: saugataM dhAma bheje | jinapuramaNicaityacchatraratnapradIpa- prakaTitavividhazrIrlakSaNAbhyastabodhi: ||190|| ityAha bhagavAn buddha: svavRttAntanidarzane | dAnopadeze bhikSUNAM samyaksaMbodhisiddhaye ||191|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM maNicUDAvadAnaM nAma tRtIya: pallava: || @038 4. mAndhAtravadAnam | zobhante bhuvaneSu bhavyamanasAM yannAkakAntAkara- prauDhodaJcitacArucAmarasitacchatrasmitA: saMpada: | yaccotsarpati tarpitazruti yaza: karpUrapUrojjvalaM svalpaM dAnakaNasya tat phalamaho dAnaM nidAnaM zriya: ||1|| abhUdupoSadho nAma bhUbhRdyasya vibhAvata: | vibudhAbhimatA kIrti: sudhA dugdhodadheriva ||2|| vasudhAmavato yasya vasudhAmavata: pura: | nanAma praNatau kasya na nAma nRpate: zira: ||3|| zuddhA dhIriva dharmeNa dAneneva dayAlutA | vibhUtirvinayeneva bhUSitA yena bhUrabhUt ||4|| guNina: prAMzuvaMzasya babhUvendudyute: sthiti: | yasya sarvAtapatrasya mUrdhni sarvamahIbhRtAm ||5|| yasyezvarazira sthAyi zubhraM gaGgAjalojjvalam | bhramatyadabhraM lokeSu bhuvanAbharaNaM yaza: ||6|| kartu: RtusahasrANAM sahasrAkSAdhikazriya: | yasya SaSTisahasrANi kalatraM sudRzAmabhUt ||7|| kadAcinmunirakSAyai rakSa:kSayakRtakSaNa: | vicacArAzvamAruhya sa tapovanabhUmiSu ||8|| tatra rAjarSibhi: kaizcitputreSTikalazaM dhRtam | dUrAdhvazramasaMtapta: sa paya:pUrNamApapau ||9|| vijanAsAditaM pItvA sa mantrakalazAt paya: | rAjadhAnIM samAsAdya garbhaM lebhe vibhurbhuva: ||10|| svapnamAyendrajAlAdi yasyA: kautukavipruSa: | jayatyadbhutasaMbhArabhUmi: sA bhavitavyatA ||11|| vidhervividhavaicitryacitrakarmavidhAyina: | AzcaryarekhAvinyAsaM ka: paricchettumIzvara: ||12|| kAlena tasya mUrdhAnaM bhittvA bAloM’zumAniva | rUDhavraNasya sahasA divyadyutirajAyata ||13|| taM rAjajAyA jagRhurjagatsAmrAjyalakSaNam | vAtsalyaprastrutakSIrA: puNyaM mUrtimivAzritam ||14|| @039 mAM dhArayiSyati zizu: zlAghyo’yaM jananIpade | iti tAsAM mitho vAkyairmAndhAtAbhUnnRpAtmaja: ||15|| tasya pravardhamAnasya bAlakrIDAvilAsina: | SaDindra: prayayau kAla: puNyakrIDAkSayAyuSa: ||16|| navayauvanamArUDha: sarvavidyAsu pAraga: | sa yAte pitari svargaM bheje rAjyaM kramAgatam ||17|| yakSo divaukaso nAma sukRterdAsatAM gata: | abhiSekopakaraNaM divyaM tasyopanItavAn ||18|| sa svarNairbaddhamukuTa: kalpitoSNISazekhara: | zaradabhrAvataMsasya mero: zobhAmavAptavAn ||19|| sapta ratnAni tasyAtha prAdurbhUtAni tatkSaNe | cakrAzvamaNihastistrIgRhasenAgragANyapi ||20|| babhUva cAsya putrANAM tulyarUpabalaujasAm | sahasraM vijitArAterbhujAnAmiva bhUbhuja: ||21|| vasuMdharAM samastAbdhivelAkalitamekhalAm | nikhilAM vidadhe doSNi zeSavizrAntinirvRtAm ||22|| bhuvanatrANasaMnaddha: pratyagrakamalAzraya: | cakravartI sa sukRterviSNo: kara ivAbabhau ||23|| trijagajjAhnavI kIrti: prabhAvAbharaNA: zriya: | so’yaM sukRtavallInAM prathama: kusumodgama: ||24|| sa kadAcidvanAnteSu vikAzikusumazriya: | ruciraM sacivai: sArdhaM vicacAra vilokayan ||25|| dadarza tatra niSpakSAn vihagAn pAdacAriNa: | vyomamArgagatiM smRtvA prayAtAn kRzatAmiva ||26|| pakSahInAnagatikAn vRttikSINAnnirambarAn | daridrAniva tAn vIkSya provAca kRpayA nRpa: ||27|| aho varAkairvihagai: kimetai: kukRtaM kRtam | yadete pakSavikalA: kRcchracaraNacAriNa: ||28|| ityukte bhUmipatinA karuNAkulitAtmanA | puna:sthito mahAmAtya: satyasenastamabravIt ||29|| zrutametanmayA deva kathyamAnaM vanecarai: | kAraNaM pakSapatane yadabhUt pakSiNAmiha ||30|| @040 santi paJca zatAnyatra puNyadhAmni tapovane | tapa:svAdhyAyasaktAnAM munInAM dIptatejasAm ||31|| teSAmadhyayanadhyAnajapavidhnavidhAyina: | ete kolAhalaM cakru: khagAstaruvane sadA ||32|| tasmai vihagasaMghAya karNApAyakRte param | atisaMvardhamAnAya cukopa munimaNDalam ||33|| tadudbhUtamahAzApatApaploSeNa sarvata: | kSaNena pakSiNAM pakSA vyazIryanta kRtAgasAm ||34|| ta ete vihagA: pakSarahitA: kRcchravartina: | tvadvipakSA iva vane zrAntAzcaraNacAriNa: ||35|| mahAmAtyena kathitaM nizamyaitanmahIpati: | uvAca karuNAkrAntastapta: zApena pakSiNAm ||36|| aho teja: pariNataM zAntAnAmapi kAnane | aGgArANAM munInAM ca dahatyevAnivAritam ||37|| mithyAtapasvibhi: kiM tai: svasukhAya na yai: kRta: | manasa: kopataptasya pariSeka: kSamAmbubhi: ||38|| prasannA dhIrmano maitraM dayA dAnaM dama: kSamA | yeSAM teSAM tapa: zlAdhyaM zeSANAM kAyazoSaNam ||39|| kiM tapobhi: sakopAnAM viplutAnAM vanena kim | vibhavai: kiM salobhAnAM durvRttAnAM zrutena kim ||40|| evaM kaluSacittAste tIvramanyuparAyaNA: | du:sahA eva munaya: prayAntu viSayAnmama ||41|| ityuktvA prAhiNottebhya: saMdezaM puruSairnRpa: | yAvatI madvazA bhUmistAvatI tyajyatAmiti ||42|| vihaMgapakSapAtena kupitasya mahIpate: | saMdezaM munaya: zrutvA vilakSA: samacintayan ||43|| catu:samudraparikhAmekhalAyA: kSite: pati: | narendro’yaM kva gacchAma: ko dezo’sya vaze na ya: ||44|| iti saMcintya munaya: pArzvaM kanakabhUbhRta: | surasiddhasamAkIrNaM jambUkhaNDAntikaM yayu: ||45|| atha tasya mahIbhartu: prabhAveNa mahIyasA | abhUdakRSTazasyA bhUdyAzca ratnAmbaraprasU: ||46|| @041 pAkazAsanavailakSyakaraNAstasya zAsanAt | saptAhaM hema vavRSurmeghA: saMghAtavarSiNa: ||47|| sa prabhAveNa mahatA saha sainyairnabhogati: | cakre pUrvavidehAkhyaM dvIpaM divyajanaM vaze ||48|| babhUvuragre sainyAni sphItazauryabalaujasAm | bhaTAnAM vyomagamane tasyASTAdazakoTaya: ||49|| godAnIyaM tato dvIpamathottarakurUnapi | pArzvAni sa sumerozca zazAsAhatazAsana: ||50|| sukhaM viharatastasya mero: kanakasAnuSu | bahuzakro yayau kAlazcaturdvIpamahIpate: ||51|| sa kadAcit surAn draSTuM vyomnA gacchan suropama: | cakAra nIlajaladairvyAptA iva gajairdiza: ||52|| atha teSAM nirastAnAM merupArzve tapasyatAm | munInAmapatan mUrdhniM tadgajAzvazakRddiva: ||53|| tataste krodhasaMtaptadRzA vyomAvalokina: | cakru: piGgaprabhAvallIkalApakapilA diza: ||54|| kopAtkimetadityuktvA zApAgnivisisRkSayA | abhyetya devadUtastAn praharSAkulito’vadat ||55|| eSa ni:zeSabhUpAlamaulivizrAntazAsana: | pAkazAsanatulyazrIrmAndhAtA pRthivIpati: ||56|| nabhasA naradevo’yaM saha sainyai: prasarpati | yasya kIrtanadhanyeyaM vANI puNyAbhimAninI ||57|| na dRSTo yasya nirdiSTasarvalokasukhazriya: | moha: saMvinmayasyeva vibhavaprabhavo mada: ||58|| kauberaM dhanadavyaktyA kaumAraM zaktimattayA | aizvaraM vRSasaMyogAdvaiSNavaM zrIsamAgamAt ||59|| pratApaprasarAt sauramaindavaM jananandanAt | aindraM dRptabalacchadAddivyaM rUpaM bibhartyayam ||60|| bali: prayAta: pAtAlaM dadhIco’pyasthizeSatAm | asya tyAgena jaladhi: kSobhamadyApi nojjhati ||61|| zrutveti devadUtasya vacanaM munimadhyaga: | sasarja durmukho nAma muni: zApajalaM divi ||62|| @042 prahasannatha taM prAha senAnAM pariNAyaka: | maharSe saMhara ruSaM mA kRthAstapasa: kSayam ||63|| vaiphalyalajjAM zApo’yaM yAsyatyagre mahIpate: | naite bata khagA yeSAM yUyaM pakSakSayakSamA: ||64|| ityukte sainyapatinA zApastabdhAmanIkinIm | dRSTvAgre vismayAdUce kimetaditi bhUpati: ||65|| saMrabdho’tha samabhyetya senApatiruvAca tam | teSAM deva maharSINAM zApAt sainyaM na sarpati ||66|| idaM ca cakraratnaM te vyomni zApavighUrNitam | dhatte jaladasaMruddhatigmadIdhititulyatAm ||67|| etadAkarNya nRpatirdRSTvA cAgre tathaiva tat | dRzaiva vidadhe zApaM viphaloccaNDaviplavam ||68|| dehakSayaM maharSINAM parirakSan kRpAkula: | jaTA nyapAtayad bhUmau sa lIlAlasazAsana: ||69|| ajitakrodhamohAnAM bhArabhUtA vRthA vayam | itIva lajjayA teSAM lInA: kSititale jaTA: ||70|| atha meruzira: prApya nRpa: suraniketanam | puraM sudarzanaM nAma dadarza priyadarzanam ||71|| nAgAstatra kRtArakSA: prakhyAtodakani:sRtA: | karoTapANayo yakSA: surA mAlAdharAbhidhA: ||72|| sadAmattAstathA devA: krodhottambhitasainikA: | mahArAjakAyikAkhyAstridazA balavattarA: ||73|| mahArAjAzca catvAra: saMnaddhakavacAyudhA: | jitvA rAjJA prabhAveNa nijasenAgragA: kRtA: ||74|| tata: kalpadrumodArakovidAramanoharam | dadarza pArijAtAkhyaM saMzrayaM tridivaukasAm ||75|| merormUrdhni tata: zubhraprabhAM mAlAmivAmalAm | sudharmAkhyAM sabhAM prApa svabhAsodbhAsitAmbarAm ||76|| hemavidrumavaidUryastambhasaMbhArabhAsvara: | prAsAdo vaijayAntAkhya: prakhyAto yatra rAjate ||77|| yatrAbjairvadanairbhRGgairalakaistulyatAM gatA: | padminya: suranArINAM padminInAM surAGganA: ||78|| @043 bimbitaistridazairyatra maNibhUstambhabhittiSu | suraloko bibhartyeko’pyanekasuralokatAm ||79|| ratnatoraNaharmyAzunivahairyatra citritA: | vyAptA vibhAnti kakubha: zakrAyudhazatairiva ||80|| yatra bAlAnilAlolakalpapAdapapallavai: | nRtyaddhastA ivAbhAnti nandinyo nandanazriya: ||81|| yatra caitrarathaM nAma devodyAnaM manoramam | dhatte nityotsavaM premikAmaM kAmavasantayo: ||82|| sarvakAmaM sarvasukhaM sarvartukusumojjvalam | sarvAtizayitaM dRSTvA devAnAM sadanaM nRpa: ||83|| muhUrtavismayAspandasAnandasnigdhalocana: | acintayat sukRtinAmimAstA: phalabhUmaya: ||84|| airAvaNaM surapaterlolAlivalayAkulam | dadarza tatra samodaM sAkAramiva nandanam ||85|| puraMdarastato jJAtvA prAptaM bhUmipuraMdaram | pratyudyayau pramudita: saha sarvairmarudgaNai: ||86|| pUjita: surarAjena ratnarAjivirAjitam | rAjarAja: sabhAbhUmiM bheje virajasAM vara: ||87|| tridazeSUpaviSTeSu ratnaparyaGkapaGktiSu | upAvizannRpa: zrImAnAsanArdhe zatakrato: ||88|| ekAsanajuSostatra surendramanujendrayo: | rUpaM guNagaNodAraM nirvizeSamadRzyata ||89|| tata: sarvasurotsRSTaspaSTalocanaSaTpadai: | pIyamAnamukhAmbhojaM vyAjahAra harirnRpam ||90|| aho udaya: zlAdhyaste tejasA tejasAM nidhe | bhavatA bhUSitA bhUmirdyauzca devena bhAsvatA ||91|| abhyunnataprabhAvo’yaM lasatsitayazoMzuka: | bhrAjate te tribhuvane sAmrAjyavijayadhvaja: ||92|| tvatkathAmRtapAnasya tvaddarzanarasasya ca | preryate zrotranetraNa sukhAkhyAne sarasvatI ||93|| sthirIkRtastvayaivAyaM sukRtAptavibhUtinA | karmaNAM phalavAdasya nizcayazchinnasaMzaya: ||94|| @044 ata evendriyagrAme cakSureva spRhAspadam | puNyai: puNyocitAcArA pRzyante yadbhavadvidhA: ||95|| ityukte tridazendreNa mAndhAtA yazasAM nidhi: | tvatprasAdaprabhAvo’yamityuvAca natAnana: ||96|| ityevaM pUjyamAnasya tasya nityAdarai: surai: | SaDindra: praNayau kAlastridive vasata: sata: ||97|| tatparAkramavidhvastasamastAsuramaNDala: | babhUva surarAjasya nirapAyodayo jaya: ||98|| dIptadAnavasaMgrAme tasya zauryamahAtaro: | vizrAntiM bhejire devA bhujacchAyopajIvina: ||99|| tasya puNyapaNakrItaM bhuJjAnasyAkSayaM sukham | kAlapravAhe mahati prayayu: SaT puraMdarA: ||100|| satkarmaphalabhogasya lAJchanaM vimalaM mana: | kAluSyAjjAyate tasya pratyAsanna: parikSaya: ||101|| atha kAlena kAluSyakAlitasya manoratha: | abhUllobhAbhibhUtasya bhUpaterabhimAnina: ||102|| tridazAnAmiyaM lakSmIrmadbAhubalapAlitA | tadimAM na sahe tAvadardhAsanaviDambanAm ||103|| ahameka: surapati: prabhAvAnna bhavAmi kim | ayaM mama bhuja: sarvajagadbhArabharakSama: ||104|| cyAvayitvA surAdhIzaM svargasAmrAjyasaMpadam | ekAtapatratilakAM svayaMgrAhocitAM bhaje ||105|| iti cintayatastasya zakradrohAbhilASiNa: | zubhraprabhA prabhAvazrIrmAleva mlAnatAM yayau ||106|| ghanodayasamutsiktA saujanyataTapAtinI | lolaM kaluSayatveva mAnasaM zrItaraGgiNI ||107|| pramAdo vipadAM dUto du:saho mahatAmapi | kuzalonmUlanAyaiva kilbiSAkulitA mati: ||108|| pApasaMkalpamAtreNa kSitau kSitipati: kSaNAt | papAta visrastaphalazchinnamUla iva druma: ||109|| hanta vidyAmanabhyAsa: zriyaM hanta madodaya: | vidveSa: sAdhutAM hanti hanti lobha: samunnatim ||110|| @045 aho bata mahotkarSazRGgAroho mahodaya: | vibhavodbhavamattAnAM sahasaiva patatyadha: ||111|| tena sarvavibhurnAma pUjita: pUrvajanmani | tatphalAdAptavAn rAjyaM spRhaNIyaM marutpate: ||112|| surAdhipAdhika: ko’pi prabhAvo vismayAvaha: | analpapiNDastasyAbhUt pAtradAnAMzasaMbhava: ||113|| bandhumatyabhidhAnAyAM nagaryAmuSita: zuci: | vaNigutkariko nAma so’bhavat pUrvajanmani ||114|| vipazyI nAma bhikSAyai samyaksaMbuddhatAM gata: | viveza tadgRhaM sarvasattvasaMtAraNodyata: ||115|| pAtre tasya ca cikSepa mudgamuSTiM prasannadhI: | phalAni tatra catvAri petu: zeSANi bhUtale ||116|| tena dAnaprabhAveNa mAndhAtA pRthivIpati: | sarvadvIpapatirbhUtvA zakrArdhAsanamAptavAn ||117|| mudgazeSazcyuto yasmAd bhUtau tasyAnyacetasa: | tadasau phalaparyante patitastridazAlayAt ||118|| luThati vikalakalpA yatra saMkalpamAlA sphurati na ca kadAcit svapnamAyAntare yA | bhavati vibhavabhogAbhoginI bhAgyabhAjA- matulaphalatati: sA dAnakalpadrUmANAm ||119|| ityAha bhagavAn buddha: prItyA dAnaphalazriyam | nijajanmAntarAkhyAne bhikSUNAmanuzAsane ||120|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM mAndhAtravadAnaM nAma caturtha: pallava: || @046 5 candraprabhAvadAnam | dugdhAbdhirvibudhanArthanAtividhura: kSubdhazcakampe ciraM kampante ca nisargata: kila phalotsargeSu kalpadrumA: | eka: ko’pi sa jAyate tanukSatairabhyastadAnasthiti- rnikampa: pulakotkaraM vahati ya: kAyaM pradAneSvapi ||1|| asti kailAsahAsinyAmuttarasyAmanuttarA | dizi bhadrazilA nAma bhuvanAbharaNaM purI ||2|| yasyAM sitayaza:puSpA saphalA: sarvasaMpada: | dAnodyAnalatA: prItyai babhUvu: puravAsinAm ||3|| yatra tripurajinnetrazikhitrasto manobhava: | abalAbhizcalakrIDabhrUbhaGgaireva rakSyate ||4|| muktAjAlojjvalA yatra bhAti hemagRhAvalI | mero: zikharamAleva visphuratsphItatArakA ||5|| tasyAM candraprabha: zrImAnabhUd bhUmibhRtAM vara: | kailAsa iva ya: kAntyA cakAra dinacandrikAm ||6|| yasya dehaprabhApUrai: pUrNendudyutihAribhi: | nizAsu dIpakAbhAsu nAbhUt snehaguNakSaya: ||7|| smarajvaraM bhajante’sya darzanenaiva tArakA: | iti cchatrachalAdasya chAditaM khamivendunA ||8|| pradizatyeSa satataM zriyaM satkozasaMzrayAm | iti taddarzanenaiva saMkocaM prApa padminI ||9|| senAhaMkAramutsRjya tyAgazubhrazriyA zriya: | nirdiSTAzchatramukuTaprakaTA: puravAsinAm ||10|| zuzubhe vibhavastasya puNyAlaMkaraNonnate: | Arohati parAM koTIM namrasya dhanuSo guNa: ||11|| catvAriMzatsahasrANi vatsarANAM zatAni ca | babhUva dehinAmAyustasya kAle kalidviSa: ||12|| tasya SaSTisahasrANi purINAM pUrNasaMpadAm | babhUvurlokapAlasya lokapAlAdhikazriya: ||13|| yajvAna: kIrtitilakAstasya puNyavibhUSaNA: | yajJadhUmalatAbhaGgairbabhurlolAlakA: zriya: ||14|| @047 tasya saMpatkumudinIvikAsena sadodita: | abhUnmantrI mahAcandrazcandraloka ivojjvala: ||15|| yen anizcalalakSyeNa prabho: prajJApatAkayA | rAjyAbdhikarNadhAreNa pAramuttaritaM yaza: ||16|| mahIdharAbhidhazcAsau babhUvAmAtyakuJjara: | bhUmibhArasahastasya diGgAga iva paJcama: ||17|| mantraNAbhinnamantrasya yasya nItibRhaspate: | tyAjitA: pratisAmantA: zauryaM viSamivAhaya: ||18|| tenAmAtyena sa nRpa: sa ca rAjJA vibhUSita:| guNa: satpuruSeNeva guNeneva ca sajjana: ||19|| kRtajJa: sarala: svAmI sadbhRtyo bhaktinirbhara: | sukRtaprabhaveNaiva bhAgyayogena labhyate ||20|| iyameva cirabhrAntivizrAnti: sarvasaMpadAm | yadguNajJatayA vetti svAmisatpuruSAntaram ||21|| tau kadAciddadRzatu: svapnamanye ca mantriNa: | kSayo yasya phalaM dAnavyasanena mahIpate: ||22|| tau dRSTvA durnimittAni prAdurbhUtAni zaGkitau | vyagrau babhUvaturnityaM zAntisvastikakarmasu ||23|| nimittadarzanodvignAstapovanagatA api | vizvAmitraprabhRtaya: svAmItyUcurmaharSaya: ||24|| atrAntare brahmabandhu: prAgjanmabrahmarAkSasa: | raudrAkSo nAma mAtsaryakrauryadaurjanyadu:saha: ||25|| zrutvA dAnodbhavAM kIrtiM rAjJa: sarvaguNojjvalAm | nirguNa: sa guNadveSI saMtapta: samacintavat ||26|| aho batAsya nRpatergIyate gagane yaza: | anizaM siddhagandharvagIrvANalalanAgaNai: ||27|| sadA vizanti me karNe tadguNastutisUcaya: | kiM karomi prakRtyaiva sahe nAnyaguNonnatim ||28|| tadgatvA dAnazIlasya tasya dAnArjitaM yaza: | karomyeSa ziroyAJcApratiSedhena khaNDitam ||29|| yazastyAjyate dAnotthaM zirazcenna pradAsyati | atha dAsyati vidveSaprazAntirme bhaviSyati ||30|| @048 iti saMcintya suciraM sa krauryakaThina: zaTha: | gandhamAdanapAdAntavAsI bhadrazilAM yayau ||31|| indrajAlaprayogajJa: sa kRtvA prazamocitam | veSaM kaluSasaMkalpa: purIM prApa mahopate: ||32|| asmin bhavavane nityaM guNadoSasamAkule | kalpavRkSA: prajAyante jAyante ca viSadrumA: ||33|| azeSanAzapizunairghorasaMtrAsakAribhi: | durnimittairiva khalai: kheda: kasya na dIyate ||34|| guNidveSa: prakRtyaiva prakAzaparipanthina: | doSAzrayasya ko bheda: khalasya timirasya ca ||35|| svacchandaghAtI sAdhUnAM vidveSaviSadu:saha: | dIrghapakSa: khalavyAlakarAla: kena nirmita: ||36|| tasmin praviSTe nagaraM rUpiNI puradevatA | uvAcAbhyetya bhUpAlaM saMtrAsataralekSaNA ||37|| ziroyAcaka eSa tvAM brahmabandhurupAgata: | vadhyo’sau jIvitocchedI jagato jIvitasya te ||38|| niruddho nagaradvAri sa mayA malinAzaya: | mama taddarzanatrastaM dhRtiM na labhate mana: ||39|| iti bruvANAM bhUpAla: provAca puradevatAm | arthisaMrodhajAtalajjayA namitAnana: ||40|| devi yAJcAbhiyAto’sau pravizatvanivArita: | dorghocchvAsaM sahe nAhamAzAvaiphalyamarthina: ||41|| yAJcA praNayinArmathe puNyaprAptastanuvyaya: | yugasaMkhyAmapi sthitvA vipadyante hi dehina: ||42|| etadeva sujAtAnAM pUjyaM jagati jIvitam | yadeSAmagrato yAti nArthI bhagnamanoratha: ||43|| kriyatAmAnukUlyaM me bhavatyA kuzalocitam | AzAvighAte saMtApastasya tUrNaM nivAryatAm ||44|| iti bhUmibhRta: zrutvA vaco nizcalanizcayam | jagAmAdarzanaM devI cintAsantApamAnasA ||45|| athAyayau sa kuTila: khala: krakacaceSTita: | dAruNa: saralasyaiva cchedAya svayamudyata: ||46|| @049 tasminnRpagRhaM prApte vivRtadvAramarthinAm | bhUrbhUpatikSayabhayAccakampe sadharAdharA ||47|| narendracandramAsAdya sa rAhuriva durmukha: | samabhyadhAdvidhAya prAgazivArthAmivAziSam ||48|| svasti rAjan dvijanmA hi vijane siddhisAdhaka: | prAptastvAmIpsitaprAptyai sarvArthisurapAdapam ||49|| dRSTirvRSTirivAmRtasya mahatI saujanyamitraM mana: kSAnti: krodharaja:pramArjananadI du:khArtamAtA mati: | lakSmIrdAnajalAbhiSekavimalA satyopayuktaM vaca: nityaM yasya sa eka eva hi bhavAn jAto jagadbAndhava: ||50|| siddhaye kathitaM kaizciccakravartiziro mama | dIyatAM tat tvadanyo vA dAtuM zaknoti ka: para: ||51|| santi spaSTArthadAzcintAmaNikalpadrumAdaya: | durlabhArthapradAtAro viralAstu bhavadvidhA: ||52|| ityukte tena nRpatirniSkampavipulAzaya: || arthisaMdarzanAnandanirbharastamabhASata ||53|| dhanyo’haM yasya me brahmannarthinAmarthasiddhaye | nirvikalpopakaraNaM vyayaM yAti sujIvitam ||54|| kadA prANA: parArthe me prayAntIti manoratha: | kimetAni na puNyAni prArthyante te yadi tvayA ||55|| AhopakaraNasiddhayai zlAghyaM me gRhyatAM zira: | tattadeva sthiraM loke yadyadarthisamarpitam ||56|| ityukte harSayuktena bhUbhujA sattvazAlinA | tamUcaturmahAmAtyau mahAcandramahIdharau ||57|| nijajIvitarakSaiva dharmaste prathama: prabho | tvayi jIvati jIvanti sarve jagati jantava: ||58|| na dAtumarhasi zira: sarvAdhAraM hi te vapu: | dIyatAM brAhmaNAyAsmai hemaratnamayaM zira: ||59|| sarvArthairarthisArthAnAM pUryante yairmanorathA: | teSAM saMrakSaNenaiva sarvaM bhavati rakSitam ||60|| saMkalpo’yaM dvijasyAsya krUra: kaluSacetasa: | mUlacchedopajIvyo hi na kalpatarurarthinAm ||61|| @050 hemaratnazira: prApya yAtveSa zirasAsya kim | cintAmaNirviniSprekSyo bhujyate na bubhukSitai: ||62|| ityukte mantrimukhyAbhyAM hemaratnamayaM zira: | siddho naivopayogyaM tanmameti brAhmaNo’bravIt ||63|| athonmumoca nRpatirmukuTaM mauktikAMzubhi: | zirovirahadu:khena sAzrudhAramivAbhita: ||64|| mukuTAni kSaNe tasminnipetu: puravAsinAm | digdAhonmukhatulyAbhirulkAbhi: saha bhUtale ||65|| rAjJA pradAne zirasa: sarvathA parikalpite | tau cakratustanutyAgaM mantriNau draSTumakSamau ||66|| ratnagarbhamathodyAnaM pravizya pRthivIpati: | utphullacampakasyAdha: zirazchettuM samudyayau ||67|| udyAnadevatA dRSTvA taM zirazchettumudyatam | mA kRthA: sAhasaM rAjannityuvAca zucAkulA ||68|| kampamAnA: pralApinyastaM mattAlikulasvanai: | nyavArayannavalatA lolapallavapANibhi: ||69|| so’pi nizcalasaMkalpa: prasAdyodyAnadevatAm | vimalAM bodhimAlambya babhUva praNidhAnavAn ||70|| asmin ratnamayodyAne puNyarAzisamunnatam | stUpamastu prazAstustu sattvasaMtAraNocitam ||71|| yatkiMcidarjitaM puNyaM saMkalpena mayAmunA | bhavantu tena saMsAre ni:saMsArA: zarIriNa: ||72|| dhyAtveti campakataro: zAkhAyAM nRpati: zira: | baddhvA kacakalApena chittvA prAdAddvijanmane ||73|| aya narapate: sattvotsAhasphuTapraNidhAnata: kimapi vimalai: puNyAlokairdigantavisAribhi: | vigalitamahAmohaughAnta: zrita: parinirvRtiM praviratabhavAbhyAsAyAsa: kSaNAdabhavajjana: ||74|| iti prAgjanmavRttAntakathayA bhagavAn jina: | bhikSUNAM vidadhe zuddhadAnasaddharmadezanAm ||75|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM candraprabhAvadAnaM nAma paJcama: pallava: || @051 6 badaradvIpayAtrAvadAnam | dAnodyatAnAM pRthuvIryabhAjAM zuddhAtmanAM sattvamahodadhInAm | aho mahotsAhavatAM parArthe bhavantyacintyAni samAhitAni ||1|| harmyArohaNahelayA yadacalA: svabhrai: sahAbhraMlihA yadvA goSpadalIlayA jalabharakSobhoddhatA: sindhava: | laGghyante bhavanasthalIkalanayA ye cATavInAM taTA- stadvIryasya mahAtmanAM vilasata: sattvorjitaM sphUrjitam ||2|| purA hi bhagavAn buddha: zrAvastyAM puravAsinAm | upadezaprakAzena jahArAjJAnaja tama: ||3|| bhikSusaMghai: parivRta: sa kadAcidvaNigjanai: | kRtAnuyAtro magadhAt svayaM cAikayA yayau ||4|| mahArthasArthAnugataM vrajantaM vanavartmanA | taM dRSTvA taskaragaNa: sAlATavyAmacintayat ||5|| eSa prayAtu bhagavAn pura: sattvahite rata: | pazcAt sArthaM grahISyAma: pUrNaM draviNarAzibhi: ||6|| bhagavAnatha sarvajJasteSAM jJAtvA samIhitam | kimetaditi tAnUce nirvikArasmitAnana: ||7|| te tamUcu: parityajya kraurya madhurayA girA | tatprasAdasmitAlokairvinaSTatimirA iva ||8|| bhagavan jIvikAsmAkaM nindyeyaM karmanirmitA | na bhRtirna kRSirnAnyarakSaNaM na pratigraha: ||9|| sahajaM krauryamasmAkaM nisargakaluSAtmanAm | kriyate kiM svabhAvasya deva tIkSNA hi karNikA ||10|| tasmAnna vRttilopo na: kartumarhasi gamyatAm | yAte tu tvayi sArthasya vayaM sarvArthahAriNa: ||11|| iti teSAM vaca: zrutvA karuNApUrNamAnasa: | dolAlolAyitamatirbabhUva bhagavAn kSaNam ||12|| tata: sArthadhanaM sarvaM parisaMkhyAya tatsamam | sa dadau cauracakrAya tatkSaNAptanidhAnata: ||13|| @052 tadvidhena krameNaiva puna: pathi gatAgatai: | SaTkRtva: pradadau tebhya: so’rtha sArthasya muktaye ||14|| punazcopagate tasmin vartmanA tena sAnuge | babhUva buddhizcaurANAM tadbhojananimantraNe ||15|| dRzA dizanti vaimalyaM zubhaM saMbhASaNena ca | vrajanti saMgamAbhyAsai: santa: sanmArgasetutAm ||16|| tatrAtiryagdRzA sarvaM sarvAkuzalasaMkSayAt | teSAM samAhitaM zuddhaM vidadhe bhagavAn jina: ||17|| yeSAM saMgrahavastUni catvAri niyatAtmanAm | arthacaryA samAnArthabhAvastyAga: priyaM vaca: ||18|| yeSAM brahmavihArAzca catvAra: sattvazAlinAm | karuNA muditopekSA maitrI ceti parigraha: ||19|| yeSAM kuzalamUlAni saktAni trINi cetasi | alobhazcAparidveSo’pyamohazca mahAtmanAm ||20|| dAnazIlakSamAvIryadhyAnaprajJAjuSAM sadA | upAyapraNidhijJAnabalairAzritacetasAm ||21|| paritrANaikavIrANAM sadaivAdvayavAdinAm | vidyAtrayapradIptAnAM caturvaimalyazAlinAm ||22|| paJcaskandhavimuktAnAM SaDAyatanabhedinAm | saptabodhyaGgayuktAnAmAryASTAGgopadezinAm ||23|| navasaMyogahInAnAM teSAM dazabalAtmanAm | kiM vastvaviditaM loke jinAnAM janaceSTitam ||24|| tatasteSvatikAruNyAccaraNAlInamUrdhasu | tathetyuvA ca bhagavAMstadbhojyopanimantraNe ||25|| taistatsaMdarzanakSINakilbiSai: samamarpitam | bhikSusaMghairvRto bhojyaM vidhivat sarvamAdade ||26|| tatastatpraNidhAnena jJAnAlokazalAkayA | te samunmIlitadRza: prakAzaM dadRzu: padam ||27|| te sadyastIvravairAgyaparipakvA: prasAdina: | pravrajyAyogamAsajya jagmurjagati pUjyatAm ||28|| tatteSAM kuzalaM dRSTvA sahasopanataM pura: | babhASe bhagavAn pRSTa: kimetaditi bhikSubhi: ||29|| @053 etairmamAyaM saMbandha: sArtharakSaniSkrayai: | dvIpayAtrAgatasyAsIdanyasminnapi janmani ||30|| asti vistIrNamArgasya svargavargAvadhirvidhe: | purI vArANasI nAma kauzalotkarSaharSabhU: ||31|| yasyAmamalakallolavAhinI suravAhinI | sadA dayeva hRdayaM prasAdayati dehinAm ||32|| ahiMseva satAM sevyA vidyeva viduSAM matA | kSameva sarvabhUtAnAM yA vizrambhasukhasthiti: ||33|| brahmakalpe nRpe tasyA vikasatkamalAzraye | brahmadattAmidhe lokaM trailokyamiva rakSati ||34|| priyasenAbhidhAno’bhUt tatra vaizravaNopama: | sArthavAho’rthasArthAnAM sthAnamabdhirivAmbhasAm ||35|| tasyAsIt supriyo nAma saujanyanilaya: suta: | prayayau yaM samAzritya guNasArtha: kRtArthatAm ||36|| dAnazIlakSamAvIryadhyAnaprajJAsamanvita: | dhAtrA vilobhanAyaiva ya: kRta: sukRtazriya: ||37|| taM sarvavidyA vizadA: kalAzca vipulAzayam | vivizu: sarasodArA mahodadhimivApagA: ||38|| guNAlaMkRtacAritraM lakSaNAlaMkRtAkRtim | puruSottamalubdheva yaM zlAghyaM zrIrazizriyat ||39|| kAlena sukRtakrItaM pitari tridivaM gate | cakre skandhataTe tasya vyavahArabhara: sthitim ||40|| so’cintayadiyaM lakSmIrvipulAtmakramAgatA | tathApi manye paryAptA na sarvArthimanorathe ||41|| kiM tayA sumahatyApi zriyA satpuruSasthayA | pUrvAgatArthimukteva yA zeSArthiSu niSphalA ||42|| ratnAkarasya vaipulyaM niSphalaM vedhasA kRtam | AdyApi pUrito yena naiko’pyarthI sa vADava: ||43|| athavA pRthusaMkalpa: kenArthI paripUryate | jagAmAbdhiragastyasya culukAcamanIyatAm ||44|| kiM karomyatitApo’yaM zrIrekA bahavo’rthina: | na tadAsAdyate vittaM yat sarvArthibharakSamam ||45|| @054 paJca SaT pUritA evaM nAnye zrIkaustukAdibhi: | itIvAdyApi tapto’ntarjvaladaurvAnalo’mbudhi: ||46|| tasmAt karomi yatnena ni:saMkhyadraviNArjanam | na sahe du:khani:zvAsaM vimukhasya mukhe’rthina: ||47|| iti saMcintya sa ciraM sArthena mahatA vRta: | ratnadvIpapuraM gatvA vidadhe ratnasaMgraham ||48|| tata: pratIpamAyAntaM kRtArthaM taM vanecarA: | sArthArthaharaNonmuktA dadRzurdasyava: pathi ||49|| sArthArthaharaNe dRSTvA sa teSAM sAhasodyamam | nijasarvasvadAnena sararakSAnuyAyinam ||50|| puna: krameNa tenaiva ratnadvIpagatAgati: | sArthatrANAya caurANAM SaTkRtva: pradadau dhanam ||51|| tathaiva tvAM puNyavipanvA {1. ##The line is not intelligible.##}nisaMprAptastathaiva tAn (?) | dadarza caurAn sArthArthaharaNe adhikAdarAn ||52|| so’cintayadaho vittermahadbhi: paripUritA: | mayaite na nivartante parArthaharaNodyamAt ||53|| jagat saMpUrayAmyarthairityuktvApi mayAsakRt | aho nu dasyavo naite varAkA: paripUritA: ||54|| ucitotsAhahInasya vyAhatottaravAdina: | vikatthanapratijJasya dhiGme janma kujanmana: ||55|| iti cintayatastasya taptasyAnuzayAgninA | vijane prayayau rAtri: saMvatsarazatopamA ||56|| taM zokapaGkasaMmagnaM gajendramiva nizcalam | dIrghocchvAsaM mahezAkhyA svapne provAca devatA ||57|| sumate mA kRthA: zokaM zarIrocchoSaNaM vRthA | satsaMkalpAbhirUDhasya bhaviSyati tavepsitam ||58|| na tadasti jagatyasmin svapnasaMkalpadurlabham | yanna sidhyati yatnena dhIrANAM vyavasAyinAm ||59|| sA kApyanupamA zaktirekasyApi dvijanmana: | yadAjJAspanditenaiva vindhya: kSmAsamatAM yayau ||60|| @055 viSamaM samatAM yAti dUramAyAti cAntikam | salilaM sthalatAmeti kAryakAle mahAtmanAm ||61|| parArtho’yaM tavArambha: phalatyeva na saMzayam | na bhavanti visaMvAdasaMdigdhA: sattvavRttaya: ||62|| ratnAni badaradvIpe santi tridazasevite | yeSAmekaprabhAvo’pi trijagatpUraNakSama: ||63|| martyabhUmimatikramya sA hi bhUmirmahIyasI | AsAdyate puNyamayI nAsattvairnAkRtAtmabhi: ||64|| viSAdastyajyatAM putra sthirA buddhirvidhIyatAm | badarIdvIpayAtrAyAmutsAha: parigRhyatAm ||65|| zrUyatAmeSa tatprAptyai diGmAtrAnukramakrama: | sphItasattvaprabhAvastvaM saMsArottaraNakSama: ||66|| asti pazcimadigbhAge samullaGghya mahIyasAm | zatAni sapta dIpAnAM tathA sapta mahAcalAn ||67|| saptApagAzcAnulomapratilomAbhidho’mbudhi: | anukUlAnilairyasmin pAramApnoti puNyavAn ||68|| tatastattulyanAmAdrirvAtaistimiramohakRt | yatrAkSNordizati svAsthyamamoghAkhyA mahauSadhi: ||69|| athAvartAbhidho’mbhodhirvairambhairyatra vAyubhi: | majjanonmajjanairjantu: saptAvarteSu tAryate ||70|| AvartAkhyastata: zaila: zaGkhanAbho nizAcara: | ghora: prANaharo yatra tridazatrAsakRt sthita: ||71|| kRSNasarpAvRtA yatra zaGkhanAmirmahauSadhi: | trAyate puNyasaMpannaM netre zirasi cArpitA ||72|| atha nIlodanAmAbdhI raktAkSo yatra rAkSasa: | {1. ##The line is corrupt.##}makaryAbhibhUtAM buddhavidyAvidvAn vaze (?) ||73|| atha nIlodanAmAdrirnIlagrIva: kSapAcara: | pradIptanetro yatrAste rakSasAM paJcabhi: zatai: ||74|| tatrauSadhimamoghAkhyAM rakSatyAzIviSa: sadA | dRSTini:zvAsasaMsparzadaMSTrotsRjadviSAnala: ||75|| @056 upoSadhavratavatA maitreNa karuNAtmanA | labhyate sA samutsArya kRSNasarpaM mahauSadhi: ||76|| taM rakSa:zakaTaM zailaM niSphalazlakSNakandaram | tAmajjane zikhAyAM ca kRtvA tarati puNyavAn ||77|| atha vairambhanAmAdri: pAre yasyottarA taTe | ghorA tAmrATavI nAma mahAzAlavanAntarA ||78|| mahAnajagarastatra tAmrAkSo nAma du:saha: | Asta yasyogragandhena vAyunaiva na jIvyate ||79|| SaNmAsAn svapato yasya lAlA vyApnoti yojanam | kSutsaMtaptasya SaNmAsAnalpIbhavati jAgrata: ||80|| veNugulmazilAbaddhAM guhAmutpATya medinIm | prApyauSadhIM divArAtraM jvalantImaJjanocitAm ||81|| tasmAdajagarAd ghorAdanyato vA mahaujasa: | avairAkhyAM buddhavidyAM japato na bhavedbhayam ||82|| tata: sapta mahAzailA veNukaNTakasaMkaTA: | tAmrapaTTAGkapAdena tIryante vIryazAlinA ||83|| tatazca zAlmalIvanaM sapta kSArataraGgiNI: | uttIryAsAdyate prAGgustrizaGkurnAma parvata: ||84|| tatra trizaGkavo nAma kaNTakA vajrabhedina: | pAdayorna vizantyeva tAmrapaTTAvanaddhayo: ||85|| trizaGkurnAma taTinI tatrAya:zaGkuparvata: | upaskIlanadI tatra tato dvidhA dvidhA sarit ||86|| athASTAdazavakrAkhya: parvato niravagraha: | tattulyasaMjJAtha nadI zlakSNo nAma giristata: ||87|| athAdridhUmanetrAkhyo dhUmanirdigdhadiktaTa: | dRSTisparzaviSairvyApta: krUrAzIviSamaNDalai: ||88|| tanmUrdhni palvalasyAnta: zilAbaddhA mahAguhA | jyotIraso maNiryasyAM jIvanI ca mahauSadhi: ||89|| bhittvA guhAM tadabhyaktazira:pAdakarodara: | vrajanmantrabalopeta: krUrasarpairna bAdhyate ||90|| athograsattvasaMkIrNA: saptAzIviSaparvatA: | nadyazca tadvidhA yAsAmapAravArisaMpada: ||91|| @057 etaduttIrya nikhilaM puNyai: parahitodyata: | Arohati sudhAzailaM zRGgairAliGgitAmbaram ||92|| tatastasyApare pArzve kalpavRkSopazobhitam | puraM rohitakaM nAma dRzyate svargasaMnibham ||93|| asti tatra magho nAma maghavAniva vizruta: | sArthavAho mahAsattva: sarvasattvahite rata: ||94|| badaradvIpayAtrAyAmudyatasyAnavadyadhI: | mArgopadezaM dezajJa: sa te sarva kariSyati ||95|| ityuktvotsAhya bahuza: subhadrairiva supriyam | vacobhirucitairdevI sahasAntaradhIyata ||96|| prabuddha: supriya: sarva tattatheti vicintayan | pratasthe sattvamAruhya nijotsAhapura:sara: ||97|| sa vrajan vijitAyAsastena nirdiSTavartmanA | puNyairdvAdazabhirvarSai: prApa rohitakaM puram ||98|| atrAntare karmayogAt tatra sArthapatirmagha: | vyAdhinA duzcikitsyena babhUvAsvasthavigraha: ||99|| alabdhAnta:pravezo’tha gRhe rAjagRhopame | tasya vyalambata dvAraM supriya: kAryasiddhaye ||100|| tato vaidyApadezena sa pravezamavAptavAn | upayogakathAprajJA na kasyAdarabhUmaya: ||101|| AyurvedavidhAnajJa: sa tasyAriSTalakSaNai: | SaNmAsazeSamevAyurjJAtvA cintAntaro’bhavat ||102|| tasya priyahitaprAyo bhaiSajyaparicaryayA | atyalpenaiva kAlena supriya: priyatAM yayau ||103|| bhaiSajyayuktistatprItyA tasya vallabhatAM yayau | priyopanItaM yatkiMcit satsarvaM manasa: priyam ||104|| priyopacAraistasyAtha vyAdhirAdrAvamAyayau | Adhi: zAmyati satsaGgAt tato vyAdhirvizIryate ||105|| tata: saMjAtavizrambha: supriya: praNayAnmagham | cakre viditavRttAntaM pazcAnnikakathAkSaNe ||106|| badaradvIpayAtrAyAM tasyotsAhaM mahAtmana: | parArthe nizcalaM jJAtvA tamUce vismayAnmagha: ||107|| @058 aho batAsmin saMsAre ni:sAre sArarUpiNa: | jAyante maNaya: kecit paracintAparAyaNA: ||108|| navaM vaya: priyA mUrti: parArthapravaNaM mana: | puNyocitastathaivAyaM sthAne guNasamAgama: ||109|| iyatIM bhUmimullaGghya parArthe tvamupAgata: | karomi tava sAhAyyaM kiM tvahaM bhRzamAtura: ||110|| nibaddhAvadhaya: prANA: prayAntyeva zarIriNAm | te vrajantu mamAnte’pi tvatsamAhitahetutAm ||111|| evameva vyayo yastu vyaya: sa parigaNyate | parArthe jIvitasyApi vyayo lAbhazatai: sama: ||112|| na mayA badaradvIpaM dRSTaM kiM tu zrutaM mayA | mahAbdhau diksamuddezaM taistairjAnAmi lakSaNai: ||113|| ityuktvA bhUpatiM suhRdbandhuvAkye‘pyanAdara: | sa maGgalapravahaNaM supriyeNa sahAdadhe ||114|| tata: pravahaNArUDhau tau yojanazatAnyapi | pavanasyAnulomyena jagmaturvipulAzayau ||115|| sthAne sthAne jalaM dRSTvA nAnAvarNa mahodadhe: | kimetaditi papraccha supriya: kautukAnmagham ||116|| jale lohAcalA: paJca santyasya payasAM nidhe: | tAmrarUpyamayAzcAnye hemaratnamayA: pare ||117|| teSAM chAyAvizeSeNa nAnAvarNa: pade pade | dRzyate’bdhirayaM dIpta: prAptAntarodgatauSadhi: ||118|| ityuktvA vyAdhinAkrAnta: prAptakAlavadhirmagha: | prANAnmumoca satkIrtivinyastasthirajIvita: ||119|| vajralepAdapi dRDhaM yathA sattvaM mahAtmanAm | tathA yadi bhavedAyu: kimasAdhyaM bhave bhavet ||120|| kUlAvAptapravahaNa: supriyastadviyogajam | zucaM saMstabhya vidadhe suhRdastanusatkriyAm ||121|| etadevonnataM lakSma sattvotsAhamahAtmanAm | vicchinnAlambane kAle yatkartavyadRDhaM mana: ||122|| puna: pravahaNArUDha: sa samuttIrya vAridhim | ratnaparvatapArzvena viveza vikaTATavIm ||123|| @059 na viyogairna codvegairnAbhiyogairdviSAmapi | na rogai: klezabhogairvA hIyate mahatAM mati: ||124|| sa tatrAkrAntagaganaM niruddhAzeSadiktaTam | durArohaM dadarzAgre mUrtaM vidhnamivAcalam ||125|| upAyahInastaM dRSTvA giriM mUrkhamivoddhatam | adha: pallavazayyAyAM supta: so’cintayat kSaNam ||126|| aho bata kiyAn kAla: prayAta: prasthitasya me | badaradvIpanAmApi na nAma zrUyate kvacit ||127|| vyavasAyasahAyo me yo’bhUtpuNyapaNai: param | bhagnaplava ivAkAle so’pi karmomiviplavai: ||128|| naSTopAye’pyupAye’smin vyavasAyAnmahIyasa: | na nAma vinivarte’haM siddhirnidhanamastu vA ||129|| tadekaM janmayAtrAsu pUjyaM janma jagattraye | yasmin paropakArAya jAyate jIvitavyaya: ||130|| iti cintAkulaM tatra taM jJAtvA satyasAgaram | nIlo nAma samabhyetya yakSa: prAhAcalAzraya: ||131|| pUrveNa yojanaM gatvA trINi zRGgANi bhUbhRta: | vetrasopAnanizreNyA samAruhyAtha gamyatAm ||132|| iti yakSopadezena sa vilaGghya mahAcalam | dadarzAgre samuttuGgazRGgaM sphaTikabhUdharam ||133|| tasminnekazilAzlakSNe durgame pakSiNAmapi | muhUrtamabhavattasya nirvyApAro manoratha: ||134|| abhyunnataM nirAlambaM svasaMkalpamivAcalam | sa taM vicArya suciraM citranyasta ivAbhavat ||135|| atha candraprabho nAma yakSa: zailaguhAzaya: | abhyetya sattvasampannaM tamabhASata vismita: ||136|| krozamAtramito gatvA pUrveNApUrvavibhramam | dRzyate candanavanaM bAlAnilacalallatam ||137|| tatrAste prasarA nAma guhAlInA mahauSadhi: | labhyate deharakSAyai samuttolya mahAzilAm ||138|| tatprabhAvakRtAlokaM sopAnai: sphaTikAcalam | sahasaiva samAruhya gamyatAmIpsitAptaye ||139|| @060 tatkSaNAt kRtakAryeva sA prayAti mahauSadhi: | na khedastatkRte kAryastaDillolA: priyAptaya: ||140|| iti yakSopadiSTena vidhAnena sa bhUdharam | samutkramya dadarzAgre nagaraM hemamandiram ||141|| merukUTairivAkIrNaM prakAzairiva nirmitam | sarvAzcaryairiva kRtaM tad dRSTvA vismito’bhavat ||142|| mahAhemakapATAbhyAM ruddhadvAraM vilokya tat | nirjanaM vArasaMcAraM vanAnte niSasAda sa: ||143|| atrAntare dinasyAnte vyomAnantapathAdhvaga: | avApAstAcalopAntaM parizrAnta ivAMzumAn ||144|| astaM gate sahasrAMzau rajanIramaNI zanai: | tArApatimivAnveSTuM prasasArAbhisArikA ||145|| atha prakAzavibhavai: sarvAzApUraNonmukha: | bodhisattva iva svaccha: sudhAdIdhitirudyayau ||146|| sphItA tama:samUhasya ni:zeSaprazamocitA | mAnasollAsinI jyotsnA sattvavRttirivAbabhau ||147|| tamomohaM jahArendurdizAM dinaviyogajam | paropakAre hi paro dUrAroho mahAtmanAm ||148|| supriyazcandrakiraNai: pUryamANatanu: kSaNam | nidrAM kAryasamudrormikSobhamudrAmavAptavAn ||149|| kSapAyAM kSIyamANAyAM guNadAkSiNyasAdarA | jagAda devatA svapne mahezAkhyA sametya tam ||150|| aho bata mahAsattva sattattvAbhinivezinA | parArthe vipula: kleza: kRta: sukRtinA tvayA ||151|| alpazeSe prayAse’smin nodvegaM kartumarhasi | aparyuSitasattvAnAM svAdhInA: sarvasiddhaya: ||152|| haimaM yadetannagaraM trINi cAnyAnyata: param | santi ratnapurANyatra vicitrANyuttarottaram ||153|| tebhyo niryAnti kinnaryazcatasro’STau ca SoDaza | dvAtriMzacca krameNaiva tvayA dvAri vighaTTite ||154|| jitendriyasya bhavatastatpramAdamavedina: | kimanyadacireNaiva vAJchitAptirbhaviSyati ||155|| @061 ityukta: sAdaraM devyA pratibuddho’tha supriya: | jaghAna nagaradvAraM tri: samabhyetya pANinA ||156|| tatazcatasra: kinnaryo niryayustaralekSaNA: | AzcaryatarumaJjarya iva lIlAnilAkulA: ||157|| mAnasollAsakAriNyo nayanAmRtavRSTaya: | vadanendusamudyotairdivApi kRtacandrikA: ||158|| tA: saMpUjya smarodAraM supriyaM priyadarzanA: | tasyAbhilASapraNayairAtithyamiva cakrire ||159|| candrakAntasamAsInaM kRtAsanaparigrahA: | jIvanauSadhayo jAtA: smarasyeva savigrahA: ||160|| tAstamUcu: samunmIladvilAsahasitatviSa: | dadatya iva karpUraM iva premopAyanatAM pura: ||161|| aho dhanyA vayaM yAsAM sadguNalaMkRtAkRti: | svayamevAbhigamyo’pi bhavAnadyAgato gRham ||162|| vidveSa: kasya pIyUSe candane kasya vAruci: | indau mandAdara: ko vA sAdhu: kasya na saMmata: ||163|| strINAM yadyapi saubhAgyabhaGgAya praNaya: svayam | kramastvaddarzanenaiva tathApi mukharokRtA: ||164|| idaM ca kinnarapuraM vayaM ca praNayArpitA: | ratnaM ca saubhASaNikaM sAdho svAdhInameva te ||165|| iti tAsAM vaca: zrutvA supriya: praNayocitam | uvAca sattvadhavalAM dizan dazanacandrikAm ||166|| bahumAnAspadaM kasya nedaM saMbhASaNAmRtam | Atmano’pyAdarasthAnaM bhavatIbhi: kRtAdara: ||167|| zlAghyaM darzanamevedaM tatrApyayamanugraha: | muktAlatAstApaharA: kiM punazcandanokSitA: ||168|| evaMvidhAnAM svacchAnAmaindavInAmiva tviSAm{1. vAdhiSAM ##and## vAmUSAM ##for## ^miva tviSAm.} | AkRtInAM samucitA rucirA lokavRttaya: ||169|| aucityacArucaritaM prasAdavizadaM mana: | vAtsalyapezalA vANI na kasyAdarabhUmaya: ||170|| @062 gRhIto’smAbhirAcAra: pUjAparikarocita: | AtmArpaNaM kulAntaM ya: parAyattA hi yoSita: ||171|| kanyAbhAvAdapakrAntA yUyaM paraparigrahA: | vizrambheNa bhaginyo me jananya: snehagauravAt ||172|| paravittaM viSaM yeSAM jananyazcAnyayoSita: | parasiMhAtmahiMsaiva pakSAsteSAM niratyayA: ||173|| paizunyAsatyapAruSyabhinnavAdojjhitaM vaca: | sadaiva vadane yeSAM teSAM sarvAziSA diza: ||174|| abhidhyArahitaM ceto vyApAraparivarjitam | mithyAdRSTivihInaM ca yeSAM te satpathaM zritA: ||175|| dazAkuzalamArgebhyo nirgatAnAM nisargata: | ete kuzalavargasya mArgA: svarge nirargalA: ||176|| dhIreva dhanyaM dhanamunnatAnAM vidyaiva cakSurvijitendriyANAm | dayaiva puNyaM puruSottamAnAM Atmaiva tIrthaM zucimAnasAnAm ||177|| evaMvidho’yaM guNasaMniveza: zIlena vaimalyamupaiti puMsAm | sadratnamuktAnikarAtiriktaM zIlaM satAmAbharaNaM vadanti ||178|| ityuktamAkarNya guNAnurUpaM sattvArthinA tena jitendriyeNa | tuSTAstamUcurbhuvi candralokaM tA: kautukAyaiva mukhai: sRjantya: ||189|| maNerivAnarghaguNojjvalasya dRSTaiva sAdhorucitA ruciste | yayaiva maulau hRdaye zrutau ca sadbhi: sadaivAbharaNIkRto’si ||180|| maNirmahArha: prathitaprabhAva: pragRhyatAmAtmasamastvayAyam | dhvajArpito varSati yojanAnAM sahasramevArthisamIhitaM ya: ||181|| @063 uktveti ratnapravaraM taruNya- stasmai dadurmUrtamiva prasAdam | AdAya taM ca praNayopacAraM so’pi dvitIyaM puramApa raupyam ||182|| tatrAdarAttaddviguNAbhireva sa pUjita: kinnarakAminIbhi: | krameNa tenaiva vizuddhabuddhi- rlebhe maNiM taddviguNaprabhAvam ||183|| * * * * * * * * * * * * * * * * ||184|| prAptazca taM ratnamayaM caturthaM puraM tata: sarvapurAdhikazri | so’bhyarthitastaddviguNAbhiragre guNAdhika: kinnarasundarIbhi: ||185|| tathaiva saddharmakathAprasaGgai- stAstoSitAstena susaMyatena | utphullanIlotpaladAmadIrgha- kaTAkSavikSiptakarAstamUcu: ||186|| bhrAtAsti na: kinnararAjavaMza- ratnAkarendurbadarAbhidhAna: | tasyAspadaM dvIpamidaM mahArhaM svanAmacihnaM prathitaM samRddhyA ||187|| ratnaM cedaM niyamavidhinA poSadhAkhyavratena nyastaM bhAsvatkiraNanikaraM puNyabhAjAM dhvajAgre | jambudvIpe kila janagaNAbhIpsitArthAn prayatnAt varSatyeva sthiraparahitavyAptaye gRhyatAM tat ||188|| ityutpATyAmarataruphalaM sAdaraM sundarIbhi: premoddAmapraNayasubhagaM dattamAsAdya ratnam | bAlAhAkhyaM vijitapavanaM taM prakRSTaM turaGgaM so’pyAruhya svanagaramagAllabdhamArgopadeza: ||189|| @064 tasmin kAle vipulakuzalai: svargamArga prayAte | vArANasyAM vizadayazasi kSmApatau brahmadatte | zrImAn sarvapraNayiphalada: supriya: pauramukhyai- rlokatrANe vinihitamatirdharmarAjye’bhiSikta: ||190|| tata: zira:snAnavidhikrameNa tatpaJcadazyAM dhvajamUrdhni ratnam | sa poSadhopoSita eva dhRtvA cakAra vizvaM paripUrNakAmam ||191|| kRtvA yAtrAM parahitaphalAM vatsarANAM zatena sthitvA rAjye mahati nikhilaM pUrayitvA ca lokam | putraM dhRtvA narapatipade prApya sarvopazAntiM tattvajJo’sau kimapi paramaM brahmabhAvaM jagAma ||192|| syurete dasyava: sarve pUrva ye pUritA mayA | ratnadvIpAbhigamane tasmin supriyajanmani ||193|| iti zAstA svavRttAntakathayA vidadhe vibhu: | dAnavIryopadezena bhikSUNAmanuzAsanam ||194|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM badaradvIpayAtrAvadAnaM nAma SaSTha: pallava: || @065 7. muktAlatAvadAnam | kuzalapraNidhAnazuddhadhAmnAM vimalAlokavivekabodhakAnAm | parikIrtanamAtrameva yeSAM bhavamohApahastesta eva dhanyA: ||1|| purA parSatsahasrANAM nyagrodhopavanasthiti: | kapilAkhye pure cakre bhagavAn dharmadezanAm ||2|| amandAnandasaMdohasyandi candanazItalam | tasya vAgamRtaM dhanyA: kRtAJjalipuTA: papu: ||3|| rAjA zuddhodanastatra dharmazravaNasaMgame | puNyopadezasalilairlebhe vaimalyanirvRtim ||4|| atha tatra mahAnAmA zAkyarAjakulodbhava: | dharmopadezamAkarNya prApta: svagRhamabravIt ||5|| aho nu bhagavAn buddho dharma: saMghazca siddhaye | buddhotpAdo’yamasmAkaM nirvANAya mahAphala: ||6|| upadezavizeSAptanirvRtestasya tadvaca: | zrutvA zaziprabhA patnI praNayAttamabhASata ||7|| anugrAhyA bhagavata: puruSA: puNyabhAgina: | nindyAstadupadezAnAmanarhA yoSito vayam ||8|| iti jAyAvaca: zrutvA sa jagAda jagadguro: | bhadre bhagavato nAsti bheda: kAruNyadarzane ||9|| samA sarvatra bhA bhAno: samA vRSTi: payomuca: | samA bhagavato dRSTi: sarvasattvAnukampina: ||10|| mahAprajApatervAkyAdaparAhNakSaNaM tapa: | zuddhodana: karotyeva rAjA bhagavato’ntike ||11|| iti patyu: priyagirA vRtA zAkyAGganAgaNai: | yAcane tadbhagavata: sA puNyopavanaM yayau ||12|| sA sattvakusumaM tatra taM dadarza mahAphalam | prazamAmRtasaMsiktaM karuNAkalpapAdapam ||13|| @066 lateva pavanAnamrA taM dUrAt praNanAma sA | lobheneva parityaktA cyutakarNotpalacchalAt ||14|| vilokya kAJcanaruciM ratnabhUSaNabhUSitAm | AnandanAmA bhikSustAmuvAca prahitodyata: ||15|| veSa: prazamazUnyo'yaM mAtarmunitapovane | darpotsikto na yuktaste viraktAnAmidaM padam ||16|| guNasaMyamasiktAni mukharAbharaNAnyaho | nehAsmadgrahaNaM yuktamitovopadizanti te ||17|| ityuktA tena sA tanvI vailajyavinatAnanA | unmucyAbharaNaM sarvaM prAhiNonnijamandiram ||18|| upaviSTeSu sarveSu nirdiSTakuzalastata: | anityataivaM bhagavAnupadezaM pracakrame ||19|| mahAmohaprabhAvo’yaM yena nityamanityatAm | nityatAmiva manyante mUDhA jagati jantava: ||20|| asatye ramate loka: satyapratyayamohita: | na vetti sarvabhAvAnAmabhAvAnubhavAM sthitam ||21|| kecid vyAkaraNai: pare zrutipathaistarkapravAdai: pare kecittantraparigrahairbahuvidhairanyai: kalAkauzalai: | saMsaktA: punaruktajanmazaraNau yAtA: sahaiva kSayaM tatrApyakSayalIlayA kSaNapadaM mugdhairnibaddhA dhRti: ||22|| viSayaviSamApAya: kAya: prapaJca[ma]yAzayA kharataramarusphArAkAro mohabhavo bhava: | hitabhUmi(?) tathAkAryaM kAryaM vivekinAM tathA niravadhirayaM dRSTvA vyAdhiryathA[hi] nivartate ||23|| ityAdyanityasaMskArasaMyuktaM yuktamudyate | dharmopadezakuzalaM vaktuM bhagavati svayam ||24|| ekA zAkyavadhUstatra rUpasaubhAgyagarvitA | sthitA zaizavatAruNyasaMdhau vayasi du:sahe ||25|| muktAhAraM stanataTe lolApAGgairmuhurmuhu: | Aluloke yaza:sphArasAraM ratipateriva ||26|| hArAvalokinIM dRSTvA tAmanekAgrahAdasau | acintayadvirakteva mahatpatnI zaziprabhA ||27|| @067 iyaM dharmopadeze’pi capalA hAramIkSate | bhAvAnAM na zRNotyeva mUDhA kSaNikatAmimAm ||28|| svaM hAraM darzayitvAsyA horotsAhaM harAmyaham | adhikAlokanenaiva darpa: zAmyati dehinAm ||29|| iti saMcintya sA dAsIM rohikAkhyAmabhASata | rohike gaccha me hAraM gRhAt satvaramAhara ||30|| ityuktA sA tayA tatra pravRtte dharmasaMzrave | akAlagamanodvignA ni:zvasyAcintayat kSaNam ||31|| aho batAntarAyo’yaM saMjAta: kuzale mama | nAsmin zrotuM labhe dharmaM yatparAyattajIvitA ||32|| puNyasaurabhasaMbhArAt kIrNakAruNyakesarAt | mukhapadmAd bhagavato dhanya: prApnoti vAGmadhu ||33|| aho svAcchandyavicchedastanubhaGga: sukhakSaya: | sevA jagati jantUnAM du:khe du:khaparaMparA ||34|| sevAprayAsasaMprAptaM dhanamAnakaNodayam | taptamatyuSNani:zvAsairaho kRcchreNa pIyate ||35|| mAnaglAnirguNaglAniroja:pUjazama: zrama: | prathamaM sevakasyaitat phalamIzvaradarzane ||36|| lauhI bandhanazRGkhalA caraNayorhelAvamAnAvanI svavyApAraniSedhanityaniyatI nidrAsukhadrohiNI | AzAsyasya vizAlajAlasaraNi: satsaGgabhogAzani: mugdhAnAM mRgatRSNikAmarumahI sevA zarIrakSaya: ||37|| iti saMcintya suciraM sA jagAma tadAjJayA | sevAvikrItakAyAnAM svecchAviharaNaM kuta: ||38|| vrajantIM tAM parapreSyAM kRpaNAM karuNAkula: | nirIkSya bhagavAn divyacakSuSAcintayat kSaNam ||39|| asmin janmani zeSo’syA saMpUrNo jIvitAvadhi: | iyaM varAkI saMsArAduddhartavyA svayaM mayA ||40|| atha tAM karmayogena vrajantIM sahasA pathi | vatsavAtsalyavivazA zRGgAbhyAmAjaghAna gau: ||41|| sA pradadhyau bhagavata: prasAdAt tanmayasmRti: | janmAntarAdhivAsena buddhAlambanamAnasA ||42|| @068 aho karmormibhi: zIrNe saMsAramakarAkare | janmAvarteSu jantUnAM majjanonmajjanakrama: ||43|| puMsAM lalATavipulopalapaTTikAsu ni:zarmakarmaghaTitaprakaTAGkaTaGkai: | nyastAni janmamaraNaprasarAkSarANi naitAni pANiparimArjanayA calanti ||44|| iyaM karmAyattA pracuracitravaicitraracanA narANAM mAyUracchadapaTalatulyA pariNati: | yayA garbhArambhe kramanipatane vRddhisamaye kSaye vA nAnyat prAbhajata tanulekhAcchavirapi ||45|| saMcintyAtha pura: pravRttasudazAsannAvasannasthitiM prAptevAsamadAsabhAvakalanAvailakSyani:spandatAm | AdhAya praNidhAnadhAmni dhavale saddharmazuddhAM dhiyaM saMsAre vicikitsya eva malinaM tatyAja sA jIvitam ||46|| tata: sA siMhaladvIpe samIpe svargasaMpadAm | candralekheva dugdhAbdhau divyadyutirajAyata ||47|| AdhAnajanmanastasya muktAvarSe divazcyute | sAbhUnmuktAlatA nAma siMhalAdhipate: sutA ||48|| sA puNyamiva lAvaNyaM vahantI vRddhimAgatA | lebhe vivekenAGgAnAM saMtoSamiva yauvanam ||49|| tata: kadAcidvaNija: zrAvastIpuravAsina: | makarAkaramuttIrya siMhaladvIpamAyayu: ||50|| te tatra rAtriparyante vizrAntisukhamAjagu: | dharmArthagAthAsaMnaddhaprabuddhabuddhabhASitam ||51|| tadanta:puraharmyasthA zrutvaiva zravaNAmRtam | kimetaditi papraccha tAnAnAyya nRpAtmajA ||52|| te tAmUcu: pramuditAmidaM buddhasya bhASitam | svabhAvArha bhagavata: sarvasattvAnukampina: ||53|| buddhAbhidhAnaM zrutvaiva pulakAlaMkRtAkRti: | sA babhUva samudbhUtasaMvidbhavyAnubhAvabhU: ||54|| unmukhI sA mayUrIva zabdaireva payomuca: | ka eSa bhagavAn buddha iti papraccha tAn puna: ||55|| @069 tataste nikhilaM tasyai zraddhAsaMvardhitAdarA: | nyavedayan puNyamayIM bhagavaccaritasthitim ||56|| atha sA tatkathAvAptaprAgjanmakuzalodayA | vijJaptilekhaM pradadau teSAM bhagavata: kRte ||57|| kAlena sindhumuttIrya saMprAptAste nijAM purIm | praNamyAvedya tadvRttaM dadurlekhaM mahAtmane ||58|| bhagavAnapi sarvajJa: pUrvameva vibhAvya tat | muktAlatAyA: kRpayA svayaM lekhamavAcayat ||59|| aho smaraNameva te kimapi puNyapaNyaM satAM bhavAtibhavabhaiSajaM vyasanatApatRSNApaham | bhavanmayakathAkramopanatasaMvidAsvAdabhU: sa eSa bhagavan mahAnamRtasaMvibhAgo mama ||60|| iti saMkSiptalekhArthaM vibhAvya bhagavAn svayam | ISatsmitatviSA sattvaprakAzamadizaddizAm ||61|| tatazcitrakarAzakyAM prabhAvairanupUritAm | bhagavAn prAhiNot tasyai nyastAM svapratimAM paTe ||62|| puna: pravahaNArUDhA vaNijaste tadAjJayA | avApya siMhaladvIpaM tasyai paTamadarzayan ||63|| hemasiMhAsananyaste paTe dRSTvA tathAgatam | janastanmayatAdhyAnAdekIbhAvamivAyayau ||64|| adhastAllikhitaM tasmin puNyaprAptamadRzyata | tisra: zaraNyA gataya: paJca zikSApadAni ca ||65|| sapratItyasamutpAda: sAnulomaviparyaya: | AryASTAGgastathA mArga: paramAmRtanirbhara: ||66|| svayaM bhagavatA nyastaM tasyopari subhASitam | zobhate bhAvanAlInaM bhrAjiSNu kanakAkSaram ||67|| viSamaviSayAlolavyAlAvalIvalayAkulAt taruNatimirAnniSkramyAsmAt pramohamayAdgRhAt | jananamaraNaklezAvezapravRttapRthuvyathA vrajata zaraNaM bauddhaM dharmaM na cAtra bhavAdbhayam ||68|| jinapratikRtiM puNyAM pazyantI pArthivAtmajA | anAdikAlopacitAM mumocAjJAnavAsanAm ||69|| @070 prAMzuM kavata(?)kAJcanakAntakAyaM suskandhamAjAnubhujAbhirAmam | dhyAnAvadhAnArthanimIlitAkSaM lAvaNyadhArAyitatuGganAsam ||70|| svabhAvabhavyaM pravibhAsamAnaM pralambanirbhUSaNakarNapAzam | bAlapravAlAruNavalkalAGkaM saMsaktasaMdhyAbhramivAmarAdrim ||71|| tviSA dizAM zIlamivAdizantaM AnandadAnodyatavaktracandram | kSamAguNaM kSAmiva zikSayantaM puNyocitA sA subhagaM vilokya ||72|| praNAmaparyantakapolacumbi- karNotpalAnAM parivartanena | nirasya ni:sArazarIratRptiM satyAnubhAvaM paramaM prapede ||73|| srota: samApattiphalaprakAzaM sAsAdya tatra kSaNalabdhabodhi: | vicintayantI sugataprabhAvaM samabhyadhAdvismayaharSabhUmi: ||74|| aho mahAmohatamohareNa dUrasthitenApi tathAgatena | prasahya bhAsvadvapuSArpiteyaM vikAsalakSmI: kuzalAmbujasya ||75|| tIrNo bhava: satpraNidhAnamAptaM prasannamanta:karaNaM kSaNena | aho nu tRSNAparitApazAntyai samucchalantIva zamAmRtaughA: ||76|| ityuktvA sA bhagavate muktAratnAnyupAyanam | vitIrya saMghapUjAyAM visasarja vaNigjanam ||77|| te mahodadhimuttIrya prAptA bhagavato’ntikam | tanmuktAratnanikaraM praNamyAsmai nyavedayan ||78|| @071 vaNigbhi: kathitAM zrutvA tatkathAM tatra bhikSuNA | AnandanAmnA pRSTo’tha babhASe bhagavAn jina: ||79|| yAsau purA rohitAkhyA dAsI zAkyagRhe’bhavat | saiva muktAlatA jAtA satkarmapraNidhAnata: ||80|| abhUnmahAdhano nAma vArANasyAM vaNik purA | tasya ratnavatI nAma patnI puNyocitAbhavat ||81|| sA patyau paJcatAM yAte ni:putrA stUpazekhare | pUjAM kRtvA mahAhAraM bhaktiyuktA nyavedayat ||82|| tena puNyavipAkena siMhalAdhipate: sutA | jAtA muktAlatA saiva prAptA ca parinirvRtim ||83|| saiva janmani cAnyasminnaizvaryamadamohitA | pUjAghikSepadakSAbhUddAsI tenAtivatsaram ||84|| janmabhUmau janenAptaM yadyatkarma zubhAzubham | tasya tasya sa tadrUpaM bhuGkte pariNataM phalam ||85|| nikhilakuzalamUlA kIrtipuSpojjvalazrI: zubhaphalabharasUtirdharmavallI narANAm | bhavati ca viSavallI kilbiSaklezamUla- bhramanipatanamohAnantasaMtApahetu: ||86|| saMtapte’smin kharataramarusphArasaMsAramArge pApaM pApaM tyajata janatA: saktatIvrAnutApam | puNyaM puNyaM kuruta satataM puNyapIyUSasiktA: puNyacchAyAtarutalabhuva: zItalA: puNyabhAjAm ||87|| iti satpraNidhAnasya phalaM kathayatA svayam | bhikSUNAmupadezo’yaM bhaktyai bhagavatA kRta: ||88|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM muktAlatAvadAnaM nAma saptama: pallava: || @072 8. zrIguptAvadAnam | kRtApakAre’pi kRpAkulAni krUre’pyalaM pallavakomalAni | dveSoSmatapte’pyatizItalAni bhavanti cittAni sadAzayAnAm ||1|| purA surapurodAre pure rAjagRhAbhidhe | zrIguptAkhyo gRhapatirbabhUva dhanadopama: ||2|| dRpta: sujanavidveSI guNeSu viratAdara: | sadA dhanamadAdhmAta: sa jahAsa matiM satAm ||3|| kaThineSvativakreyu zUnyeSu mukhareSu ca | zaGkheSviva khaleSveva lakSmIrdAkSiNyamAzritA ||4|| taM kadAcit gururjJAtiputra: kSapaNaka: khala: | mitha: svairakathAsakta: puNyadveSAdabhASata ||5|| ya eSa gRdhrakUTAkhye girau bhikSuzatairvRta: | sarvajJakIrti: sugatastrijagatpUjyatAM gata: ||6|| naivAsya pratimAM kAMcid bhavyAmupalabhAmahe | nIta: kiM tUnnatiM mUrkhairbhagavAn bhagavAniti ||7|| avicAyava satataM paroktamanubhASate | gatAnugatika: prAya: prasiddhasaraNau jana: ||8|| vratAdiniyamastasya dambha eva vibhAvyate | aznAti maunakRt matsyAnekapAdavrato baka: ||9|| tasmAt tasyopahAsAya kriyatAM kApi vaJcanA | mAyAmohito dhUrtAnAM paro’pi parituSyati ||10|| iti tenoktamAkarNya zrIgupta: karmamohita: | patituM pApazvabhreSu yuktvA tadupadiSTayA ||11|| pradIptakhadirAGgArapUrNAM gUDhAM khadAM gRhe | kRtvA saviSamannaM ca yayau bhagavato’ntikam ||12|| tena mithyAvihitayA bhaktyA bhoktuM nimantrita: | vijJAya sarvaM sarvajJastatheti prAha sasmita: ||13|| viSAgniyogakupitAM patnIM saddharmavAdinIm | gRhe babandha zrIgupta: zaGkito mantravizravAt ||14|| @073 atha vijJAtavRtto’pi bhagavAn svayamAyayau | vandyamAno jagadvandyaizcaturmukhamukhai: surai: ||15|| zrIguptasya tamArambhaM viveda nagare jana: | dikSu dhAvati pApAnAM suguptamapi pAtakam ||16|| tata: kazcit samabhyetya bhagavantamupAsaka: | uvAca caraNAlInazcintayan dahanaM viSam ||17|| mithyAnamra: priyAlApI gUDhavahniviSAnnada: | parihArya: prayatnena bhagavanneSa durjana: ||18|| kuryAdanArye nAzvAsi kAryaM mAdhuryamAzrite | antracchedI vigIrNo hi madhudigdhamukha: kSura: ||19|| nAnyastutiM guNadveSI sahate guNinAM khala: | santastuSyanti yenaiva tena kupyanti durjanA: ||20|| tvayi lokatraye netrazatapatravikAzini | asya rAho: padaM prApte nAndhIbhavati kiM jagat ||21|| tacchrutvA bhagavAnUce kiMcit smitasitAMzubhi: | tannikArogratimiraM dUrAt pariharanniva ||22|| na mamAGgaM spRzatyagni: prabhavatyapi vA viSam | paradveSadaridrANAM doSo’pi nirupadrava: ||23|| aroSazItalaM ceta: siktaM yasya zamAmRtai: | kiM karotyanalastasya viSaM vA viSayadviSa: ||24|| viSAyate tu pIyUSaM kusumaM kulizAyate | dveSadoSottarasyaiva candanaM dahanAyate ||25|| tiryagyonigatasyApi bodhisattvapadasthite: | kAruNyamaitrIyuktasya nAgnirdahati vigraham ||26|| purA kaliGganRpati: khaNDadvIpAbhidhAvanIm | dadAha mRgasaMghAnAM saMkSepe sa samudyata: ||27|| kAnane jvalite tasminnekastittirizAvaka: | maitryA bodhiM samAlambya dahanaprazamaM vyadhAt ||28|| tasmAdadrohamanasAM na bhayaM vidyate kvacit | zrUyatAM sattvasaMpatteridamanyacca kautukam ||29|| @074 avRSTiviSame kAle mune: kasyacidAzrame | manuSyasadRzAlApa: zazaka: suciraM sthita: ||30|| kSutkSAmaM munimAlokya phalamUlaparikSayAt | uvAcAcalasaMkalpastadvyathAvyathitAzaya: ||31|| bhagavan mama mAMsAnAM saMprati prANavartanam | kriyatAM rakSaNIyaM tat zarIraM dharmasAdhanam ||32|| ityuktvA dAvazeSAgnau cikSepa zazakastanum | vAryamANo’pi yatnena praNayAnmuninA muhu: ||33|| tasya sattvaprabhAveNa jvalajjvAlAkulo’nala: | prayayau maJjaziJjAnabhramarAmbhojakhaNDatAm ||34|| so’pi divyavapustatra kamala mahati sthita: | praNamyamAno munibhirvidadhe dharmadezanAm ||35|| iti bodhipravRttAnAM na vahnerna viSAdbhayam | bhagavAn kathayitveti zrIguptabhavanaM yayau ||36|| tatra tena pravizyaiva nikSipte dakSiNe pade | babhUvAgnikhadA maJjuguJjadbhRGgasarojinI ||37|| dRSTopaviSTaM zrIguptastaM saroruhavistare | taddRSTinaSTakAluSya: provAca caraNAnata: ||38|| bhagavan mama pApasya kSantavyo’yaM vyatikrama: | mohAndhapatite rucyaM kAruNyamadhikaM satAm ||39|| mamAkalyANamitreNa yo’yaM pApapathe kRta: | upadeza: pramoheNa tatra trANaM bhavatsmRti: ||40|| viSadigdharasaM sarvaM bhojyaM te kalpitaM mayA | aho mamaiva saMkrAntaM pazcAttApamayaM viSam ||41|| iti bruvANaM zrIguptaM sAzrunetraM kRpAnidhi: | dRSTvA babhASe bhagavAn bhikSusaMghasya zRNvata: ||42|| viSAdaM mA kRthA: sAdho na vayaM vimukhAstvayi | ghoravairaviSatyAgAnnaivAsmAMstapate viSam ||43|| vArANasyAM purA zrImAn brahmadatto’bhavannRpa: | abhUdanupamA nAma tasya prANasamAzrayA ||44|| @075 suvarNabhAsasaMjJasya tatpurAntavanasthite: | ravaM mayUrarAjasya sA kadAcidathAzRNot ||45|| sA tasya zabdamAkarNya veNuvINAsvanopamam | kimetaditi papraccha naranAthaM sakautukA ||46|| rAjovAca vanAnte’sminnasti ratnacchada: zikhI | madhuraM yojanavyApi yasyaitat kaNThakUjitam ||47|| iti bruvANo nRpatistatsaMdarzanamarthita: | premaprayatnai: preyasyA prahasan punarabravIt ||48|| darzanaM durlabhaM mugdhe tadvidhAdbhutarUpiNa: | tathApi yadi nirbandha: kriyate tatparizrama: ||49|| ityuktvA nRpatistasya grahaNe jAlajIvina: | vyasRjat tasya saMprAptyai vidhAya vadhasaMvidam ||50|| vazIkRto na vettyeva mohAdakSiparIkSayA | anurAgAhata: strIbhikarmANyapi kAryate ||51|| prAptAnAM praNayAt patnyA: prauDhAyA: pAdapIThatAm | IrSyayaiva vinazyanti dhIdhRtismRtikIrtaya: ||52|| tata: zAkunikairnyastA: pAzabandhA: pade pade | prabhAvAdvarhirAjasya vyazIryantaiva saMtatam ||53|| du:khitAn yatnavaiphalyAdbhItAn nRpatizAsanAt | mayUrarAjastAn dRSTvA karuNAkulatAM yayau ||54|| so’cintayadaho bhItA: kSmApate: krUrazAsanAt | madbandhane visaMvAdAdvarAkA jAlajIvina: ||55|| iti saMcintya kRpayA spaSTavAgbhirvisRjya tAn | nRpamAnAyya tadvezma tenaiva sahito yayau ||56|| sa tatrAnta:pure nityaM sabhAryeNa mahIbhujA | pUjyamAna: paricayAduvAsa vihitAdara: ||57|| snigdhazyAmAmbudatviSA sunIlamaNivezmasu | citrapatrarucA cakre saMsaktendrAyudhabhramam ||58|| atha digjayayAtrAyAM kadAcidvasudhAdhipa: | yayau tadupacArAya devImAdizya sAdara: ||59|| @076 tatazcAnupamA devI patyau yAte pramAdinI | rUpayauvanadarpAndhA nAluloke kulasthitim ||60|| taruNaM prekSya rAgiNyAstasyA: kandarpaviplave | bhUya: pralambhabhIteva lajjA dUrataraM yayau ||61|| malina: kuTilastIkSNa: karNasaMsparzanocita: | capalazcapalAkSINAM sudRzAM sadRza: krama: ||62|| vividhonmAdakAriNya: saMsAramakarAkare | caranti prANahAriNya: kAlakUTacchadA: striya: ||63|| kusumAt sukumArasya krUrasya krakacAdapi | ko jAnAti paricchedaM strINAM citrasya cetasa: ||64|| pracarantIM priyAM kaNThe kRtvA ye yAnti nirvRtim | zItalAM vimalAM snigdhAM khaDgadhArAM pibanti te ||65|| sAcintayat sthita: zalyamayamanta:pure mama | mayUrarAja: zIlajJa: puruSAlApaveSTita: ||66|| kathayiSyatyavazyaM me vRttameSa mahIpate: | nindyaM karma kRtaM tAvadadhunA kiM karomyaham ||67|| AstAM parijJAtatattvo marmajJo'sau vidagdhadhI: | jAtA me kRtapApAyA: zaGkA nizcetaneSvapi ||68|| iti saMcintya sA tasya saviSaM bhojanaM dadau | rAgamattA: khalAyattA: kiM kiM kurvanti na striya: ||69|| tayopAcaryamANasya saviSai: pAnabhojanai: | vivRddhA barhirAjasya ruruce rucirA ruci: ||70|| svasthamAlokya taM devI rahasyodbhedazaGkitA | zanai: zokAmayagrastA trastA tatyAja jIvitam ||71|| evaM tasya viSeNApi naiva glAnirajAyata | mahatAM cittavaimalyaM nirviSaM kurute viSam ||72|| rAgo viSaM viSaM moho dveSazca viSamaM viSam | buddho dharmastathA saMgha: satyaM ca paramAmRtam ||73|| ghoraM viSaM sRjati mohamahAmburAzi: ghoraM viSaM sRjati rAgamahoragazca | ghoraM viSaM sRjati vairavanAvanizca janmakramo’sti viSamasya viSasya nAnya: ||74|| @077 adharmakAma: kRtavAnevamevAnyajanmani | zrIgupto’gnikhadAM sApi tasyAbhUtsahadharmiNI ||75|| ityuktvA bhagavAn samyakkaruNAlokanAmbubhi: | cakAra vItarajasaM zrIguptaM zAsanonmukham ||76|| kalitakuzala: zrIgupto’tha prakAzapadAptaye zaraNagamanAnyeva trINI smaran vimalasmRti: | jinaparicayAt puNyaM lebhe satAM hi vilokanaM bhavati mahate kalyANAya pramodasukhAya ca ||77|| zrIguptasya nikArakilbiSajuSo’pyajJAnamohApaha: kRtvAvazyamanugraheNa bhagavAn kAruNyapuNyodyata: | bhikSUNAM bhavasaMkSayAya vidadhe nirvairatAzAsanaM yenaite na bhavanti bandhabhavane bhUyo bhavagranthaye ||78|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM strIguptAvadAnaM nAma aSTama: pallava: || @078 9.jyotiSkAvadAnam | dhanyAnAmazivaM bibharti zubhatAM bhavyasvabhAvodbhavaM mUrkhANAM kuzalaM prayAtyahitatAmityeSa lakSya: krama: | nizIthatimirAndhyamauSadhivanasyAtyantakAntipradaM etaccaulukakUladRSTahataye sarvatra maitraM maha: ||1|| purA rAjagRhAbhikhye bimbisArasya bhUpate: | abhUt paura: subhadrAkhya: paripUrNagRhasthite: ||2|| maurkhyAnmohaprapannasya sarvadarzanavidviSa: | tasya kSapaNakeSveva babhUvAbhyadhikAdara: ||3|| tasya satyavatI nAma jAyAbhijanazAlinI | garbhamAdhatta pUrNendubimbaM pauraMdarIva dik ||4|| kalandakanivAsAkhyo veNukAnanasaMzraya: | kadAcit bhagavAn buddha: prApta: piNDAya tadgRham ||5|| pUjAM sabhArya: kRtvAsmai taM sa papraccha sAdara: | garbhasthitamapatyaM yat kiMrUpaM tadbhaviSyati ||6|| so’vadat saMpadaM bhuktvA putraste divyamAnuSIm | pravrajyayA zAsane me saMyukto muktimeSyati ||7|| yAte bhagavati spaSTamityAdizya nijAzrayam | abhyAyayau gRhapaterbhUrika: kSapaNo gRham ||8|| bhagavadbhASitaM tattu subhadreNa niveditam | zrutvA kSapaNaka: kSipramabhUddveSaviSAkula: ||9|| gaNayitvA sa suciraM grahajJAnakRtazrama: | yadevoktaM bhagavatA prazne’pazyattathAvidham ||10|| so’cintayadaho satyamuktaM tena na saMzaya: | tatprabhAvopamAdAya kiM svasatyaM vadAmyaham ||11|| tasya sarvajJatAM vetti subhadro yadi madgirA | tadeSa kSapaNazraddhAM tyakSyati zramaNAdarAt ||12|| iti saMcintya sAmarSa: sa subhadramabhASata | asatyametat kathitaM tena sarvajJamAninA ||13|| @079 manuSya: kathamApnoti devArhA divyasampadam | pravrajyA kiM tu satyeva kathaM tenAsya cintitA ||14|| kSINa: kSudupasaMtapto yasya nAstyanyato gati: | tasya tasya subhikSArha zaraNaM zramaNavratam ||15|| pazyAmyahaM gRhapate pramANaM yadi madvaca: | prayutAyaM zizurjAta: kulaM saMtApayiSyati ||16|| ityudIrya kSapaNake yAte gRhapatizciram | vicArya vidadhe tAM tAM yuktiM garbhanipAtane ||17|| yadA dravyaprayoge’pi naiva garbha: paricyuta: | tadAsya patnImavadhIdekAnte haThamardanai: ||18|| tata: zItavanaM tasyAM zmazAnaM tena pApinA | prApitAyAM kSapaNakAstadvArtAnanditA jagu: ||19|| aho batAho sarvajJa: zizo: satyaM taduktavAn | seyaM sUnAvajAte’sya jananI paJcatAM gatA ||20|| iyaM sA zrI: zizordivyA soktA divyamanuSyatA | iyaM ca sAsya prabrajyA yat kukSau nidhanaM gata: ||21|| iti teSAM pravAdena sopahAsena sarvata: | zmazAnadarzanAyaiva babhUva janasaMgama: ||22|| atrAntare divyadRzA bhagavAn bhUtabhAvana: | sarvaM vijJAya tadbuddha: pradadhyau sasmita: kSaNam ||23|| aho mohAnubandhena dUrasthairapi dehinAm | AlokazchAdyate mUrkhairmeghairiva vikAribhi: ||24|| zubhaM kSapayatA tena kSapaNena sa mugdhadhI: | aho gRhapati: pApAdakAryamapi kArita: ||25|| iti saMcintya bhagavAn svayaM bhikSugaNairvRta: | yayau zItavanaM kSipraM zmazAnaM karuNAkula: ||26|| zmazAnacArikAM jJAtvA rAjA bhagavata: svayam | bimbisAra: sahAmAtyaistAmeva bhuvamAyayau ||27|| tata: subhadrajAyAyAM prakSiptAyAM citAnale | kukSiM bhittvAmbujAsIna: zizu: sUrya ivodyayau ||28|| jvAlitAnalamabhyasthaM taM kazcinnAgrahIdyadA | tadAjanasamUhasya hAhAkAro mahAnabhUt ||29|| @080 tatastaM saMbhramAvRddhagati: sugatazAsanAt | kumArabhRtyo jagrAha jIvakAkhya: kumArakam ||30|| jinAvalokanenaiva bAlakagrahaNakSaNe | abhUccitAnalastasya haricandanazItala: ||31|| jIvantaM jvalanAnmuktaM ruciraM vIkSya dArakam | vailakSyeNa kSapaNakA: kSaNaM tasthurmRtA iva ||32|| tata: subhadraM bhagavAn sarvabhUtahite rata: | babhASe vismayodbhrAntaM putro’yaM gRhyatAmiti ||33|| sa tu dolAkulamati: kiM karomIti saMzayAt | kSapaNAnAM mukhAnyeva zikSAyai kSaNamaikSata ||34|| te tamUcurna bAlo’yaM grAhya: zmazAnavahnija: | yatrAyaM tiSThati vyaktaM na bhavatyeva tadgRham ||35|| iti teSAM girA mUrkha: sa jagrAha na taM yadA | tadA kSitipatirbAlamAdade jinazAsanAt ||36|| jyotirmadhyAdavAptasya jyotiSkasadRzatviSa: | jyotiSka iti nAmAsya cakAra bhagavAn svayam ||37|| tasya pravardhamAnasya bhUpAlabhavane zizo: | dezAntaragata: kAle mAtula: samupAyayau ||38|| sa viditvA svasurvRttaM nidhanaM putrajanmani | kopAt subhadramabhyetya kampamAna: samabhyadhAt ||39|| mUrkha kSapaNabhaktena tadgirA hatayoSitA | tvayA tyaktasvaputreNa kiM nAma sukRtA kRtam ||40|| nizcetanA: svabhAvena paramantrasamutthitA: | hasanto’pi vinighnanti vetAlA iva durjanA: ||41|| adhunaiva na gRhNAsi yadi rAjagRhAt sutam | tatte strIvadhamudghuSya kArayAmyarthanigraham ||42|| ityuktastena tadbhItyA sa bhUpatigRhAt sutam | AninAya cirAnmuktamakAmena mahIbhujA ||43|| tata: subhadre kAlena kAlasya vazamAgate | abhUnnidhirvibhUtInAM jyotiSko’rka iva tviSAm ||44|| arthikalpadruma: prApya saMpadaM divyamAnuSIm | sa buddhadharmasaMgheSu zaraNyeSvakaronmatim ||45|| @081 tadbhaktyupanataM divyaratnasaMcayamadbhutam | pradadau bhikSusaMghebhya: puNyaratnArjanodyata: ||46|| tasya devanikAyebhya: sAzcaryA vividharddhaya: | svamevAyayurvezma mahodadhimivApagA: ||47|| tRNe ratne ca samadhIrbhagavAnapi tadgRhe | cakre tadanurodhena ratnApAtraparigraham ||48|| sa divyavastrayugalaM yazasAmupamAkSamam | prApa puNyapaNakrItaM nijaM gRhamivAmalam ||49|| kadAcidatha tadvastraM snAnArdraM nyastamAtape | samIraNenApahRtaM nyapatanmUrdhni bhUpate: ||50|| vilokyApUrvaruciraM jyotiSkasya tadaMzukam | divyazrIvismito rAjA tRNaM mene nijazriyam ||51|| bhoktuM nimantrita: prApya tasya ratnamayaM gRham | nRpati: svargamajJAsIt jyotiSkabhavanasthita: ||52|| atha kAlena bhUpAla: putreNAjAtazatruNA | chadmanA rAjyalubdhena dharmazIlo nipAtita: ||53|| atIte sadguNe rAjJi tasmin kRtayugopame | adharma iva sa prApa rAjyaM rAjavarAtmaja: ||54|| sa bhUbhRddurlabhAM dRSTvA jyotiSkasya gRhe zriyam | tamuvAca samabhyetya matpitrA tvaM vivardhita: ||55|| bhrAtA tavAhaM dharmeNa vibhavArtha prayaccha me | na cedbhAgadhanadrohAt kalireva prajAyate ||56|| ityuktastena kauTilyAt jyotiSka: krUrakAriNA | ratnapUrNaM gRhaM tasmai datvA prAyAt paraM gRham ||57|| sA divyaratnarucirasphItA lokopakAriNI | jyotiSkamevAnuyayau zrI: prabheva divAkaram ||58|| punastyaktApi sA saMpat saptakRtva: prabhAvatI | jyotiSkamaspRSTanRpA sAdhvI patimivAyayau ||59|| sarvasvAharaNodyuktaM dasyucaurAdiyuktibhi: | jyotiSka: kupitaM jJAtvA nirviNNa: samacintayat ||60|| apuNyaparipAkeNa prajAnAM janakopama: | saMyAta: smRtizeSatvaM rAjA vAtsalyapezala: ||61|| @082 ko’nyastatsadRzo yasmin nirvyAjasarale prajA: | pitarIva kRtAzvAsA: sukhaM rAtriSu zerate ||62|| dhaninastRNavatprApyA: prApyante ratnavadbudhA: | amRtAdapi duSprApya: saujanyasaralo jana: ||63|| nirvyAjavaidagdhyajuSAmamugdhasaralAtmanAm | anuddhatonnatAnAM ca viralaM janma tAdRzAm ||64|| adhunA dveSadurvRtta: pravRttanikRtirnRpa: | pApapAkena lokAnAmakAle kalirAgata: ||65|| mitre jagati yAte’staM tasmin bhAsvati bhUpatau | doSodaya: pravRddho’yamandhakArAya tatsuta: ||66|| nUnaM satAmatItAnAM niSkAraNasuhRt khala: | yadvRttaparabhAgena yazasteSAM prakAzate ||67|| tasmAdiyaM parityAjyA nRpatyadhiSThitA mahI | kAle kalau kSItIze ca janAnAM jIvitaM kuta: ||68|| varaparicayodArA dArA: satAM guNinAM guNA: kulamavikalaM bhavyA bhUtiryaza: zazisaMnibham | sthitisamucitaM vRttaM vittamanimittamanApadaM guNavati nRpe sarvaM bhavatyapAMzulaM prajAkulam ||69|| dharmadrumasya dhanamUlasamudgatasya nirdoSakAmakusumapravarojjvalasya | loka: sukhAni kila puNyaphalAni bhuGkte hato na cet kunRpatervinipAtavAtai: ||70|| kali: kAla: patirbAlastatpratApazcitAnala: | akAlaviplavottAlakhalavetAlasaMkula: ||71|| prItirviSaNNA khinnA dhI: sukhazrIrgatayauvanA | adhunA vibhavAbhoge bhogayoge na me ruci: ||72|| dhanaM bhUmirgRhaM dArA: sutA bhRtyA: paricchadA: | aho niravadhi: puMsAmAdhivyAdhiparigraha: ||73|| yathA yathA vivardhante grISmoSmaviSamA: zriya: | tathA tathA jvalatyeva tRSNAtApa: zarIriNAm ||74|| pravRddhairapi vittaudhai rAjanyopArjitairnRNAm | lavaNAbdheriva jalairvitRSNA naiva jAyate ||75|| @083 nAsti nAstItyasaMtoSAd ya eva dhaninAM japa: | punarbhave bhavet k ovA sa eva prazamo yadi ||76|| kiM vittairdurnimittai: kalikalahamohalobhAnuvRttai: kiM bhogairviprayogairvyasanazatapatanAbhyAsasaMsaktarogai: | kiM vA mithyAbhimAnairnarapatisadanaprAptasevAvamAnai: asmin vairAgyameva kSayasamayabhaye bhogyamArogyayogyam ||77|| atikrAnte kAle svajanasuhRdAlokavimale samApanne mohaprabala[tara]kAluSyamaline | sukhAzvAsa: puMsAM prazamasalilasnAtamanasAM parityaktAyAse vijanavanavAse paricaya: ||78|| iti saMcintya sa ciraM paraM vairAgyamAyayau | du:khaM mohAya mUrkhANAM vivekAya ca dhImatAm ||79|| sa datvA sarvamarthibhya: prayayau sugatAzramam | zrIzRGkhalAkRSTamatirna hi satyasukhonmukha: ||80|| yadaiva rAjahaMsena smaryate zuci mAnasam | tadaivAsmai vasumatI sarasIva na rocate ||81|| yAte du:sahamohadhUmamaline bhogAnurAgAnale saMtoSAmRtanirjhareNa manasi prApte zanai: zItatAm | naitA: pAnamadottaraGgavicaladvArAGganAbhaGgura- bhrUbhaGgakSaNasaMgamA: zamavatAM kurvanti vighnaM zriya: ||82|| sarvajJazAsanavinaSTabhavAdhvakaSTa: pravrajyayA vimalameva padaM praviSTa: | saMprApya sarvasamatAmasamaprakAza: nirlakSyamokSagamanAya munirbabhUva ||83|| tAM bodhisiddhimAlokya jyotiSkasya savismayai: | bhikSubhirbhagavAn pRSTa: prAgvRttAntamabhASata ||84|| janmakSetrazatoptAnAM bIjAnAmiva karmaNAm | bhujyate phalasaMpattiravisaMvAdinI janai: ||85|| rAjJo bandhumata: puryAM bandhumatyAM mahAzayA: | abhUdanaGgano nAma zrImAn gRhapati: purA ||86|| @084 zAstAtha samyaksaMbuddho vipazyI nAma tAM purIm | janacArikayA prApta: kadAcit sukRtai: satAm ||87|| dvASaSTibhi: sa bhikSUNAM sahasrai: parivArita: | zraddhayAnaGganenaitya praNamyopanimantrita: ||88|| sarvopakaraNaistena traimAsaM paricArita: | yathA tathaiva rAjJApi praNipatya nimantrita: ||89|| bhogai: spardhAnubandhena sa tAbhyAmadhivAsita: | anaGganena paurArhairbhUpAlArhaizca bhUbhujA ||90|| gajadhvajamaNicchatracAmarodArayA zriyA | taM dRSTvA pUjitaM rAjJA cintArto’bhUdanaGgana: ||91|| tasya sattvAvadAtasya pakSapAtI zatakratu: | cakAra divyayA lakSmyA sAhAyyaM jinapUjane ||92|| sa tayA divyayA bhUtyA bhagavantamapUjayat | yadagre cakravartizrIrlajjAbhAjanatAM yayau ||93|| {1. ##The line was lost in orig. & replaced by Hedar Lochava,##}ratnairnyakSatacandrasUryabhAnarAkaMkIraNairAvaNAbhai(?)- ramlAnAmbaragandhamAlyazabalai: kalpadrumANAM phalai: | bhaktiprahvazacIvilAsacalanAhelocchasaccAmaraM tenAbhyarcitamAkalayya sugataM lajjAnato’bhUnnRpa: ||94|| iti bahutaraM bhaktyA zAstu: phalaM tadanaGgana: zubhapariNate: puNyodAra: purA samavAptavAn | vimalamanasastasyaivAsau kSaNapraNidhAnata: para iva ravirjyotiSko’bhUt sa eva padAzrita: ||95|| ityAha vimalajJAnaprakAzitajagattraya: | praNidhAnopadezAya bhikSUNAM bhagavAn jina: ||96|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM jyotiSkAvadAnaM nAma navama: pallava: || @085 10. {1. ##The Gradhavakrantyavadana which figures as 10th avadana in Mss. is obvicusly an interpolation, as Somendra who prepared the Table of contents dose not mention it. The Sanskrit version is not longer available. The interpolation is an attempt to make up the auspicious number of 108.##}sundarInandAvadAnam | te ke’pi sattvahitasaMnihitAnukampA bhavyA bhavanti bhuvane bhavabhItibhAjAm | vAtsalyapezaladhiya: kuzalAya puMsAM kurvanti ye varamanugrahamAgraheNa ||1|| nyagrodhArAmanitaraM draSTuM kapilavastuni | bhagavantaM yayau nanda: zAkyarAjasuta: purA ||2|| naiSkramyadezanAmantrakathAnte sa pura:sthitam | uvAca bhagavAn prItyA pravrajyA gRhyatAmiti ||3|| prasAdyAbhinivedyAsya taM nanda: pratyabhASata | bhagavan puNyalAbhApi pravrajyAbhimatA na me ||4|| sarvopasthAyako bhUtvA bhikSusaMghaM yathepsitai: | sarvopakaraNaistAvat bhaikSyaM paricarAmyaham ||5|| ityuktvA ratnamukuTai: spaSTatatpAdapaGkaja: | rAjaputra: svabhavanaM yayau jAyAsamutsuka: ||6|| sa sundarIM samAsAdya dayitAM ratisundarIm | vijahAra varodyAnaM muhUrtavirahAsaha: ||7|| tata: kadAcid bhagavAn prakRtyaiva guNipriya: | svayaM nandasya bhavanaM bhikSusaMghai: sahAyayau ||8|| sAnandavadana: kRtvA nandastatpAdavandanAm | taM mahArhAsanAsInaM pUjayitvA vyajijJapat ||9|| keSAM puNyaprarohANAM paripAko’yamIdRza: | kRto’yaM yadbhagavatA darzanAnugraha: svayam ||10|| smaraNaM zravaNaM vApi darzanaM vA mahAtmanAm | seyaM kuzalavallInAM mahatI phalasaMtati: ||11|| asya maitrasya mahatastadAlokasya darzanAt | hRdayasya vikAsazrI: kasya nAma na jAyate ||12|| dAnAdapi priyataraM puNyAdapi mahAphalam | sadAcArAdapi zlAghyaM mahatAM kila darzanam ||13|| @086 iti tasya bruvANasya bhaktipraNayapezalam | abhinandya pura: pUjAM bhagavAn gantumudyayau ||14|| anuvavrAja taM nanda: svacche kanakabhAjane | paropacAramAdAya madhuraM svamivAzayam ||15|| pazcAdvrajantamAlokya bhaktyA bhagavata: pathi | niraikSata kaTAkSeNa sundarI virahAsahA ||16|| gurUNAmagre sA saralataralAM locanagatiM vihAyaiva trAsAJcitamukulitAkSI priyatamA | nirIkSyAlakSyaM yat kSaNamavanatAbhUttadadhikaM na gantavyaM nAthetyavadadiva maunAdavacanam ||17|| nanda: praNayiNIM dRSTvA socchvAsaM calitAnanAm | ayamAgata evAhamacirAdityabhASata ||18|| tata: svamAzramaM prAptaM bhagavantaM kRtAJjali: | vrajAmi svagRhaM tAvadityAha virahAsaha: ||19|| tatastamAsanAsIna: praNataM bhagavAn pura: | uvAca sasmitaM keyaM gamane saMprati tvarA ||20|| viSayAsvAdasauhArdasaMmohArditacetasAm | aho gRhasukheSveva nirvedavimukhA mati: ||21|| guNAbharaNamevAyurvivekAbharaNo guNa: | prazamAbharaNazcAsau vairAgyAbharaNa: zama: ||22|| tajjADyaM tadasahyazalyazalakaM nyastaM suhRccetasi prAjJaistadgaNitaM vicArasamayairvaiphalyamevAyuSa: | yadvairAgyavivekazUnyamanasAmete pazUnAM yathA yAntyAyAnti ca cakranemicalanairnirlakSaNAnAM kSaNA: ||23|| puNyaM sattvavatAM zrutaM matimatAM zIlaM ca vidyAvatAM sarvaM bhAgyavatAM sukhaM zamavatAM naiva kvacit durlabham | duSprApastu samastavastuvasate: svalpAMzako’pyAyuSa: tadyasya kSayameti niSphalatayA zocyAya tasmai nama: ||24|| vAmAvarte viSayajaladhau pUrNalAvaNyasAre darpotsarpadviSamamakarAGkodbhavakSobhyamANe | nityAsannaprabalavirahaprajjvaladvADavAgnau puMsAM setustaNazaraNe tIvravairAgyameva ||25|| @087 tasmAdgRhANa pravrajyAM rAjaputra jitendriya: | etA: striya iva kSipraM samAgamasukhA: zriya: ||26|| kriyatAM kuzalAyaiva brahmacaryaparigraha: | tyajyatAmeSa ni:sAragRhasaMsAradurgraha: ||27|| iti zrutvA bhagavata: karuNAbharaNaM vaca: | pratyabhASata taM nanda: pUrvapraNayayantrita: ||28|| sadA bhavadupAyaiva pravrajyA bhagavan mama | bhikSusaMghopakArArthe gRha evAdara: param ||29|| ityuktvA bhagavadvAkyamatikrAntumanIzvara: | kRSyamANa: priyApremNA so’bhUddolAkulAzaya: ||30|| puna: punazcakArAsya bhagavAn vratadezanAm | upakArodyatA: santazcintayanti na yogyatAm ||31|| yadA necchati nandastAM pravrajyAmajitendriya: | tadAsya bhagavadvAkyamapatadvapuSi svayam ||32|| nanda: kASAyAvaraNa: pAtrapANi: sa tatkSaNam | babhau cAmIkararucirmahApuruSalakSaNai: ||33|| sa zAsanAjjinasyAbhUdAraNyapiNDapAtrika: | AkArAdanagAratAM prayAta: pAMzukUlika: ||34|| priyAmuvAha satataM zyAmAM pravrajito’pi sa: | zazAGka iva saMvyaktAM hRdaye lAJchanacchavim ||35|| manasa: sphaTikasyeva na vidma: kena vartmanA | rAga: ko’pi vizatyantarnApaiti kSAlito’pi ya: ||36|| virahApANDuruci: saMsaktAruNacIvara: | sa saMdhyAbhrakalaGkasya jahAra zazina: zriyam ||37|| vicaran virahAkSama: sa vismRtadhRtirvane | janmavidyAmanaGgasya na visasmAra sundarIm ||38|| saMmpUrNacandravadanAvadanadhyAnanizcala: | acintayacciraM tattadupavizya zilAtale ||39|| aho bhagavatApyeSa kRto yatnAdanugraha: | nAyAti mama vaimalyaM rAgAdhiSThitacetasa: ||40|| zrutaM saMsAracaritaM ni:saGgavratamAsthitam | tathApi mRgazAvAkSIM na vismarati me mana: ||41|| @088 kAntAkuGkumalagnarAgasubhage gAtre kRtaM cIvaraM tatpInastanamaNDalapraNayinA pAtraM dhRtaM pANinA | rAgo’yaM mama vardhate’sya yadi vAnyasyeva vRddhi: paraM yadbodhivyavadhAnabhUtamanizaM dhyAnaM tadAlambanam ||42|| kSaNena mAM prAptamavehi mugdhe tAmevamuktvA gamane purastAt | aho mayA darzanavighnabhUtaM pazcAt kRtaghnavratametadAttam ||43|| no gantavyamiti prakampataralA vAkyaM yadUce na sA saMtyajya vyajanaM sthite gurujane jagrAha pANyaJcalam | yatpAdena likhantyapi kSititalaM mAmaikSatAlakSitA tenAtyantaniSedhamugdhavidhinA baddhaM tayA me mana: ||44|| madviyuktA na sA nUnaM zete zokapralApinI | puline cakravAkIva harmye hariNalocanA ||45|| hA priye tyaktasaktena kitaveneva kevalam | zritaM taccittacaureNa mithyAvratamidaM mayA ||46|| tyaktvA vratamidaM tAvad gacchAmi dayitAntikam | anurAgAgnitaptAnAM tapastApo hi du:saha: ||47|| rAjaputrI cirAyAtaM nRzaMsamavalokya mAm | manyunA navalagnena na jAne kiM kariSyati ||48|| na sarvatra vikArAya nikAra: premadu:saha: | durnivAro bhavatyeva snehalIno raja:kaNa: ||49|| yasmin kSaNe bhagavatA pazyAmi rahitaM vanam | mayA tadaiva gantavyaM gRhamityeSa nizcaya: ||50|| asminneva zilApaTTe rucirairgiridhAtubhi: | likhAmi tAM zazimukhIM saMprApyAlambanaM dhRte: ||51|| athavA kathamAlekhyaviSayaM yAti sA priyA | saundaryabindavo yasyA: sudhAkuvalayendava: ||52|| dRSTirmugdhakuraGgasaMcaladalivyAptotpalodvAtanI lAvaNyodadhikUlavidrumavanaM bimbAdharAgratviSa: | nirdoSAmRtarazmisArthasaraNi: sA kApi vaktradyuti: sAndaryaM kathamati citrapadavI zcaryasAraM vapu: ||53|| @089 iti saMcintya sa zanairAlilekha zilAtale | sundarIM mukhamuktAzrusnAtakampAkulAGguli: ||54|| sa saMkalpasamudgIrNaM pratibimbamivAzritAm | kRtvA pura: priyatamAmUce’darbASpagadgada: ||55|| priyAmAlikhyAhaM nikhilasukhavRSTiM nayanayo- rna pazyAmbudbASpa: kSaNamapi zaraccandravadanAm | ayaM nUnaM tanvIvirahanirapekSavratavata: | sphurattApa: zApa: kimapi mama pAdAdupanata: ||56|| phullAmbhojavanatviSA spRhAvazAsaktAzrutoyaM vapu- statkAlopagatAntarAyajanita: kopa: samutsRjyatAm | haMho sundari dehi me prativaca: kiM maunamAlambase satyaM tvanmayarAgacIvaramidaM cittavrataM me vratam ||57|| iti bruvANaM taM dRSTvA dUrAdAlikhitaM ca tat | sAsUyA bhikSavo’bhyetya bhagavantaM babhASire ||58|| bhagavan durvinItasya vAtsalyAdeva kevalam | zuna: kusumamAleva pravrajyeyaM tvayArpitA ||59|| Alikhya sundarImukhaM nanda: svairaM zilAtale | tatpralApajapAsakto dhyAnAlambanatAM gata: ||60|| etadAkarNya bhagavAn nandamAhvAyya kAnanAt | kimetaditi papraccha priyAvirahamohitam ||61|| so’bravId bhagavan satyaM kAntAsaktasya me param | bhikSUNAM saMmate’pyasmin vane na ramate mati: ||62|| iti nandavaca: zrutvA tamUce bhagavAn jina: | mIlayanneva vaktrendukAntyA rAgasaroruham ||63|| sAdho tAvanna yuktA te saMrAgAnugatA mati: | vighnairnAkRSyate ceta: kalyANAbhinivezinAm ||64|| kvAyaM yogastanutRNatulAtyaktabhogAbhiyoga: kvAyaM nidya: kSaNasukhalavAsvAdasaMvAda eSa: | jAtyaivAyaM harati kuzalaM dustaro mAramArga: premAndhAnAM bhavati sahasA du:saho yoktrajAta: ||65|| ityasya bhagavAn kRtvA ciraM vairAgyadezanAm | saMsthAtavyamihetyuktvA svakRtyAya svayaM yayau ||66|| @090 tamevAvasaraM nanda: saMcintya gamanocitam | pratasthe svagRhaM hRSTa: sundarIdarzanotsuka: ||67|| vrajan dvAri pidhAnAptairvihArairbahubhizcirAt | nagarAbhimukhaM mArgaM sa kathaMcidavAptavAn ||68|| atha vijJAya sarvajJastaM rAgAd gantumudyatam | uvAcAbhyetya bhagavAn nanda tUrNaM kva gamyate ||69|| sa jagAda vane tAvat bhagavAn nAsti me rati: | na hyavizrAntacittAnAM kriyA kacit prasIdati ||70|| sA zrIzcAmarahAsinI maNimayI sA ramyaharmyAvalI sA bAlAnilalocArulatikA kAntA navodyAnabhU: | sA tanvI kusumeSu kArmukalatA kSAmodarI sundarI no janmAntaravAsanA iva mana: saktaM vimuJcanti me ||71|| sarAgeNaiva manasA brahmacaryaM carAmyaham | vratapaJjarabandhena vihaGga iva yantrita: ||72|| tyaktvA vrajAmi pravrajyAmastu me narako’kSaya: | na vItarAgatAmeti maJjiSThAraktamaMzukam ||73|| iti bruvANamasakRt svapadaM gantumudyatam | nivAryAnugrahadhiyA tamUce bhagavAn jina: ||74|| mA kRthA viplavaM nanda ninditaM hi zrutAzrutam | vidvajjanopadiSTena yathA yAti pRthagjana: ||75|| vivekavyastadoSANAM viduSAM zIlazAlinAm | ni:sArasukhalAbhena nAkArye dhI: pravartate ||76|| gADharAgagRhItasya jugupsAyatane param | jaghanyakarmaNyAsakti kiM lajjAjanane n ate ||77|| yonijayonisaMsaktA: stanapastanamardina: | aho bata na lajjante janmanyeva layaM gatA: ||78|| sadAsajjanavarjitA jananIjaghanAsakti: | saMmohAhatacittAnAM pazUnAmeva dRzyate ||79|| rAmAramaNamAno’yaM viramya tyajyatAM tvayA | bhogai: saha bhujaGgAnAM dRSTo bhavabile kSaya: ||80|| jaghanyA janayatyeva na kasya viratiM rati: | yasyAM bhavati paryanteSvapi naiva parAGmukha: ||81|| @091 gRhajAlavimuktastvaM kiM tatraivAbhidhAvasi | na hi nirgatya sAraGga: punarvizati vAgurAm ||82|| iti vAkyAd bhagavata: zAsanena niyantrita: | cintayan sundarIM nanda: pravivezAzramaM puna: ||83|| tata: kadAcidAdizya nandamAzramamArjane | AsanAnugrahavyagra: prayayau bhagavAn puna: ||84|| tacchAsanAt pravRttasya nandasyAzramazodhane | no bhUtalAdapayayau rajo rAga ivAzayAt ||85|| tasyAhartuM gatasyAtha salilaM pArabhAgikam | muhu: pUrNasamutkSipta: zUnya evAbhavadghaTa: ||86|| tena vighnena gamane sutarAM khinnamAnasa: | tyaktvA tu prayayau nanda: sundarIdarzanotsuka: ||87|| atha vijJAya sarvajJastaM yAntaM divyacakSuSA | babhASe sahasAbhyetya stambhamAnamanoratha: ||88|| pAtrayogena taptasya zyAmaraktaruce: param | aho snehakalaGkaste dIpasyeva na zAmyati ||89|| alaM vAmAbhilASeNa nIlIrAga ivaiSa te | saMsakta: ko’pi hRdaye yannAdyApi virajyase ||90|| andhIkaroti prArambhe ratistatkAlakAtaram | AliGgati jugupseva vRtte mukhyAGgasaMgame ||91|| viSayAsvAdasaGgena pApamitrairivendriyai: | du:sahavyasanAvarte pAtyate narake nara: ||92|| adhivAsayati sparzalezenApi kusaMgama: | praklinnamatsyakuNapAt pUtigandha ivodgata: ||93|| kalyANamitrasaMparka: sarvathA kuzalAvaha: | zubhAmoda iva vyApto ya: karoti mahArhatAm ||94|| ityukte tasya bhagavAn sAkSAt sadasato: pathi | ghrANasparzena saMdarzya cakre tatsaGgadezanAm ||95|| atha nandaM samAdAya bhagavAn gandhamAdane | yayau viraJcicamarIbAlavyajanavIjita: ||96|| tatra dAvAnalapluSTAmaniSTakliSTavigrahAm | kANAM markeTikAmasmai darzayitvAvadajjina: ||97|| @092 imAM pazyasi kiM nanda mAndyanindyatarAkRtim | kasmaiciducitA ceyaM rocate priyadarzanA ||98|| sattA sadasatornAsti rAga: pazyati ramyatAm | sa tasya lalito loke yo yasya dayito jana: ||99|| pakSapAtaM samutsRjya satyaM nanda tvayocyatAm | asyAstasyAzca sundaryA lAvaNyasya kimantaram ||100|| anarthitvAdvayaM naiva saundaryAntaravedina: | arthipriyatvamAyAti prArthitaM tacca cArutAm ||101|| pazyAmyahaM vizeSaM tu tasyA nAsyAzca kaMcana | ramyatvaM mAMsacarmAsthiyantre samayamAtrakam ||102|| iti pRSTo bhagavatA nandastaM pratyabhASata | atyantAnucita: prazna: ko’pi gauravayantrita: ||103|| kimetad bhagavAn vakti keyaM zoke viDambanA | kvApi vA vizvaguravo vineyA: prabhaviSNava: ||104|| rati: sAdhikasundaryA: parabhAgeNa rajyate | yAM dRSTvAM jagatAM jetA na ratiM smarati smara: ||105|| jyotsnayeva na tatkAntyA modate kumudAkara: | guNAntaraM na jAnAti prasiddhizaraNo jana: ||106|| baddhaM tayA vadanasaurabhasArahAra- mAlokya puSpanicayaM pRthukezapAze | manye vilAsagatilocanakAnticaurai: bhItyeva haMsahariNairvanameva yAtam ||107|| analpai: saMkalpairbahuvidhavikalpairanupamA na sA sAraGgAkSI likhitumapi zakyA paricitai: | tulArohe yasyA vadanaparabhAge laghutara: sa nUnaM tArANAM gaganamadhirUDha: parivRDha: ||108|| puNyaprahvaM lalitalalitabhrUlatAlAsyalIlA- ramyaM tasyA yadi na vadanaM nandanaM labhyate tat | pravrajyeyaM sukRtamadhikaM kiMkaro kiMkarI me kasmAdetaM vrataparikaraM bhArabhUtaM vahAmi ||109|| iti nandavaca: zrutvA bhagavAn rAganirbharam | upakSipya prabhAveNa ta ninAya surAlayam ||110|| @093 adarzayacca tatrAsya lIlodyAne zatakrato: | sudhAmandhasamudbhUtA: kAntAstridazayoSita: ||111|| aruNai: kAntisaMtAnai: pAdapadmavanoditai: | anuyAtA ivAmbhodhikUlavidrumakAnanai: ||112|| vizAlalAsyasacivai: pANibhirvijitAmbujai: | saMsaktai: sahajasyeva pArijAtasya pallavai: ||113|| kAntimAdhuryalalitairmadanAnandabAndhavai: | helAnimIlitAmbhojavadanaizcandrasundarai: ||114|| saMmohanairjIvanaizca kRSNasArairvilokanai: | kAlakUTacchadaspRSTairamRtoghairivAvRtA: ||115|| pUrNayauvanalAvaNyA: sahasaiva vilokya tA: | nanda: sAnandavadana: svedasnAta ivAbhavat ||116|| padmAnanAsu vipulotpalalocanAsu kundasmitAsu nibiDastabakastanISu | nandasya tAsu hRdayaM yugapannipatya dolAvilAsataralAlitulAmavApa ||117|| tata: provAca bhagavAn nandaM tadgatamAnasam | AsAM saMdarzane nanda prItyA te ramate mati: ||118|| AsAM tasyAzca sundaryA lAvaNye kiyadantaram | utkarSa: parabhAgeNa sphuTamevAbhibhAvyate ||119|| nirastasundarIrUpaM rUpamapsarasAM yadi | tadetA eva kAlena kariSyAmi tvadAzrayA: ||120|| arogeNaiva manasA brahmacaryaM prasannadhI: | cara tAvattataste’haM dAsyAmyapsarasAM gaNam ||121|| evaM bhagavato vAkyAnnanda: saMjAtanizcaya: | tathetyuktvA vrate cetazcakre svargAGganAzayA ||122|| mandAdara: svadAreSu so’bhUt tatsaMgamecchayA | guNapaNyatulAvRtternAsti snehasya satyatA ||123|| aho vismRtasaMvAsapravAsaparizoSitA | puMsAmAbhyAsikI prIti: sahasAnyatra dhAvati ||124|| kSaNayauvanaramyANi premANi praNayavyayai: | na satyAni na nityAni na sukhAni zarIriNAm ||125|| @094 tato bhagavatA nanda: kSaNAnnIta: svamAzramam | tannizcayAd brahmacaryaM cacAra niyatavrata: ||126|| sa visasmAra sundaryA: kAntisaMpadamanyadhI: | kSaNapramuSitA prItirmalaM yAti guNeSvapi ||127|| tata: kadAcidvicaran nanda: kvApi vyalokayat | karAlanarakAsaktAM dhImAn kumbhIbhRtAM bhuvam ||128|| tAM vilokyaiva sAkampa: kimetaditi du:khita: | sa papraccha tadAsaktAn ghoranarakakAraNam ||129|| te tamUcuriyaM bhUmistaptakumbhIzatAcitA | kalpitA rAjaputrasya nandasyAnandarAgiNa: ||130|| mithyAvrata: sa nAdyApi bhajate vItarAgatAm | brahmacaryaM caratyeva svargastrIsaMgamAzayA ||131|| mithyAvratAnAM lubdhAnAM rAgadveSakaSAyiNAm | etAsu nityataptAsu kumbhISvevAkSaya: kSaya: ||132|| iti nanda: samAkarNya jAtaromAJcakaJcuka: | tatra cyutAmiva tanUM pazcAttApAdamanyata ||133|| samabhyetya tyaktarAgasaMvAsavAsana: svayam | babhUvAnuttarabrahmacaryaparyAptasaMyama: ||134|| ghanamohakSayAttasya vimukte saMzaye tata: | mana: prasAdamApede zaradIvodadhe: paya: ||135|| niSkAma: prazamaM prApta: parAM niSThAmupAgata: | zuddhadhI: sa samabhyetya bhagavantamabhASata ||136|| nApsarobhirna sundaryA bhagavan kRtyamasti me | etA: paryantavicchAyA: sapAtA viSayazriya: ||137|| yathA yatheyaM bhAvAnAM bhASyate ni:svabhAvatA | tathA tathA prasIdanti nirAvaraNavRttaya: ||138|| iti nandasya vadata: prAptasyArtapadaM zanai: | bhagavAn nirvANazuddhAmasya siddhimamanyata ||139|| keSAM kuzalamUlAnAM nandenAsAditaM phalam | iti bhikSubhirabhyetya pRSThastAnavadajjina: ||140|| janmAntarArjitai: puNyai: sukRtAbhyAsakAriNA | prAptA: kuzalamUlAnAM nandena phalasaMpada: ||141|| @095 vipulavimala vaMze janma smarapratimA tanu: surajanasakhI lakSmI vRtti: priyA satataM satAm | prazamasalilasnAtaM ceta: svabhAvagatirgati: kuzalakusumasyeyaM puMsAM vizAlaphalodgati: ||142|| stUpe vipazyina: samyaksaMbuddhasyAdara: purA | nagaryAmaruNAvatyAmaruNena mahIbhujA ||143|| kriyamANo maNimaye maitro nAma dvijanmaja: | mahata: puNyabhogasya bhAgI kArakatAM yayau ||144|| tatpuNyapraNidhAnena jAto gRhapate: kule | sa eva bhikSusaMghasya jantukAsnAnasatrakRt ||145|| sa puNyazIla: pratyekabuddhopasthAyaka: purA | stUpaM cakre zobhamAnaM mAlAbhivaraNojjvalam ||146|| tatpuNyapraNidhAnena kRke: kAzIpate: suta: | so’bhavaddyutimAn nAma divyalakSaNalakSita: ||147|| kAzyapasyArhata: samyaksaMbuddhasyAntanirvRtau | saptaratnamaye stUpe kRte kAzImahIbhujA ||148|| tatsUnurdyutimAn haimacchatramAropya bhAsvaram | jAtastatpraNidhAnena nanda: zAkyakule’dhunA ||149|| iti sukRtasamutthai: pUrvajanmakramAptai: kimapi vipulapuNyaireva nanda: prapede | kulamamalamudAraM rUpamagryaM ca bhogaM zamaparicitamante satpadaM saugataM ca ||150|| kathayitveti bhagavAn nandakalyANakAraNam | cakAra bhikSusaMghasya tAM tAM sukRtadezanAm ||151|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM sundarInandAvadAnaM nAma dazama: pallava: || @096 11 virUDhakAvadAnam | Arohati padamunnatamamalamatirvimalakuzalasopAnai: | narakakuhareSu nipatati malinamatirghoratimireSu ||1|| zAkyAnAM nagare pUrvaM sphIte kapilavAMstuni | mahata: zAkyamukhyasya sumukhI dAsakanyakA ||2|| zAstre kRtazramA sarvakalAkauzalazAlinI | mAlikA nAma kAmasya mAlikeva guNocitA ||3|| prabhorgirA varodyAne kusumAvacayodyatA | bhramantaM taM samAyAntaM dadarza sugataM pura: ||4|| tasyAnte’syAstamAlokya prasannamabhavanmana: | zaratkAla iva svaccha: prasAdayati mAnasam ||5|| sAcintayattadA lokaprItyA dRDhIkRtAspadA | sukRtai: piNDapAtaM me gRhNoyAdbhagavAnapi ||6|| vijJAya tasyA: sarvajJa: saMkalpaM karuNAkula: | prasArya pAtraM bhagavAn bhadre dehItyuvAca tAm ||7|| datvA praNamya sA tasmai paripUrNamanorathA | praNidhAnaM pravidadhe dAsyadu:khanivRttaye ||8|| tata: kadAcidAyAta: pitustasyA: sakhA dvija: | naimittikastaM pradezaM dRSTvA tAM vismito’vadat ||9|| aho gRhapatestasya putrI tvaM zrImata: sutA | bandhuhInA gatA dAsyaM dhanabhogavivarjitA ||10|| aho mohaghanArambhakSaNoddyotanavidyuta: | saMsArasarparasanAvilAsacapalA zriya: ||11|| gamyAnAM mA kRthAzcintAM jAne’haM hastalakSaNai: | acireNaiva bhUbharturvallabhA tvaM bhaviSyasi ||12|| idaM pazyAmi te pANau lakSmIkamalakomale | mAlAcakrAGkuzAkAramityuktvA prayayau dvija: ||13|| atha manmathasaMbhogasuhRnmadhupabAndhava: | latAliGganasaubhAgyabhavyo’dRzyata mAdhava: ||14|| madho: kesariNastasya kAntAmAnadvipadviSa: | vibabhau jihmamAnasya jihvevAzokalaJjarI ||15|| @097 bAlAkapolalAvaNyacaurazcampakasaMcaya: | sudRzAM kezapAzeSu yayau bandhanayogyatAm ||16|| sahakArairvirahiNInidhanaM vidadhe madhu: | nirapekSAparavadhe vidhurA: prabhaviSNava: ||17|| yayurmadhulihAM cUtalatA nirbharabhogyatAm | sahasaiva vidagdhAnAmiva mugdhavibhUtaya: ||18|| cUtAyudhazcUtalatAcApanyastazilImukha: | jayatIti jagau bandI kandarpasyeva kokila: ||19|| asminnavasare zrImAn kosalendra: prasenajit | mRgayAnirgato’zvena hRtastaM dezamAyayau ||20|| dhanvI manobhavAkAra: so’vatIrya turaGgamAt | dadarzAnanyalAvaNyAM kanyAM ratimivAparAm ||21|| tadvilokanavistIrNa manastasya mahAtmana: | vismayAdRSTimArgeNa praviveza manobhava: ||22|| tAM lajjAvanatAM dRSTvA sahasodbhUtasAdhvasAm | acintayannarapati: kAntikallolinIhRta: ||23|| keyaM navA zazimukhI zyAmA taralatArakA | yatkAntiranizaM netrazatapatravikAzinI ||24|| bakulAmodavibhrAntabhramare pATalAdhare | kAntaM vasantaM pazyAmi mukhe’syA: kumudAyudham ||25|| aho lAvaNyamamlAnaM tAruNyAbharaNaM tano: | dhIrasyApi dhRtiryena zaGke saGgaliteva me ||26|| aho nu madhumaJjaryA: prArambhe’pyadbhuto guNa: | yena gantuM na zaknoti SaTpado’pi padAtpadam ||27|| iti saMcintya bhUpAlastAM matvA vanadevatAm | pRSTvA viveda tadvRttaM krameNa kathitaM tayA ||28|| tatastatra kRtAtithyastayA pallavavIjanai: | zucizItaizca salilai: prAptavAn nirvRtiM nRpa: ||29|| zrAnta: saMvAhane tasya tayA caraNapadmayo: | kRte karAptasaMsparze sa nidrAM sahasA yayau ||30|| kSaNena pratibuddho’tha vizrAntamRgayAzrama: | divyasparzena tAM mene ratiM rUpAntarAgatAm ||31|| @098 mahAnapi tata: zAkya: saMprAptaM kosalezvaram | zrutvA taM dezamabhyetya pUjArhaM tamapUjayat ||32|| sAdareNArthitAM tena svasutAmiva mAlikAm | ratnArhAya dadau tasmai smaramaGgalamAlikAm ||33|| tAmAdAya manojanmavaijayantIM sitasmitAm | nijaM jagAma nagaraM gajamAruhya bhUpati: ||34|| tasminnAganagotsaGge sA lolAlakaSaTpadA | babhau rAjavasantena saMgatA nabamAlikA ||35|| rAjadhAnIM samAsAdya sundaryA sahitastayA | ratnaharmyakarodAramandire vijahAra sa: ||36|| varSAkArAbhidhA devI rAjJa: prathamavallabhA | abhinnavRttiM tAM men erAjalakSmImiva kSiti: ||37|| divyasparzena sA tasyA: sA cAsyA rUpasaMpadA | parasparaguNotkarSAtparaM vismayamApatu: ||38|| divyarUpavatI jyeSThA divyasparzavatI parA | iti pravAda: sAzcaryastayorlokeSu paprathe ||39|| atrAntare tayordivyarUpasaMsparzakAraNam | Azrame bhikSubhi: pRSTa: provAca bhagavAn jina: ||40|| purA zrutavarAkhyasya dvijasya gRhamedhina: | kAntA zirISikA ceti priye bhArye babhUvatu: ||41|| sa kadAcidatho kAntAbhrAtA pravrajyayA zanai: | pratyekabuddhatAM yAta: svasurbhavanamAyayau ||42|| traimAsikopacAreNa sa tayA patyurAjJayA | bhaktyA nimantritastasthau tatsapatnyAvapUjita: ||43|| te cArumRdubhirbhogaistamabhyarcyAnyajanmani | jAte’dhunA cArurUpadivyasaMsparzasaMyute ||44|| kRSTeSu prathamaM prayuktavinayAmAdAya gosaMpadaM satkSetreSu tapa: prataptatanuSu prApteSvatisvAdutAm | yatkAle zubhabIjamuptamucitaM satkarmazakte: paraM bhujyante phalasaMpada: sumatibhistasyaiva pAkojjvalA: ||45|| iti sarvajJavacanaM tathyamAkarNya bhikSava: | tattatheti vinizcitya babhUvu: zAntisaMzrayA: ||46|| @099 atha kAlena bhUbharturmAlikAyAmabhUtsuta: | virUDhaketimukhyAkhyo vidyAsu ca kRtazrama: ||74|| priyastulyavayAstasya purohitasuto’bhavat | mAturdu:khena jAtatvAdvizruto du:khamAtRka: ||48|| kadAcit sahitastena hayArUDho virUDhaka: | prApa zAkyavarodyAnaM mRgayAyAM vinirgata: ||49|| nyakkAraM cakrire tatra zAkyAstasyodyatAyudhA: | ayaM dAsIsuto’smAkamiti darpapravAdina: ||50|| gatvAsau svapuraM teSAM vairaM darpyamacintayat | kuladarpApavAdo hi zalyatoda: zarIriNAm ||51|| tasya nirdahyamAnasya tatpratIkAracintayA | rAjyAya jAtA janake jIvatyapi parA spRhA ||52|| sa cArAyaNamukhyAnAM mantriNAM zatapaJcakam | svavazaM piturAkRSya vidadhe bhedayuktibhi: ||53|| tata: kadAcitsaMjAtaviveka: pRthivIpati: | dharmopadezazravaNe vardhamAnAdara: param ||54|| cArAyaNagRhItAzvaM rathamAruhya saMyata: | draSTuM jagAma sarvajJaM bhagavantaM prasenajit ||55|| prApyAzramaM bhagavata: kRtvA pAdAbhivandanam | dharmAnvayaM sa zuzrAva tatprasAdaprasannadhI: ||56|| cArAyaNo’pyAzu gatvA ratheva nagaraM javAt | akarodantare tasmin rAjaputrAbhiSecanam ||57|| bhagavantamathAmantrya nRpatirgantumudyata: | dadarza nAnugAnagre na rathaM na ca mantriNam ||58|| sa padbhyAmeva zanakai: prasthitAM pRthivIpati: | dUrAdapazyadAyAntIM varSAkArAM samAlikAm ||59|| te pRSTvA tadgirA jJAtvA so’bhiSiktaM virUDhakam | visasarja sutaizvaryaparibhogAya mAlikAm ||60|| varSAkArAM samAdAya sa mitrasya mahIpate: | ajAtazatrornagaraM prApa rAjagRhAbhidham ||61|| sa taptazchatravirahAt kSutpipAsAzramAnvita: | yayau vamanniva zvAsaM dIrghaizcAmaramArutai: ||62|| @100 sukhamaskhalitaM kena prAptaM kasyAyurAyatam | na kasyAnupadaM dRSTa: kSaya: sapadi saMpada: ||63|| sa jIrNamUlakaM bhuktvA karmamUlamivAyatam | kSaNaM pItvA ca pAnIyaM papAtAptaviSUcika: ||64|| anityatAmavijJAya mohAya patate jana: | sa cApAyanikAyasya kAyasyopAyatRSNayA ||65|| ajAtazatru: zrutvaiva kosalezvaramAgatam | abhyetya pAMzupUrNAsyaM vigatAsuM dadarza tam ||66|| tasya jAyAnuyAtasya sa kRtvA dehasatkriyAm | bhagavantaM yayau draSTuM sugataM du:khazAntaye ||67|| sa taM praNamya provAca bhagavan kosalezvara: | puraM me suhRda: prApya nirdhano nidhanaM gata: ||68|| dhiGmAmasaMpadaM pApaM mohAdayazasa: padam | vibhavo yena naivAyaM mitropakaraNIkRta: ||69|| hRdaye vinivezyAzAM prApta: suhRdamApadi | suhRnnaiSphalyamAyAti yasya kiM tena jIvatA ||70|| mitropakaraNaM lakSmIrdInopakaraNaM dhanam | bhItopakaraNaM prANA yeSAM teSAM sujIvitam ||71|| kukarma kiM kRtaM tena bhagavan pUrvajanmani | yasya pAkena paryante prapede so’tidurdazAm ||72|| iti pRSTa: kSitIzena bhagavAn sAzrucakSuSA | tamUce tApazamanIM dizan dazanacandrikAm ||73|| mA zucA pRthivIpAla svabhAvo’yaM bhavasthita: | evaMvidhaiva bhAvAnAmasatyAnAmanityatA ||74|| visArisaMsAravAnantare’smin nisargalola: kila kAlabhRGga: | svacchandajAtajanapuSkarajIvapuJja- kiJjalkapuJjamanizaM kavalIkaroti ||75|| taraGganto bhogAzcakitahariNIlocanacalA: kSaNe’lakSyA lakSmIrjanajaladavidyotanataDit | zarIrAbje bAlAtapacapalarAgaM navavaya: kSayaM yAti kSipraM bhavamarutaTe jIvitakaNa: ||76|| @101 mano maitrIpAtraM parahitaratirdharmadhanatA madodbhedacchedakSamazamavicAre paricaya: | ayaM tattvAnveSo viSayasukhavaimukhyasukhinA- masAre saMsAre parihRtavikAra: paribhava: ||77|| jana: zocati du:kheSu kSipraM hata ivAzmanA | na karoti punastIvratadApAtapratikriyAm ||78|| pazyato’pi bhavAyAsaM nirvivekasya sarvathA | kriyate kiM janasyAsya mohAdakuzalaspRza: ||79|| purA vipra: suzarmAkhya: kutazcitprApya mUlakam | nidhAya jananIhaste yayau snAtuM nadItaTam ||80|| sApi pratyekabuddhAya tAM prAptAya tadantare | praNatA pAtahastAya tadeSAbhimukhI dadau ||81|| atha snAtvA samAyAtastatsutastvaritaM kSudhA | jananIM bhojanArambhe yayAce nijamUlakam ||82|| puNyaM putrAnumodasva tanmayAtithaye’rpitam | iti mAturvaca: zrutvA so’bhUdviddha iveSuNA ||83|| sadyo viSUcikArtasya manmUlakamanalpakam | kukSiM bhittvA viniryAtu prANai: saha tavAtithe ||84|| iti tasyAptapApasya vAkpAruSyeNa bhUyasA | visUcikaiva paryante babhUvAparajanmani ||85|| prAkpuNyAntarapAkena sa evAdya prasenajit | vipulaM rAjyamAsAdya tayaivAnte kSayaM gata: ||86|| saMsArapathapAnthAnAmevaM karma zubhAzubham | pAtheyamiva hastasthaM bhogAyaivopapadyate ||87|| iti zrutvA bhagavatastathyaM pathyaM ca tadvaca: | evametaditi dhyAtvA taM praNamya yayau nRpa: ||88|| atrAntare prAptarAjya: zAkyavairaM virUDhaka: | purohitasutenaitya smAritastatkSayodyata: ||89|| prayayau zAkyanagaraM gajAzvarathareNunA | moheneva dizAM kurvan nirvivekaM dhiyAmiva ||90|| sarvajJo bhagavAn jJAtvA tasya tadduSTaceSTitam | gatvA zAkyapuropAnte tasthau zuSkataroradha: ||91|| @102 dUrAttatra sthitaM dRSTvA tamAgacchan virUDhaka: | avatIrya rathAdagramabhyetya praNato’vadat ||92|| satsu snigdhapalAzeSu ghanacchAyeSu zAkhiSu | bhagavannatra vizrAnti: kimu zuSkataroradha: ||93|| ityukta: kSitipAlena taM prAha bhagavAn jina: | jJAticchAyA narapate candanAdapi zItalA ||94|| nAsti jJAtisamaM vittaM nAsti jJAtisamA dhRti: | nAsti jJAtisamA chAyA nAsti jJAtisama: priya: ||95|| mamaite bhUpate zAkyA jJAtayastatparAntike | jAta: priyo’yaM tatprItyA zuSkazAkho’pi pAdapa: ||96|| zrutvaitadviratAmarSa: zAkyAnAM pakSapAtinam | bhagavantaM viditvaiva nyavartata virUDhaka: ||97|| bhagavAnapi zAkyAnAM jJAtvAgAmi bhayaM tata: | zreyase zuddhasattvAnAM vidadhe dharmadezanAm ||98|| srotApattiphalaM kaizcit sakRdAgAmi cAparai: | anAgAmiphalaM cAnyai: saMprAptaM tasya zAsanAt ||99|| zeSAstu mUDhamataya: zAkyA prApurna tatpadam | santi ke’pi khagA yeSAM vAsare timirodbhava: ||100|| nivRttasyAtha nRpate: purohitasutastata: | vairasarpasya suptasya vidadhe pratibodhanam ||101|| sa tena preritazcakre matiM zAkyakulakSaye | vairAnalaM pracanalaM karoti pizunAnila: ||102|| ghoradurjanamantreNa sahasotthApitA khalA: | vetAlA: kSitipAlAzca na kasya prANahAriNa: ||103|| sainye gajarathodagre tatastasmin prasarpati | babhUva purasaMkSobha: zAkyAnAM ruddhavartmanAm ||104|| tasmin bhagavAn rakSArthaM zAkyAnAM pakSapAtinam | samudyataM tatra mahAmaudgalyAyanamabravIt ||105|| zAkyAnAM karmadoSo’yaM sarvathA samupasthita: | tatra rakSAvidhAnaM te gagane setubandhanam ||106|| @103 puMsAmacintyavibhavAni zubhAzubhAni AyAnti yAnti ca muhurniravagrahANi | karmAkSarANi nijajanmapadasvahasta- nyastAni nAma na bhavanti nirarthakAni ||107|| iti vAkyAdbhagavatastasmin yAte pramamya tam | cakrire saMvidaM zAkyA: pratyAsanne virUDhake ||108|| hiMsAsmAbhirna kartavyA prANimAtrasya kasyacit | zarA: zarIramasmAkaM vizantvarisamIritA: ||109|| iti saMvidamAdhAya te viyaSTikapANaya: | dhIrA: parodyame tasthuravArayitakArmukA: ||110|| atrAntare karmayogAnnijadezAnavasthita: | ajJAtvA saMvidaM zAkya: zaMpAka: samupAyayau ||111|| sa dRSTvA nagare baddhasaMnAhaM vasudhAdhipam | kopAdekazcakArAsya raNe subhaTasaMkSayam ||112|| yuddhe puruSasiMhena hatAste vIrakuJjarA: | prayayu: spRhaNIyatvaM yazobhirmauktikairiva ||113|| sa ko’pi tasya jajvAla kopitasya parairasi: | sa yayau yatpratApena vipulAM ripuvAhinIm ||114|| pravezaM na dadu: zAkyA: zaMpAkasya dviSAM vadhAt | svajano’pi parityakta: sa tairnistriMzakarmaNA ||115|| nije’pi vimukhA: krUre sAdhavo dharmabandhava: | dhanAdapi vadAnyatvaM sukRtaM svajanAdapi ||116|| * * * * zatamaucityanityAnAmAyuSo’pi yaza: priyam ||117|| nirvAsita: sa tai: prApta: zanairbhagavato’ntikam | yayAce’bhyudayAyaiva taM kiMcinnijalAJchanam ||118|| RddhaM bhagavatA dattaM nijakezanakhAMzakam | sa jagAma samAdAya vAkuDaM nAma maNDalam ||119|| tatra prajJAprabhAveNa zauryotsAhaguNena ca | sa prApa rAjyaM dhIrANAM sarvatra sulabhA: zriya: ||120|| dakSANAM lakSaNaM lakSmI: sahajaM viduSAM yaza: | vyavasAyasahAyAnAM kalatraM sarvasiddhaya: ||121|| @104 tatra sthito bhagavata: so’tha kezanakhAMzake | stUpapratiSThAmakarodvararatnavirAjitAm ||122|| virUDhako’pi zAkyAnAM vairapAratitIrSayA | punaryuktyA puradvArabhedena sahasAvizat ||123|| hatvA tatra sahasrANi zAkyAnAM saptasaptati | baddhvA kanyAkumArANAM sa sahasramathAharat ||124|| zatAni paJca zAkyAnAM gajairlohaizca mardanai: | saMpramRjya purIM cakre kRtAntanagarImiva ||125|| bhagavAnapi zAkyAnAM zatrUNAM bhedanaM kRtam | karmAnubaddhaM vijJAya vabhUva vimanA: kSaNam ||126|| papracchustaM samabhyetya bhikSava: karuNAkulA: | kiM karma vihitaM zAkyairghoraM yasyedRzaM phalam ||127|| bhagavAniti tai: pRSTa: sarvajJastAnabhASata | nijakarmavipAkena zAkyAnAmeSa saMkSaya: ||128|| kRSTau purA mahAmatsyau dhIbarai: sarito’ntarAt | tadA nikRttau zalyena bhUyo’pyavyathayan dhRtau ||129|| kAlena cArutAM yAtaistaireva parajanmani | hatau gRhapatI dagdhvA tAveva dhanahAribhi: ||130|| tau matsyau tau gRhasthau ca virUDhakapurohitau | dAsAnAM taskarANAM ca zAkyAnAM mRtyutAM gatau ||131|| iti zrutvA: bhagavata: karmaNAM phalasaMtatim | avisaMvAdinImeva menire sarvabhikSava: ||132|| virUDhako’tha svapuraM prApya vijayadurmada: | jetAnAmnA sutenokta: praNayAdbAlalIlayA ||133|| deva kiM nihatA: zAkyA na te’smAkaM kRtAgasa: | iti bruvANamavadhInnijasUnuM virUDhaka: ||134|| nipAtamatimRdgAti nihanti na karoti kim | madalabdhavadhAyAso mAtaGgaga iva durjana: ||135|| sa jagAda sabhAsIna: svabhujAvavalokayan | aho nu mama tApAgnau dviSadbhi: zalabhAyitam ||136|| kRtAntatoraNastambhau prAjyau mama bhujAvimau | ni:zeSavadhadIkSayAM zAkyAnAM gurutAM gatau ||137|| @105 taM tasya vikramaM zlAghyaM hRtAstA: zAkyakanyakA: | zrutvA babhASire tIvramudveganamitAnanA: ||138|| karmapAzanibaddhAnAM khagAnAmiva dehinAm | nidhanollaGghane zaktirnAsti pakSavatAmapi ||139|| yenAgni: zamameti tatkila jalaM prApnotyalaM vADava: | tigmAMzugrahaNaM karoti samaye helAvalehyaM tama: | paryAlocanavartmanAmaviSayaM sAzcaryacaryAspadaM sarva kArmikatantrayantritamidaM ka: kasya kartuM kSama: ||140|| etadAkarNya nRpati: padAntara ivoraga: | karacchedaM didezAsAM ghorAmarSaviSotkaTa: ||141|| tIre yasyA: kRtaM tAsAM pANicchedanavaizasam | sAdyApi hastagabhati khyAtA puSkariNI bhuvi ||142|| latAsvapi kukUlAgniM krakacaM nalinISvapi | mAlAsvapi zilAvarSaM pAtayantyeva nirghRNA: ||143|| tAzchinna pANikamalAstatra tIvravyathAturA: | bhagavantaM dhiyA dhyAtvA zaraNaM zaraNaM yayu: ||144|| tAsAM vijJAya sarvajJastIvrAM marmAhativyathAm | zacImacintayaddevIM tatsamAzvAzanocitAm ||145|| tatsparzajAtahastAbjAstA divyavasanAvRtA: | yayuzcittaprasAdena tA: svargaM tyaktavigrahA: ||146|| devakalpAstamAsAdya divyapadmatpalAGkitA: | dharmadezanayA zAstustA: prApurvipulaM padam ||147|| bhikSubhirbhagavAn pRSTastatkarmaphalamabhyadhAt | pANicApalyametAbhi: kRtaM bhikSuviDambane ||148|| karmaNastasya pAkena vizase patitA: param | mayi cittaprasAdena prAptAzcaitA: zubhAM gatim ||149|| ityuktvA bhagavAn karmaphalapAkavicitratAm | bhikSUNAM tatprasaGgena vidadhe dharmadezanAm ||150|| atrAntare gUDhacArI rAjJA praNihitazcara: | bhagavaccaritaM jJAtvA virUDhakamupAyayau ||151|| @106 so’vadaddeva bhikSUNAM tenedaM kathitaM pura: | svakarmaphalamAsannaM tasya pazyAmi bhUpate: ||152|| saptAhenAgninA dagdha: sa pApAtmA purohita: | avIcinAmni narake du:sahe nipatiSyati ||153|| iti tadvacanaM zrutvA nRpati: sapurohita: | yatnAduvAsa saptAhe jalAnvitagRhAntare ||154|| kSaNAvazeSe saptAhe tasminnanta:puraM gate | sUryakAntarkasaMtApayogAjjajvAla pAvaka: ||155|| udbhUtena pralayasavanAvartinevAzu vegA- nnirdagdho’sau dhagiti zikhinA nArakaM prApa vahnim | asmiMlloke jvalanajaTilA: pApinAM pretya rAgA: sarvatraiva sthirasukhabhuva: zItalA: puNyabhAjAm ||156|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM virUDhakAvadAnaM nAma ekAdaza: pallava: || @107 12 hArItikAdamanAvadAnam | du:khaM nudanti sukhasaMpadamAdizanti saMjIvayanti janatAM timiraM haranti | sanmAnasasya kalayanti vikAsahAsaM santa: sudhArdravadanA: zazina: karAzca ||1|| bimbisAra: kSite: sAre pure rAjagRhAbhidhe | sAra: samastabhUpAnAmabhUdbhUmipuraMdara: ||2|| kSamAdhAre bhuje yasya kSamAdhAre ca cetasi | bAhya: samastacittAnAmAzu nyastakaro jana: ||3|| kurvatastyAgazauryAbhyAmAzAyA: paripUraNam | pANau vimuktaratnaughe subaddho’bhUdasigraha: ||4|| kadAcidabhavattasya viplavo nagare guru: | navAbhyudayasaMjAtadarpakAla ivAkula: ||5|| tamAsthAnasamAsInaM janacintAkRtakSaNam | vyajijJipata saurAjaM prajAnAM janakopamam ||6|| deva divyaprabhAvasya niyata: zAsanena te | jana: sadA samudro’yaM maryAdAM nAtivartate ||7|| yenAsya kRtavRttasya sanmArgeNa prasarpata: | upasargodgama: kasmAdakasmAdayamAgata: ||8|| svadharmasaMvRttena hi karmaNA zarmaNA nRNAm | sunRpe na ca guhyAnAmApatanti vipattaya: ||9|| hriyante na: prasUtInAM gRhiNInAM gRhe kayA apatyAni phalAnIva satkriyANAmasaMyamAt ||10|| kiM tu bhUtAnna vidmastAn mAyAM cApi mahIpate | yatprabhAveNa nIyante kulAni nirapatyatAm ||11|| iti teSAM girA bhUbhRdabhUtsaMkrAntatadvyatha: | paraM du:khaM vizatyanta: satAM kedAravArivat ||12|| sarvAGgavyApinA tena janadu:khena bhUyasA | viSeNevAvRta: so’bhUdudbhrAntahRdaya: kSaNam ||13|| so’bravIt kiM karomyatrAbhujAdhIne vipauruSe | kathaM nAma pravartante durlakSyeSu pratikriyA: ||14|| dinamekaM vrajantvadya bhavanto nijamAspadam | savratazcintayAmyeva rakSAM va: prasavakSaye ||15|| @108 iti rAjavaca: zrutvA hRSTA: pauramahattamA: | jagadustaM samAvarjya pUjAvyaJjanamaJjalim ||16|| deva tvadavadhAnena praNayAkarNanena ca | tvayi vinyastacintAnAM nAsmAkamadhunA zrama: ||17|| anuddhatamudAraM ca tvatprasAdAvalokanam | idameva janasyAsya jIvitAnIva varSati ||18|| kiM puna: priyametatte pIyUSasadRzaM vaca: | tApApahaM mRdu svAdu kiM kiM na vidadhAti na: ||19|| kRtI kRtajJa: kAruNyanidhi: sulabhadarzana: | labhyate bhAgyabhogyena saujanyasarala: prabhu: ||20|| pIyUSAdatipezala: paricaya: zrAvyaM vaca: paJcama- mAcAra: zaradinduvRndamahaso’syAnandasaMdohada: | saccitte vasatAM satAM kimaparaM puSpAnmana: komalaM saujanyaM haricandanAdapi paraM saMtApanirvApaNam ||21|| ityuktvA prayayu: paurAstaM praNamya prasAdinam | kirantastadguNodArAmAzAkusumamAlikAm ||22|| rAjApi nagare kRtvA bhUtapUjAvidhikramam | zAntisvastikasaMbhAraM cakAra niyatavrata: ||23|| yakSI hArItikA dAma bAlakAn puravAsinI | haratIti sa zuzrAva puradevatayoditam ||24|| tata: paurajanai: sArdhaM sAmAtya: pRthivIpati: | kalandakanivAsAkhye sthitaM veNuvanAzrame ||25|| bhagavantaM yayau draSTuM sugataM doSazAntaye | sarvadu:khajvarAyAsajuSAmakaTukauSadham ||26|| taM dRSTvA nRpatirdUrAtpraNamya priyadarzanam | upavizyAgratastasmai pauradu:khaM nyavedayat ||27|| bhagavAnapi vijJAya paurANAM saMtatikSayam | cintAnizcaJcala: kSipramuvAca karuNAnidhi: ||28|| sa visRjya jagadbandhu: sanRpaM pauramaNDalam | pAtracIvaramAdAya yayau yakSIniketanam ||29|| tayA virahitaM prApya tadgRhaM bhagavAn jina: | priyaMkarAkhyaM tatputraM ninAyaikamadarzanam ||30|| @109 yAte bhagavati kSipraM yakSI svagRhamAgatA | prabhUtaputrA nApazyat priyaM putraM priyaMkaram ||31|| tamIkSamANA vivazA hRtavatseva dhenukA | babhrAma saMbhramodbhrAntA sA janeSu vaneSu ca ||32|| hA priyaMkara hA putra kva nu pazyAmi te mukham | iti pralApinI tAraM ni:zeSA: sA yayau diza: ||33|| sA vicityAsu sarvAzA nirAzA putradarzane | krozantI parvatadvIpaM samudravalayaM yayau ||34|| martyabhUmimatikramya ghoreSu nagareSu sA | svargoddezeSvazeSeSu vimAnodyAnazAliSu ||35|| zrAntA kvacinna vizrAntA yakSiNI prANighAtinI | putramanviSya nApazyallokapAlapureSu ca ||36|| kuberasyAtha vacasA gatvA ca sugatAzramam | bhagavantaM viyogArtA zaraNyaM zaraNaM yayau ||37|| tayA taddu:khavRttAntaM sa nizamya niveditam | tAmavocat zocantIM kiMcit smitasitAdhara: ||38|| hArIti tava putrANAM santi paJcazatAnyaho | iti tenoktamAkarNya yakSI du:khakSatAvadat ||39|| putralakSe’pi bhagavan sahyA naikasutakSati: | putrAt priyataraM nAnyatkiM du:khaM tatkSayAtparam ||40|| putravAneva jAnAti putrasnehaviSavyathAm | sahajaiva sutaprItirakAraNanibandhanA ||41|| * * * * malino vikala: kSINa: kasya nendusama: suta: ||42|| iti yakSavadhUvAkyaM zrutvA vAtsalyavihvalam | bhUtAnukampI bhagavAn sasmitastAmabhASata ||43|| zoko’yaM bahuputrAyA yadyekavirahe tava | hRte tvayaikavatsAnAM putraike kIdRzI vyathA ||44|| tvaM pravizya sadA gehaM strINAM putramalakSitA | aznAsi putramAtApi vyAghrIva mRgazAvakAn ||45|| yena yena svadehasya du:khaM yAtyupabhogatAm | na tatparasya kurvIta samAno’nubhava: zucAm ||46|| @110 tvaM buddhadharmasaMghAnAM trINi zikSApadAni cet | gRhNAsi hiMsAvimukhI tatprApnoSi priyaM sutam ||47|| ityuktA sA bhagavatA prAptazikSApadA tata: | hiMsAvirAmAt taM gatvA putraM prApa priyakaram ||48|| tasyA: prAgjanmavRttAntaM tasyA: karmaphalAnvayam | bhikSubhirbhagavAn pRSTastadvRttAntamabhASata ||49|| purAsminneva nagare paurA: ke’pyupabhogina: | parvatodyAnamAlAyAM vijahrarnartanAdinA ||50|| atha tena pathA kApi gopakAntA ghanastanI | mathitaM paNyamAdAya hariNAkSI samAyayau ||51|| garbhabhArAlasagati: pratyuptA gajagAminI | sA zanairupasarpantI saspRhaM tAn vyalokayat ||52|| tasyA vanamRgImugdhairavadagdhA vilokanai: | asaMvRttA vilAsArdraiste’pi sotkaNThatAM yayu: ||53|| sA tairnimantritA tatra madanakSIbatAM gatA | hAritaM sahasA zIlaM na viveda pramAdinI ||54|| tatasteSu prayAteSu tadA tasyA ratizramAt | papAta saha dhairyeNa garbha: kopAdivAruNa: ||55|| atrAntare samAyAtaM tatpuNyaistena vartmanA | pratyekabuddhaM sAdrAkSItkAyacittaprasAdanam ||56|| sAsmai mathitamUlyAptamAmrANAM zatapaJcakam | dUrAtpraNAmavinatA manasaiva nyavedayat ||57|| tata: puNyarddhimatyasmin jAtA yakSakule’dhunA | jAtamAmrArpaNenAsyA: putrANAM zatapaJcakam ||58|| hiMsAvatI pApatyAgAt zIlavismaraNAtparam | pratyekabuddhapraNate: prAptazikSApadAdya sA ||59|| iti vividhavipAkaM karmatantraM vicitraM kimapi sa kathayitvA tatra yakSAGganAyA: | kalitakuzalasetu: saMbhavAbdhau janAnA- makRta sukRtacittaM sarvalokasya zAstA ||60|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM hArItikAdamanAvadAnaM nAma dvAdaza: pallava: || @111 13 prAtihAryAvadAnam | ya: saMkalpapathA sadaiva carati projjRmbhamANAdbhutaM svapnairyasya na saMgati: paricayo yasminnapUrvakrama: | vANI maunavatI ca yatra hi nRNAM ya: zrotranetrAtithi- staM nirvyAjajanaprabhAvavibhavaM mAnairameyaM numa: ||1|| pure rAjagRhAbhikhye bimbisAreNa bhUbhujA | pUjyamAnaM jinaM dRSTvA sthitaM veNuvanAzrame ||2|| mAtsaryaviSasaMtaptA mUrkhA: sarvajJamAnina: | na sehire tadutkarSaM prakAzamiva kauzikA: ||3|| malinai: svavinAzAya parabhAgoditai: sadA | kriyate vAsaraspardhA zArvaraistimirotkarai: ||4|| maskarI saMjayI vairairajita: kakudastathA | pUraNajJAtiputrAdyA mUrkhA: kSapaNakA: pare ||5|| UcurnRpatimabhyetya mAramAyAvimohitA: | saMgharSadveSadoSeNa dhUmenevAndhakAritA: ||6|| eSa sarvajJatAmAnI vane ya: zramaNa: sthita: | RddhiprabhAvo bhavatA tasyAsmAkaM ca dRzyatAm ||7|| RddhiprabhAvAdyatkiMcit janavyAvarjanorjitam | darzyate mahadAzcaryaM prAtihAryaM taducyate ||8|| zakti: saMsadi yasyAsti pratihAryasya darzane | asmAkaM tasya vA rAjan pUjA: santu jagattraye ||9|| iti teSAM vaca: zrutvA taddarpavimukho nRpa: | uvAca vAJchA keyaM va: paGgUnAM girilaGghane ||10|| asamaJjasamevaitat kA spardhAgne: pataGgakai: | naitadvAcyaM punarvAdI mayA niSkAsyate purAt ||11|| iti rAjJA guNajJena pratyAkhyAtodyamA: khalA: | prayayuste nirAlambe lambamAnA ivAmbare ||12|| bimbisAro narapatirmUrkhatApakSapAtavAn | anyaM vrajAmo bhUpAlamiti te samacintayan ||13|| atrAntare bhagavati zrAvastImabhita: purIm | prApte jetavanArAmaM digantAneva te yayu: ||14|| @112 te prasenajitaM tatra prApya kosalabhUpatim | prAtihAryakRtaspardhA tAmevAsmai nyaveyadan ||15|| guNAntarajJo nRpatisteSAM darpakSayecchayA | RddhisaMdarzanotsAhAdyayau bhagavato’ntikam ||16|| sa samabhyetya vinayAt praNipatya tamabravIt | bhagavan darpadalanaM tIrthyAnAM kartumarhasi ||17|| RddhispardhAnubandhena tvatprabhAvadidRkSayA | svaguNazlAghayAsmAkaM tai: karNau badhirIkRtau ||18|| prakAzaya nijaM teja: sajjanAvarjanaM vibho | tIrthyAbhidhAnAmakhilaM prayAtu pralayaM tama: ||19|| iti rAjavaca: zrutvA nirvikAro mahAzaya: | bhagavAn viratAmarSa: saharSastamabhASata ||20|| rAjannAnyopamardAya vivAdAya madAya vA | vivekAbharaNArho’yaM kriyate guNasaMgraha: ||21|| mAtsaryamalinai: kiM tarvicAraviguNairguNai: | ye haranti parotkarSaM spardhAbandhaprasAritA: ||22|| guNAcchAdanamanyasya svaguNena karoti ya: | dharmastenAprazastena svayameva nighAtita: ||23|| sadguNAnAM parIkSaiva paravailakSyakAriNI | ucitA na hi zuddhAnAM tulArohaviDambanA ||24|| guNavAnapi nAyAti ya: pareSu prasannatAm | sa dIpahastastatpAtracchAyayA malinIkRta: ||25|| loka ta eva sarvajJA vidma: kimadhikaM vayam | parAbhimAnAbhibhavaprAgalbhyaM svaparAbhava: ||26|| iti zrutvA bhagavata: prazamAbhimataM vaca: | bhRzamabhyarthanAM rAjA cakArAzcaryadarzane ||27|| tata: kRcchrAdbhagavatA kRtAbhyupagamo nRpa: | rAjadhAnIM yayau hRSTa: saptAhAvadhisaMvidA ||28|| asminnavasare bhrAtA bhUmibharturasodara: | cacArAnta:puropAnte prAsAdatalavartmanA ||29|| salIlaM vrajatastasya karmavAtairiveritA | kusumasrak papAtAMse rAjapatnIkarAccyutA ||30|| @113 tasya vijJAtadoSasya doSaM saMbhAvya sAkSibhi: | pizunA: kiMvadantIM tAM cakrire rAjagAminIm ||31|| chidramalpamapi prApya kSudrA: sarvApakAriNa: | dvijihvA: pravizantyAzu prabhUnAM zUnyamAzayam ||32|| pizunaprerito rAjA bhrAturIrSyAviSolbaNa: | chedamasyAdidezAzu pANipAdasya mUrcchita: ||33|| nikRttapANicaraNa: kumAra: karmaviplavAt | sa vadhyavasudhAzAyI viveza viSamApadam ||34|| tIvravyathAparivRtaM zocadbhirmAtRbandhubhi: | dadRzustaM kSapaNakA: kSaNaM nayanacAlane ||35|| tAn samabhyetya zokArtAste rAjasutabAndhavA: | jagadustatparitrANasaMliptA: sarvaprANina: ||36|| adoSaM nigRhIto’yaM kAlanAmA nRpAtmaja: | sarvajJavAdino yUyaM prasAdo’sya vidhIyatAm ||37|| iti tai: prasaradvASpairarthyamAnA pralApibhi: | te maunino niSpratibhA vailakSyAdanyato yayu: ||38|| atha tena yathAyAto bhikSu: sugatazAsanAt | Anando vidadhe’GgAni tasya satyopayAcanAt ||39|| rAjaputrastu saMjAtapANipAda: prasannadhI: | jinaM zaraNamabhyetya tadupasthAyako’bhavat ||40|| saptarAtre vyatIte’tha zrAntihAryaM gRhaM mahat | RddhiM bhagavato draSTuM mahIpatirakArayat ||41|| upaviSTe nRpe tatra saha kSapaNakAdibhi: | kalpavRkSIkRtA bhUmirabhavat sugatecchayA ||42|| tata: prApteSu deveSu draSTuM bhagavata: prabhAm | ratnapradIpaM bhagavAn bheje siMhAsanaM mahat ||43|| tejodhAtuM prapannasya tasya gaNDasamudgatai: | vyApta pAvakasaMghAtairabhUdbhuvanamaNDalam ||44|| zAnte zanai: kamalakAnanasaMnikAze vahnau samastabhuvanasthitibhaGgabhItyA | dehAttato bhagavata: karuNAmburAze: pUrNAmRtormivimalA rucaya: prasasru: ||45|| lAvaNyasAramaticandrasahasrakAntiM teja:pratAnaviphalIkRtasUryacakram | taM nAganAyakanikAyavilocanAni prItyA papu: sukRtalabdhamapUrvaharSam ||46|| @114 vaidUryanAlavipulAruNaratnapAtra- kAntollasatkanakakesarakarNikAni | abhyudyayu: kSititalAdatha tatsamIpe padmAni saurabhabharAhRtaSaTpadAni ||47|| teSUpaviSTamatha kAJcanacArukAntiM snigdhekSaNaM sugatacakramadRzyatArAt | pIyUSapezalazazidyutizItalena yasyodayena sahasA sukhamApa loka: ||48|| teSAM prabhAvavibhavaM bhagavAn babhAra madhye’dhikaM kanakazaila ivAcalAnAm | suskandhabandhuraghanadyutisaMniveza: prAMzu: surakSitiruhAmiva pArijAta: ||49|| svargAGganAkarakuzezayakIryamANai- ramlAnamAlyavalayai: kalitottamAGgA: | tasyAnanAmbujavilokananirnimeSe martyA api kSaNamavApuramartyabhAvam ||50|| vyomAGgaNeSu suradundubhizaGkhatUrya- ghoSAvRta: kusumavarSamahATTahAsa: | gandharvakinnaramunIzvaracAraNAnAM sphItazcacAra bhagavatstutivAdanAda: ||51|| tatrAruNAdharadalAddazanAMzuzubhrAd vyAkIrNakesarakulAddazanAravindAt | satsaurabhaM bhagavata: svarasaMnivRttaM dhanyA: papurmadhuravAGmadhu puNyasUtam ||52|| pApaM vimuJcata niSiJcata puNyabIjaM vairaM parityajata sAmyasukhaM bhajadhvam | jJAnAmRtaM pibata mRtyuviSApahAri neyaM tanu: kuzalakarmasakhI cirAya ||53|| lakSmIzcalA taruNatA ca jarAnuyAtA kAyo’pyapAyanicayasya nivAsa eva | prANA: zarIrakakuTISu muhUrtapAnthA nityodaye kuruta dharmamaye prayatnam ||54|| @115 ityAdibhirbhagavata: pravibhaktadIpta- jJAnairvivekavimlai: kuzalopadezai: | vajrairivAzu dalanaM prayayau janAnAM satkAyadRSTisamaviMzatizRGgazaila: ||55|| RddhiprabhAM bhagavata: pravibhAvya tIrthyA mantrAhatA viSadharA iva bhagnadarpA: | dIpA ivArkakiraNapratibhAbhibhUtA- zcitrArpitA iva yayuzciranizcalatvam ||56|| atrAntare bhagavata: satataM vipakSa: sarvAtmanA kSapaNako navadharmayakSa: | kSiptazravAn sa vRtavarSavaraizcakAra vidrAvya randhrazaraNAn bhuvi vajrapANi: ||57|| uddizya tAnatha kRtArdrabhayAzaraNya: sarvopadezaviSayAn bhagavAn babhASe | bhUbhRdvanAvanimaNirvivarAdi sarvaM tena bhayeSu zaraNaM kila kAtarANAm ||58|| buddhiM prabodha mama dhAmni nidhAya buddhiM dharmaM sasaMghamapi ye zaraNaM prapannA: | teSAM jagatkSayabhayeSvapi nirbhayANAM naivAnyata: zaraNadainyaparigraho’sti ||59|| durvAre paralokatIvratimire dharma: prabuddhoM’zumAn dAnaM du:sahapApatApavipadAmabhyudgame vArida: | prajJA mohamahAprapAtaviSamazvabhre karAlambanaM dainyAkrAntamahInameva zaraNaM sarvatra puNyaM nRNAm ||60|| iti timiravRtAkSNAM cakSurunmIlanArhaM dazanamaNimarIcivyajyamAnaprakAzam | sadasi sugatacandra: zuddhadharmopadezaM sthirapadamiva kRtvA kAnanaM svaM jagAma ||61|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM prAtihAryAvadAnaM nAma trayodaza: pallava: || @116 14. devAvatArAvadAnam | jayati mahatAM prabhAva: pazcAdagre ca vartamAno ya: | janakuzalakarmasaraNi: prakAzaratnadIpo va: ||1|| purA surapure pANDukambalAkhye zilAtale | samIpe pArijAtasya kovidArasya suprabhe ||2|| kRtvA tridazasaMghAnAM bhagavAn dharmadezanAm | anugrahAya martyAnAM jambUdvIpamavAtarat ||3|| amarairanuyAtasya tasyAvatarato bhuvam | vimAnakAnanAkIrNa babhUva bhuvanAGgaNam ||4|| tasya dantAMzusaMtAnairupadezamivAcitam | jagrAha candraruciraM cAmaraM caturAnana: ||5|| chatraM zatazalAkAGkamanaGkaM raGkupANDuram | prasAdamiva sAkAramAdade’sya puraMdara: ||6|| saMkAzyanagaropAnte kAnanodumbarAntike | avatIrNaM sukRtina: sAnandAstaM vavandire ||7|| tasminnutpalavarNAkhyA bhikSukI janasaMgame | alabdhAvasarA draSTuM nRparUpamupAdade ||8|| pradIptaratnamukuTaM gaNDatANDavikuNDalam | dRSTvaivAsya navaM rUpaM jahAsoSNISapallava: ||9|| sA cintayantI ko vAyaM janairnirvivara: pura: | antaraM nRparUpaM me dRSTvA dAsyati sAdara: ||10|| ato’nyathA tu bhagavatpraNatirmama durlabhA | na guNaM gauravasthAnamaizvaryapraNayI jana: ||11|| aho tRNatulAlolairni:sAravirasairdhanai: | hriyate vAsanAbhyAsAnnirvicAratayA jana: ||12|| dattAntarA sA sahasA janena nRpagauravAt | lolahAraM bhagavata: praNAmamakarot pura: ||13|| asminnavasare bhikSurudayo nAma saMsadi | tAM vilokya tathArUpAmavadat sasmitAnana: ||14|| iyamutpalavarNAkhyA bhikSuko nRparUpiNI | RddhyA bhagavata: pAdau vandate janavanditA ||15|| @117 utpalAmodavarNAbhyAM vijJAteyaM mayA purA | ityuktvA virate tasmin bhagavAnapyabhASata ||16|| ayuktameva bhikSukyA darpAdRddhiprakAzanam | karoti prazamaglAnimabhimAnena ca jvara: ||17|| ityuktvA bhagavAn kRtvA tAM tAM zubhropadezanAm | visRjya devAn prayayau svapadaM saha bhikSubhi: ||18|| tatropaviSTa: pRSTastai: praNatairbhikSukokathAm | prAgajanmakarmasaMbaddhAM sarvajJastAnabhASata ||19|| vArANasyAmabhUtpUrvaM sArthavAho mahAdhana: | patnI dhanavatI nAma tasya prANasamAbhavat ||20|| pANipallavinI tanvI yauvanodyAnamaJjarI | phalapuSpavatI kAle sA tasmAdgarbhamAdadhe ||21|| atrAntare jalanidhidvIpAnugamanodyatam | pratyAsannaviyogArtA sA vallabhamabhASata ||22|| kiyatI dhanasaMpattirvRddhimadyApi nIyate | yatkRte ghoragambhIrastIryate makarAkara: ||23|| bahvapAyaM dhanAdAnaM nirapAyaM guNArjanam | svadezAt paradezaM hi gacchanti draviNArthina: ||24|| keciddu:khAnnivartante dUraM gatvApi niSphalA: | nizcalA dhaninazcAnye karmaNAmeSa nizcaya: ||25|| iti priyAvaca: zrutvA sArthavAhastato’bhyadhAt | mugdhe saMbhAvanApAtro bhavatyevaM dhanodyata: ||26|| dhanArjanavihInAnAM paGguvanmUlabhakSaNAt | adya zvo vA sukhasthAnAM bhogai: saha parikSaya: ||27|| svagRhe’pi daridrANAM jana: krakacaniSThura: | dhaninAM paraloko’pi premasnigdhajanaM bhuva: ||28|| kSINamapyudyataM vRddhyai na veNuM bandhate jana: | na tu sa pUrNatAM yAti pratyAsannaparikSaya: ||29|| mUrkho’pi viduSAM vandya: strINAM vRddho’pi vallabha: | klIbo’pi sevya zUrANAmAsannAbhyudayo jana: ||30|| kenAnyakaraNaM bhuktvA pItvA kAvyAmRtAni vA | kSaNaM vicakSaNenApi kSutpipAse vivarjite ||31|| @118 yasyArtha: sa guNonnatai: kRtanuti: kaM vA na dhatte guNaM dAridryodayadoSadUSitarucAM nirmAlyatulyA guNA: | vittenaiva guNA guNI na tu dhanI dhanyo dhanI no guNI kAyAdduSkRtasaMnipAtazamanAdAyurguNAnAM dhanam ||32|| iti prANAdhikArthasya patyurAkarNya sA vaca: | sAJjAnAzrukaNotkIrNA latevAbhRtaSaTpadA ||33|| atha pravahaNaM bheje sArthanAthastayA saha | tIvratRSNAgRhItAnAM hastapAtraM mahodadhi: ||34|| tasya jAyAsakhasyAsau karmavAtAnuvartina: | abhajyata pravahaNaM samanorathajIvitam ||35|| tata: phalakamAsAdya bhAgazeSAcca karmaNa: | kazerudvIpamAsAdya tatpatirvipadaM gata: ||36|| anAthAM tatra zocantIM vihaGga: puruSAkRti: | tAmApa pAdadIrNAzAM suvarNakulasaMbhava: ||37|| sa kAntAM sumukho nAma tAmuvAca rucAkRta: | samAzvasihi lolAkSi nirbhayo’yaM tavAzraya: ||38|| divyeyaM subhagA bhUmirvayaM tvatpraNayaiSiNa: | puNyAyAtAsi kalyANi ghoro’yaM makarAkara: ||39|| ityuktvA tena zanakairnItA ratnAlayaM gRham | saMpUrNagarbhA tanayaM cArurUpamasUta sA ||40|| vardhamAne zizau tasmin sA zanai: priyavAdinA | mugdhA tena vidagdhena saMbhogAbhimukhIkRtA ||41|| saralatvAnmRdutvAcca samIpapraNayI jana: | svayamAliGgyate strIbhirlatAbhiriva pAdapa: ||42|| divyodyAneSu sA tena ramamANA ghanastanI | kumAraM rucirAkAraM suSuve sadRzaM pitu: ||43|| tasmin padmamukhAbhikhye yauvanAlaMkRtAkRtau | sumukha: pakSiNAM rAjA kAle lokAntaraM yayau ||44|| tata: padmamukha: zrImAnAsasAda padaM pitu: | guNinAmavivAdena svAdhInA: kulasaMpada: ||45|| prAptaizvaryaM tamavadadvijane jananI sutam | tatprabhAvasya saMbhAvya sarvatra prabhaviSNutAm ||46|| @119 putra prAptA tvayA lakSmIriyaM nijakulocitA | ayaM tu sArthavAhAnme jAta: putro niraMzaka: ||47|| vArANasyAmayaM rAjA svazaktyA kriyatAM tvayA | prItisaMvAdasAsvAda: svadeze seva saMpada: ||48|| iti mAturgirA pakSI pakSapAtena bhUyasA | skandhe bhrAtaramAropya vyomnA vArANasIM yayau ||49|| tatra siMhAsanAsInaM brahmadattaM mahIpatim | saMjaghAnaikadainaM sa vajrAgranakharai: kharai: ||50|| abhiSicyAgrajaM pUrNaM tasminneva nRpAsane | amAtyAn so’vadadbhItAn samagrAnagravikrama: ||51|| yasya rAjJo’bhiSiktasya mayA ya: pracalIkara: [?] | so’pyatIta: prabho bhaktyA tamevAnugamiSyati ||52|| ityuktvA pravarAmAtyAn svairaM vihagapuMgava: | yayau bhrAtaramAmantrya punardezanasaMvidA ||53|| sa eva brahmadatto’yamiti mantrita mantriNAm [?] | sa nRpa: khyAtimAyAta: svajaneSu pareSu ca ||54|| atrAntare samAnItA sagarbhA hastinI vanAt | na mumucArdhaniryAtagarbhaM ruddhamivAntare ||55|| sAdhvIkarAgrasaMsparzAdiyaM garbhaM vimuJcati | iti mauhUrtikAdiSTaM rAjJe mantrI nyavedayat ||56|| zAsanAdatha bhUbhartu: spRSTvA hastena hastinIm | anta:purAGganAzcakrustatra satyopayAcanam ||57|| tAsAM satyagirA garbhaM nAtyajat kariNI yadA | tadA vilakSya: sarvo’bhUt bhUpasyAnta:pure jana: ||58|| atha gopAGganAbhyetya zIlasatyopayAcanam | kRtvA pasparza kariNIM yenAsau garbhamatyajat ||59|| rAjApi nijajAyAnAM jJAtvA zIladaridratAm | mene gopAM mana:sveva taM jagattritaye satIm ||60|| sa satIjAtilobhena sozumbAM nAma tatsutAm | pariNIyAninAyAgre devIzabdasya pAtratAm ||61|| tasyA: saMcintya lAvaNyaM capalatvaM ca yoSitAm | sa sarvagAminIM nidrAmapi tatyAja zaGkita: ||62|| @120 asminnavasare draSTuM bhrAtaraM vihagAdhipa: | yayau padmamukhastatra snehAdatizayotsuka: ||63|| bhUpAlo’pi tamAliGgya prItyA vihitasatkRti: | vijane svakathAmasmai nivedya punarabravIt ||64|| zIlasatyatulArohAt dRSTadoSeNa yoSitAm | mamAnta:puravaimukhyAt vivAho’bhinava: kRta: ||65|| rUpayauvanagAminyAM tasyAmapi na me dhRti: | ekatra dRSTadoSANAM sarvatrAzaGkate mana: ||66|| tasmAttava pure bhrAtarvimAnuSye nidhIyatAm | zIlazaGkAM parityajya bhavAmi vigatajvara: ||67|| tasmAt pratinizaM pakSI zAsanAt tava madgRham | prApayiSyati tAM svairamityayaM me manoratha: ||68|| iti bhrAturvaca: zrutvA tamuvAca vihaGgama: | IrSyAzaGkAkalaGkena rAjan mithyaiva mA kRthA: ||69|| na nAma ramate ramie nAsvAdaM vetti bhojane | na pazyati na nidrAti nityamIrSyAvazAtura: ||70|| klIba: kAmI sukhI vidvAn dhanI namra: prabhu: kSamI | arthI mAnya: khala: snigdha: strI satIti kathaiva kA ||71|| saralatve’pi kuTilA: sthAyinyo’pyaticaJcalA: | kulInA api pArzvasthamAliGgantyabalA latA: ||72|| dRSTirlolAdharo rAgI bhrUrvakrA kaThinau stanau | dRzyate naiva nirdoSa: strINAmavayaveSvapi ||73|| bhujyante kuzalai: zyAmA bhramadbhramaravibhramai: | mUlAnveSI sarojinyA: paGkenaivAvalipyata ||74|| naikasmin vismayabhuvAM sasmitAnAM niyantrite | zucizIlavirAmANAM rAmANAM ramaNe mati: ||75|| tathApi yadi nirbandha: kriyatAM yadabhIpsitam | pratyahaM matpurodyAne nirjane sA nidhIyatAm ||76|| ityukta: pakSiNA bhrAtA nRpatirvisasarja tAm | kAtAM kazerukadvIpe taM ca satkRtya sAdara: ||77|| sApi pratinizaM vyomna: khagArUDhA samAyayau | divyagandhamayIM mAlAmAdAya dvIpasaMbhavAm ||78|| @121 pArijAtAnvayatarostAni puSpANyavApa sA | khyAtAni timirANIva bhramadbhRGgAndhakArata: ||79|| atha vArANasIvAsI kadAcinmAnavAbhidha: | prayayau samidhAhArI dvijanmA kAnanaM yuvA ||80|| tatra kinnarakAminyA sa dRSTa: spaSTamanmatha: | yasya saMdarzanenaiva sAbhavadvismRtasmRti: ||81|| asau navAbhilASeNa janakeneva sArpitA | kAntA kAntimayI nAma vijahAra guhAgRhe ||82|| tatrAbharaNaratnAMzu: pratItatimirotkare | ramamANA ciraM tena kAle putramavApa sA ||83|| balavAn marududbhava: sa bAlye’pi yadA zizu: | tadA mAtA tasya saMjJAM zIghraga ityasAdhayat ||84|| sApi nirvighnasaMbhogA sukhAtRptA guhAntare | priyaM dhRtvA sadA yAti pidhAya zilayA gRham ||85|| kadAcidatha vRttAntaM nijapitrA niveditam | AkarNya zIghragazcintAvismayAkulito’vadat ||86|| zilAnibaddhadvAre’sminnandhasyaiva gRhAntare | aho sneho’pyayaM tAta tava bandhanatAM gata: ||87|| ehi vArANasImeva gacchAvaste nijAspadam | vipulAmapyayatnena zilAmutsArayAmyaham ||88|| svadezavirahaklezaM du:sahaM sahase katham | tyaktuM na zakyate kaizciddezo deha iva svaka: ||89|| bhAraM draviNasaMbhAraM vetti granthiguNAguNa: | bhogaM nirupabhogaM ca svadezavirahI jana: ||90|| ityuktvA sa guhAgehAdutpAThya vipulAM zilAm | kRtAbhyupagamenAzu janakena yayau saha ||91|| prayAtayostatastUrNaM samabhyetyAtha kinnarI | zUnyaM dRSTvA guhAgehaM nirvedAdityacintayat ||92|| aho me vismRtasneha: sa gata: kvApi durjana: | dvijihvAnAM bhujaMgAnAM kauTilyaM vA kimudbhutam ||93|| @122 na ramante palAyante paryante sukharAgiNa: | cirasthA api ni:snehA: zukA iva dvijAtaya: ||94|| iti saMcintya sA patyurnikArAtprItimatyajat | puSpopamAni premANi na sahante kadarthanAm ||95|| vidyAguNena kenAsau putro me bhuvi jIvati | iti dhyAtvA sakhIhaste tasmai vINAM dideza sA ||96|| saMbhogasukhapaNyaiva prIti patiSu yoSitAm | aparyuSitavAtsalyA putraprItistu nizcalA ||97|| javena vrajatostUrNaM tayordaurjanyalajjayA | zIghragAya dadau vINAM tatsakhI vegagAminI ||98|| AdyA tantririyaM nAsyA: spraSTavyA vighnakAriNI | ityAbhASya tayA dattAM vINAM prApya jagAma sa: ||99|| tata: svadeze janakaM svagRhe vinivezya sa: | vINApravINa: sarvatra lAbhapUjAmavAptavAn ||100|| tata: kadAcidvaNijA ambudhidvIpagAminA | Aropita: pravahaNaM divyavINAnurAgiNA ||101|| vINAmUrcchanayA tasya zrotrapIyUSadhArayA | kSaNe kSaNe samudro’pi nistaraGga ivAbhavat ||102|| athAdyatantrisaMsparzAdutpannopaplavotplute | bhagne pravahaNe sarvavaNijAmabhavat kSaya: ||103|| tato balAhakavAptyA pavanaprerita: kSaNAt | kazerudvIpamAsede karmazeSeNa zIghraga: ||104|| tatrAbdhikUlasaMlInaM divyodyAnaM pravizya sa: | zyAmAM dadarza sozumbAM mUrdhanyastabakastanAm ||105|| grathnantIM timirAkhyAnAM puSpANAmujjvalasrajam | nibandhanaM tanuguNai: kurvANAmapyacetasAm ||106|| sApi taM rucirAkAraM dRSTvA vismayamAyayau | dhIraM zaizavatAruNyasaMdhimadhyasthatAM gatam ||107|| mAramArutasaMcAlasakampakarapallavA | sA zIrNazIlakusumA lateva praNanAma tam ||108|| @123 cirArUDheva sahasA prIti: prauDhA tayorabhUt | prAgjanmasnehasaMlInaM na muJcati mano mana: ||109|| ramamANA divA tena nizAyAM ca mahIbhujA | mene vAmAcaritatAM tAM priyo gUDhakAmuka: ||110|| tena vArANasIM gantuM jJAtvA vRttaM samarthitA | tanninAya khagArUDhA tadgirA mIlitekSaNam ||111|| vArito’pi tadA vyomni nayanonmIlane tayA | so’bhavatsahasaivAndhazcApalAdvivRtekSaNa: ||112|| sA tanmata:purodyAne nidhAya bhayakAtarA | viveza zokasaMtaptA zayyAvezma mahIpate: ||113|| dUyamAnena manasA rajanImativAhya tAm | prAtarna gantuM na sthAtuM cintAkrAntA zazAka sA ||114|| atrAntare samudbhUtazcyutasaurabhanirbhara: | madhumAso vilAsAnAM yauvanaM puSpadhanvana: ||115|| kokilAlikulai: kAla: kAla: kAlo viyoginAm | zIrNazokanavAzokadu:saha: pratidRzyate ||116|| rAjApyaviratautsukyAdudyAnaM gantumudyata: | dinamekaM na tatyAja sozumbAM kAmamohita: ||117|| sa tayA saha rAgasya madasya madanasya ca | saMsAramiva vizrAntipadapuSpavanaM yayau ||118|| tatra bAlAnilAlolalatAvailakSyakAriNIm | pazyan pramodamAsede dayitAmeva bhUpati: ||119|| anyarAgaviSAkrAntA sApyabhUnmalinasmRti: | sukhamapyasukhaM vetti cintAzalyAkulaM mana: ||120|| antargatabhujaMgAbhi: strIbhiratyantarAgiNa: | kaNThe kRtAbhirnRtyanti mAlAbhiriva mohitA: ||121|| tatraikAntalatAkuJjanikuJjanihitasthiti: | andha: saurabhAmAghrAya sozumbAtimirasraja: ||122|| sahasaiva vikAreNa rAgAdvismRtasaMvRti: | agAyanmadanakSIbA gaNayanti bhayaM kuta: ||123|| @124 tanupavanavilAsai: kIryamANa: priyAyA: samadavadanapadmAmodasaMbhArasAra: | timirakusumagandha: so’yamAyAti dUrAt bhramarasaraNivINAvibhramArAvaramya: ||124|| zrutvA hRdayasaMvAdagItaM tattasya bhUpati: | udyAnavicayaM kRtvA taM dadarza latAntare ||125|| gADharocamadakSIbaM sa taM papraccha zaGkita: | api jAnAsi sozumbAM tasya vA lakSaNaM tano: ||126|| so’bravIt kiM na jAnAmi sozumbAM bimbapATalAm | upaviSTo’dhare yasyA rAgarAjye manobhava: ||127|| nyastaM smaraNeva tadUrumUle lekhAmayaM svastikamasti kAntam | AvartazobhA stanamaNDale vA lAvaNyakallolanibhAsti tasyA: ||128|| etadAkarNya nRpati: sadya: saMtApazoSitam | mumoca rAgakusumaM nirmAlyamiva cetasa: ||129|| so’bravInnAsti nArINAM zIlarakSA zatairapi | khapuSpamAleva satI sarvathA naiva jAyate ||130|| ityuktvAndhena tAM rAjA saha zmazAnakAnanam | gardabhAropitAM tUrNaM tatyAja nagarAdbahi: ||131|| sA tena saha nirlajjA vrajantI dinasaMkSaye | aTavyAM caurapatinA prAptaiva saha saMpadA ||132|| janairabhidrute tasmin sahasA cauramaNDale | niraparAdha evAndhazcaurabhrAntyA nipAtita: ||133|| cauro’pi tAM nizAM bhuktvA sozumbAM kSaNasaMgata: | gRhItvAbharaNAnyasyA jagAmottIrya nimnagAm ||134|| kAraNDavAyA: saritastasyAstIre nirambarA | zuzoca sAJjanairazrujAlai: sA malinastanI ||135|| tasmin kSaNe mukhAsaktaM mAMsamutsRjya jambuke | yAte jalotplutA matsyaM tajjahAra vihaGgama: ||136|| @125 matsye nimagne sahasA khagena pizite hRte | sa babhUvobhayabhraMzAccintAnizcalalocana: ||137|| tasyAstaM vIkSya du:khe’pi mukhe smitamadRzyata | hAsa: parasya skhalite du:sthasyApyupajAyate ||138|| sa tAM vailakSyakupita: provAcAnucitasmitAm | aho hasasi mAM loke hAsyAyatanatAM gatA ||139|| nRpaM tyaktvAgatA hyandhaM tyaktvAndhaM cauramAzritA | tavAhamubhayabhraSTa: tribhraSTAyA: smitAspadam ||140|| AstAM va: parihAso’yaM taM yuktyAhaM karomi te | khalAste viSamasthAnAM ye viDambanapaNDitA: ||141|| ityuktvA nagarIM gatvA sa nRpAya nyavedayat | sozumbA te nadItIre tapoyukteti manmati: ||142|| atha ninAya tAM rAjA vitIryAbharaNAmbaram | doSamAcchAdayatyeva rAgazeSa: zarIriNAm ||143|| saivAdyotpalavarNeyamudAyI zIghrago’pyasau | prAgjanmAntarapuNyena bhikSuvratamupAgatau ||144|| abhavadatirasArdraM mAnasaM rAgayoge yadu madanavidheyaM rAgayuktaM yadasyA: | viratazamavicArA tena tasmin muhUrte kRtanarapatirUpAnandinaM mAM vavande ||145|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM devAvatArAvadAnaM nAma caturdaza: pallava: || @126 15. zilAnikSepAvadAnam | balamatuladhairyavIryaM sAzcaryaM bhavati saprabhAvANAm | mahadAzrayayogAdyasmai sarvaM mahimatvamAyAti ||1|| purA kuzIpurIM ramyAM mallAnAM balazAlinAm | svecchAvihArI bhagavAn pratasthe sugata: svayam ||2|| te tadAgamanaM zrutvA kalyANaM kuzalaiSiNa: | vartmasaMzodhanaM cakrurupacArapadodyatA: ||3|| dezaM bhUSayatAM teSAM saMsiktaM candanodakai: | tRNakaNTakapASANazarkarAreNuvarjitam ||4|| madhye samAyayau bhUminimagnA mahatI zilA | avasannA visannA ca vadhUrvindhyagireriva ||5|| tAmutpATayatAM teSAM kuddAlabhujarajjubhi: | mAso jagAma na tvasyA: sahasrAMze’pyabhUt kSati: ||6|| atha saMsArasaMtApaprazamAmRtadIdhiti: | Ayayau bhagavAn sarvamAnasollAsabAndhava: ||7|| ghanAndhakAravirativyaktasatphaladarzana: | prasAdasaMvibhaktAza: prakAza iva zArada: ||8|| sa tAn dRSTvA parizrAntAn viphalaklezapIDitAn | zrutvA ca tadvyavasitaM tAnUce praNatAnanAn ||9|| aho klezaphalArambha: prayAsavyavasAyinAm | saMsArakarmaNIvAsmin vyApAre va: samudyama: ||10|| prArambhe viSamaklezaM kriyamANaM sasaMzayam | siddhamapyanupAdeyaM na prAjJA: karma kurvate ||11|| ityuktvA caraNAGguSThaghaTTitAM vAmapANinA | vinyasya dakSiNe pANau bhagavAn vipulAM zilAm ||12|| visRjya brahmalokAntamaparyantaparAkrama: | cacArAzcaryacaryAyAM dUtamiva jagattraye ||13|| kSiptAyAM sahasA tasyAM tenAtyadbhutakAriNA | udabhUdgaganodbhUta iva vyAptajana: svana: ||14|| anitya: sarvasaMskAra ityabhrAntavidhAyina: | sarvadharmA nirAtmAna: zAntanirvANameva tat ||15|| iti sphuTodite zabde zilA bhagavata: kare | girIndrazIrSakAkArA sthitA punaradRzyata ||16|| @127 kSaNena sA bhagavatA kSiptA vadanamArutai: | kRtA visAriNI dikSu paramANuparaMparA ||17|| punarekIkRtAmeva bhagavAn paramANubhi: | zilAmanyatra nidadhe vismayaM ca jagattraye ||18|| AzcaryanizcaladRzastato mallA balorjitam | vIryaM bhagavato vIkSya praNatAstaM babhASire ||19|| aho mahAprabhAvo’yaM balavIryodayastava | nizcayAdhigame yasya na pragalbhA: surA api ||20|| anugrahapravRttena balena guruNA tava | adhogatinimagneyaM janateva dhRtA zilA ||21|| vIryaprajJAbalAdInAM pramANAvadhinizcayam | api jAnAti te kazcidAzcaryatarakAriNa: ||22|| iti bruvANAnAzcaryanizcalAnavalokya tAn | tasyAM zilAyAmAsIna: provAca bhagavAn jina: ||23|| ekIbhUtabalaM yaddhi bhUtAnAM bhuvanatraye | sugatasya tadekasya loke naiva samaM balam ||24|| ambhAMsi kumbhairambhodherjaganti paramANubhi: | zakyAnyalaM laGghayituM prabhAvo na tu saugata: ||25|| saMkhyAM sumeroryo vetti tulAmAnena tattvata: | sugatAnAM na jAnAti so’pi sadguNagauravam ||26|| kathayitveti bhagavAn saMprApte suramaNDale | sazakrapadmanilaye cakre kuzaladezanam ||27|| mallAstadupadezena tattadbodhisamAzrayAt | sazrAvakAkhyAM pratyekasamyaksaMbuddhatAM yayu: ||28|| srota:prAptiphalaM kaizcitsakRdAgAmi cAparai: | anAgAmiphalaM cAnyai: prAptamarhatpadaM parai: ||29|| ityAzayAnuzayadhAtugatiM nirIkSya jJAtvA tathAprakRtimapratimopadezam | teSAM cakAra bhagavAMzcaturAryasatya- samyakprakAzavizadaM kuzalodayAya ||30|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zilAnikSepAvadAnaM nAma paJcadaza: pallava: || @128 16. maitreyavyAkaraNAvadAnam | asaMgamo nAma vizuddhidhAmo zreyAMsi sUte kuzalAbhikAma: | saMsAravAma: sukRtAbhirAmo manomalairvairarajovirAma: ||1|| purA gaGgAM samuttIrya nAgAnAM phaNasetunA | bhagavAn sugata: pAraM prApya bhikSUnabhASata ||2|| iha ratnamaya: pUrvaM yUpo’bhUdadbhutadyuti: | darzayAmi tamatraiva draSTuM va: kautukaM yadi ||3|| ityuktvA bhagavAn bhUmau pANinA divyalakSmaNA | spRSTvA nAgagaNotkSiptaM ratnayUpamadarzayat ||4|| taM dRSTvA bhikSava: sarve nirnimeSekSaNAzciram | babhUvuzcitralikhitA iva nizcalavigrahA: ||5|| tatkathAmatha tai: pRSTa: provAca bhagavAn puna: | atItAnAgatajJAnaM dantAlokai: kiranniva ||6|| devaputra: purA kazcit kAle svargaparicyuta: | mahApraNAdanAmAbhUnnRpati: zakrazAsanAt ||7|| dharmavRttAnusaraNasmaraNAya mahItale | ucitaM lakSaNa kiMcit sa yayAce zatakratum ||8|| tata: surapatervAkyAdvizvakarmA tadAlaye | bhAsvaraM vidadhe ratnayUpaM puNyamivonnatam ||9|| tatastaddarzanAsakte jane kautukanizcale | kRSyAdikarmaNyucchinne rAjJa: koSakSayo’bhavat ||10|| tatastena kSitibhujA kSipto’yaM jAhnavIjale | tiSThatyadyApi pAtAle ratnai: sUryairivAcita: ||11|| bhaviSyatyasya kAlena paricchinna: parikSaya: | na tajjagati nAmAste pariNAme yadakSayam ||12|| AgAmisamaye puMsAM varSAzItisahasrake | zaGkhazubhrayazA: zaGkho nAma rAjA bhaviSyati ||13|| puNyalabdhamimaM yUpaM nRpa: kalpadrumopama: | sa purohitaputrAya maitreyAya pradAsyati ||14|| maitreyo’pyamumAdAya kRtvA sapadi khaNDaza: | arthicintAmaNirlokamadaridraM kariSyati ||15|| @129 yUpaM datvAtha maitreya: samyaksaMbuddhatAM gata: | anuttarajJAnanidhirbhaviSyati surArcita: ||16|| zaGkho rAjA sahasrANAmazItyA parivArita: | sAnta:purAmAtyagaNo rAjApi pravrajiSyati ||17|| prAgjanmapraNidhAnena zaGkhasya kuzalodaya: | kRtasyAvazyabhogyatvAtpariNAme phaliSyati ||18|| madhyadeze purA rAjA vAsavo vAsavopama: | dhanasaMmatanAmA ca nRpo’bhUduttarApathe ||19|| tayorvibhavasaMgharSo bhUto vairAgnitaptayo: | abhUd yuddhasamArambhasaMbhArarabhasaM mana: ||20|| nagaraM ca pravizyAtha sametya dhanasaMmata: | cakre gajarathAnIkairgaGgAtIraM nirantaram ||21|| tatra ratnazikhI nAma samyaksaMbuddhatAM gata: | dRSTastenArcyamAnAGghrirbrahmazakrAdibhi: surai: ||22|| so’cintayadaho rAja vAsava: pRthupuNyavAn | viSayAnte vasatyeSa yo hi tridazavandita: ||23|| tatastasyAnubhAvena tatra bhUpAlayostayo: | yayau vairaraja: zAntyA mithyAmohaparikSayam ||24|| kRtasaMdhi: pareNAtha vAsava: pRthivIpati: | bhagavantaM samabhyetya sarvabhogairapUjayat ||25|| praNidhAnaM ca vidadhe pUjAnte praNamAmi tam | ahaM kuzalamUlena syAmetena mahAniti ||26|| asminnavasare ghore zaGkhazabde samudgate | provAca taM ratnazikhI praNataM purata: sthitam ||27|| zaGkho nAma mahIpAlazcakravartI bhaviSyasi | paryante bodhiyuktazca kuzalaM samavApsyasi ||28|| evaM satpraNidhAnata: kSitipati: puNyodayAdvAsava: zaGkho nAma nRpa: sa ratnazikhinAdiSTa: zriyaM prApsyati | maitreya: praNayAtkariSyati tathA bodhau vizuddhAM dhiyaM kalyANAbhinivezapuNyataraNirAdyA hi satsaMgama: ||29|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM maitreyavyAkaraNAvadAnaM nAma SoDaza: pallava: || @130 17 AdarzamukhAvadAnam | cittaprasAdavimalapraNayojjvalasya svalpasya dAnakusumasya phalAMzakena | hemAdrirohaNanagendrasudhAbdhidAna- saMpatphalaM na hi tulAkalanAmupaiti ||1|| purA manojJe sarvajJa: zrAvastyAM jetakAnane | anAthapiNDadArAme vijahAra mahAzaya: ||2|| Aryo mahAkAzyapAkhyastacchiSya: karuNAnidhi: | nagaropavanasyAntaM janakacArikayA yayau ||3|| tatra sudurgatiryoSinnagarAzravalambikA | apazyat kuSTharogArtA kAzyapaM taM yadRcchayA ||4|| sA taM dRSTvA prasAdinyA zraddhayA samacintayat | pAtre’sya piNDapAtArhA kiM na jAtAsmi puNyata: ||5|| vijJAya tasyA AzcaryazraddhAyuktaM manoratham | prasArya pAtraM jagrAha piNDaM taM karuNAkula: ||6|| tIvracittaprasAdena bhaktasArasamarpaNe | kuSThinyA nipapAtAsyA: pAtre zIrNakarAGguli: ||7|| tata: sA pAtakamiva tyaktvAnityakalevaram | devAnAM tuSitAkhyAnAM nilaye samajAyata ||8|| zakrastadadbhutaM jJAtvA dAnapuNyoditAdara: | yatnAtkAzyapasatpAtraM sudhayA samapUrayat ||9|| sudhArpaNe’pyasau bhikSurnispRhastRNalIlayA | prazamAmRtasaMpUrNazcakre pAtramadhomukham ||10|| bhajante praNayaprItiM kRpaNeSu kRpAkulA: | santa: saMpatsamAdhmAtavadane mIlitAdarA: ||11|| zrutvA tAM tuSite devanikAye niratAM nRpa: | prasenajit bhagavatazcakre bhojyAdhivAsanAm ||12|| rAjJastasya gRhe dRSTvA lakSmImAzcaryakAriNa: | AryAnandena bhagavAn pRSTastatpuNyamabhyadhAt ||13|| purA gRhapate: sUnurdAridryAddAsatAM gata: | kSetrakarmaNi saMsakta: kSutkSAma: klAntimAyayau ||14|| @131 svajananyA samAnItAM ni:snehalavaNAM cirAt | kulmASapiNDimAsAdya bhoktuM sAdaramAyayau ||15|| dhautahasta: kSaNe tasmin saMprAptAya yadRcchayA | dadau pratyekabuddhAya tAM prasannena cetasA ||16|| jAta: sa eva kAlena bhUpAlo’yaM prasenajit | tasya dAnakaNasyaivaM vibhUti: prathamaM phalam ||17|| zrutveti bhagavadvAkyaM bhikSurvismayamAyayau || rAjApi vipulAM pUjAM cakre bhagavata: pura: ||18|| rAjArhairakhilairbhogai: kRtvA bhaktinivedanam | sa koTIstailakumbhAnAM dIpamAlAmakalpayat ||19|| dIpamekaM dadau tatra svalpakaM durgatAGganA | snehakSayAtprayAteSu sarveSu na jagAma ya: ||20|| vicintya praNidhAnena tayA vimalacetasA | bhAvinIM zAkyamunitAM sarvajJo’syA: samabhyadhAt ||21|| ratnadIpAvaliM datvA rAjA bhagavata: pura: | upavizya praNamyAgre praNayAttaM vyajijJapat ||22|| bhagavatpraNidhAnena tattatpuNyAnubhAvata: | na kasyAnuttarA samyaksaMbodhirbhavadarpitA ||23|| bhavatprasAdapraNayAt prAptumicchAmi tAmaham | nirvikalpaphalAvAptyai sevyante kalpapAdapA: ||24|| iti rAjavaca: zrutvA bhagavAn samabhASata | durlabhAnuttarA samyaksaMbodhi: pRthivIpate ||25|| sUkSmA mRNAlatantubhyo giribhyo’pi garIyasI | samudrebhyo’pi gambhIrA sA sukhena na labhyate ||26|| na dAnairbahubhirlabdhaM mayaivAnyeSu janmasu | cittaprasAdavizadaM jJAnaM tatkAraNaM jagu: ||27|| caturdvIpAdhipatyena mayA mAndhAtRjanmani | ciraM dAnaphalaM bhuktaM bodhirnAdhigatA tu sA ||28|| dAnena cakravartizrI: sA sudarzanajanmani | bhuktA mayA mahIyasI bodhirnAdhigatA tu sA ||29|| @132 purA datvA gajAnaSTau velAmadvijajanmani | mayA prAptaM mahatpuNyaM bodhirnAdhigatA tu sA ||30|| kurUpa: kuzalAtmAhaM rAjaputra: purAbhavam | ya: pizAco’yamityuktvA nijapatnyA vivarjita: ||31|| zriyai zrIskandho bhUtyAge prItiryasya sadA sthitA | sa du:khI rUpavaikalyAt kva vA sarvaguNodaya: ||32|| taM rUpavirahe dehatyAgArUDhaM zacIpati: | divyacUDAmaNiM datvA cakre paJcazaropamam ||33|| SaSTi: purasahasrANi tasya yajJeSu yajvana: | hemayUpAbhirUpANi prApurmerubalazriyam ||34|| tasmin mayAtidAnAdrikRte kuzalajanmani | tAni puNyAyanvAptAni bodhirnAdhigatA tu sA ||35|| mayA satyaprabhAveNa trizaGkunRpajanmani | kRtA vRSTi: sudurbhikSA bodhirnAdhigatA tu sA ||36|| mithilAyAM mahAdevanRpajanmani yajvanA | mayAptA puNyasaMpattirbodhirnAdhigatA tu sA ||37|| mithilAyAM purA puNyaM nimibhUpAlajanmani | prAptaM dAnatapoyajJairbodhirnAdhigatA tu sA ||38|| purA nandasya nRpatezcatvAra: pizunA: sutA: | babhUvurAdarzamukha: paJcamazca guNAdhika: ||39|| kAlenApannaparyanta: sa bhUpatiracintayat | ete madante catvAro rAjyaM nArhanti karkazA: ||40|| putre mamAdarzamukhe rAjyazrI: pratibimbitA | suvRtte labhate zobhAM prajJAvaimalyazAlinI ||41|| dhyAtvetyamAtyAn so’vAdIt sa bhavadbhirnarezvara: | kRto’nta:puravargeNa yo’bhyutthAnena pUjyate ||42|| maulirna kampate yasya sameva maNipAdukai: | dvAradrumAdrivApISu nidhiSaTkaM sa pazyati ||43|| ityuktvA tridivaM yAte nRpatau mantriNa: kramAt | taduktairlakSaNaizcakrurAdarzamukhamIzvaram ||44|| @133 dharmanirNayakAryeSu yaM vAdiprativAdina: | vilokyaiva svayaM tasthurnyAyairjayaparAjaye ||45|| purA nirabhisaMdhena prAptaivaizasakilviSam | brAhmaNaM daNDinaM nAma dayAlu: prayayau pura: ||46|| goyugArthe gRhasthena mRtena vaDavAhate: | kuThArapAtata: patnyA takSavAsI vivAdita: ||47|| zauNDikenAtmajavadhAddIkSitaM tulyanigraham | tadvipakSabhayenoktvA tatsaMtyaktaM vyamokSayat ||48|| amAnuSANAM sattvAnAmadhyAzayavizeSata: | cakAra cittazodhanaM tattatsaMdehanirNayam ||49|| avRSTimRSTe durbhikSe yena dvAdazavarSake | vihitaM sarvasattvAnAmazanaprANavartanam ||50|| ityabhUnmama puNyAptirAdarzamukhajanmani | na tu sA samyaksaMbodhirvibodhitA mahodayA ||51|| bahujanmazatAbhyAsaprayAsena mahIyasA | adya tu jJAnavaimalyaM mayAptaM luptasaMvRti ||52|| jJAnaprajJAdhigamyA kimapi paratarAnuttarA satyasaMvit samyaksaMbodhireSA na ca khalu nRpate labhyate dAnapuNyai: | mohazyAmAvirAme gataghanagaganavyaktavaimalyabhAjAM nirvyAjAnandabhUmirbhavati bhavatamazchedinI sA dinazrI: ||53|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM AdarzamukhAvadAnaM nAma saptadaza: pallava: || @134 18. zAriputrapravrajyAvadAnam | nedaM bandhurno suhRt sodaro vA nedaM mAtA na pitA vA karoti | yatsaMsArAmbhodhisetuM vidhatte jJAnAcArya: ko’pi kalyANahetu: ||1|| kalandakanivAsAkhye ramye veNuvanAzrame | bhagavAn viharan buddha: pure rAjagRhe purA ||2|| kolitaM copatiSyaM ca dvau parivrAjakau purA | prapannau bhikSubhAvena cakAra zamasaMvRttau ||3|| tatazca zAriputrasya bhikSo: saMdezanAM vyadhAt | yayA sAkSAtkRtArhattvo so’bhUnmokSagatikSama: ||4|| tasya tadbhutaM dRSTvA dhanArhaM sarvabhikSubhi: | papracchu: pUrvavRttAntaM sa ca tebhyo vyabhASata ||5|| brAhmaNasyAgnimitrasya bhAryA guNavarAbhavat | zUrpiketi kRtaM pitrA krIDAnAma ca bibhratI ||6|| bhrAtA prathamazIlAkhya: tasya zUrpasamAbhidha: | pratyekabuddhatAM yAta: kadAcid gRhamAyayau ||7|| sa tayA bharturAdezAd gRhibhaktyAdhivAsita: | praNatipraNayAcAraistoSita: paricaryayA ||8|| kadAciccIvare tasya kurvANasya vipAtraNam (?) | sUcIkarmavazAd dRSTvA praNidhAnaM samAdadhe ||9|| yatheyaM kartarI tIkSNA yathA gambhIragAminI | sUcI tathAparA prajJA mama syAditi sAdarA ||10|| pratyekabuddhavinayAt praNidhAnena tena ca | gatAsmin janmani saiva saprajJazAriputratAm ||11|| sa eSa zAriputro’dya bhikSustIkSNatarAgradhI: | kalyANapAtratAM yAta: kalpavallI hi sanmate: ||12|| vAkyaM bhagavata: zrutvA papracchurbhikSava: puna: | kasmAnnATyakule jAta: zAriputro narAdhame ||13|| tatastAn bhagavAnUce pUrvasminneSa janmani | abhUnmahAmatirnAma rAjaputra: satAM mata: ||14|| @135 zrImato’pi matistasya pravrajyAyAmajAyata | paripAkaprasannAnAM kAluSyAya na saMpada: ||15|| pravrajyA rAjaputrANAM yUnAM naiva kulocitA | ityuktvA janaka: prItyA taM yatnena nyavArayat ||16|| kadAcit kuJjarArUDha: sa vrajan janavartmani | dRSTvA daridraM sthaviraM kAruNyAdidamabravIt ||17|| adhanyA dhanino loke bandhubandhanayantritA: | pravrajyAM nApnuvantyeva tvaM tu kena nivArita: ||18|| sa nyavedayanme draridrasya na pAtraM na ca cIvaram | dhanopakaraNAnyeva zamopakaraNAnyapi ||19|| rAjasUnuriti zrutvA gatvA munitapovanam | pravrajyAM kArayitvAsya pradadau pAtracIvaram ||20|| so’cireNaiva kAlena yAta: pratyekabuddhatAm | rAjaputraM samabhyetya divyAmRddhimadarzayat ||21|| tasya prabhAvamAlokya sa pradadhyau nRpAtmaja: | aho mahodayatvAnme pravrajyA durlabhAbhavat ||22|| dAridryAdavivekAcca nIcAnAmapi durlabhA | jAyeyamadhame kule tasmAdasmi vivekAn ||23|| sa eva zAriputro’yaM jJAtastatpraNidhAnata: | pravrajito bhagavatA kAzyapenAnyajanmani ||24|| tenAyaM niyamapraNayavinayI samyakprasAdodayA- dAdiSTa: kuzalAya satyanidhinA prajJAvatAmagraNI: | kAle zAkyamunerbhaviSyatti mata: ziSyatvayogAdvaraM maudgalyAyana eSa cAtra kathita: saMvinmayAnAM vada: ||25|| anyajanmani daridra: kArmika: kenacidapi dayayA maharSiNA | dattapAtracIvaro’bhavaddarzitarddhirAsIdatulaprabhAvavAn ||26|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zAriputrapravrajyAvadAnaM nAmASTAdaza: pallava: || @136 19. zroNakoTikarNAvadAnam | sa ko’pi puNyAtizayodayasya vara: prabhAva: paramAkSayo ya: | pratyakSalakSya: zubhapakSasAkSI janmAntare lakSaNatAmupaiti ||1|| ramye purA bhagavati zrAvastyAM jetakAnane | anAthapiNDadArAme vihAriNi tathAgate ||2|| babhUva vAsavagrAme balasenAbhidho gRhI | pUritAza: phalabharaizchAyAtarurivArthinAm ||3|| jAyAyAM jayasenAyAM kAle kamalalocana: | ajAyata sutastasya puNyairmUrta ivotsava: ||4|| sahajA ratnadIpArcirabhUtkarNasya karNikA | nAbhUnmUlyatulA yasya hemakoTizatairapi ||5|| zravaNAnakSatrajAto’sau ratnakoTyarhakarNika: | sa zroNakoTikarNAkhya: kumAro’bhUdguNocita: ||6|| sa nirmalaruci: kAnta: kalAbhi: paripUrita: | amandAnandaniSyandI na kasyendurivAbhavat ||7|| sa{1. ##Reading of lines suggested by M. M.H. SastrI# : jananI sAzrunayanAM paraM paruSayA girA | priyaMvado’pi nirbhartsya viSavarSIva candramA: || sa yuvA vAryamANo’pi pitrA dhanadasaMpadA | mahAsArthena ratnArthI dUradvIpAntaraM yayau ||} yuvA vAryamANo’pi pitrA dhanadasaMpadA | jananI sAzrunayanA paraM paruSayA girA ||8|| priyaMvado’pi nirbhartsyo viSavarSIva candramA: | mahAsArthena ratnArthI dUradvIpAntaraM yayau ||9|| makarAkaramuttIrya vrajatastasya nirjane | karmormiviplavenAbhUt svasArthaviraha: pathi ||10|| sArtho’pi tamanAsAdya vinivRtta: zucA zanai: | svadezamarjitakleza: praviveza vizRGkhala: ||11|| @137 so’pi taptamaruzreNIlakSaNAM dakSiNAM dizam | zrAnta: prazAntavizrAntirvApigAhaM vyagAhata ||12|| so’cintayadaho vitte prativittArjanodyama: | mamAyamanayenaiva jAtakleza: phalodaya: ||13|| aho dhanArjanAveza: saMtoSavirahAnnRNAm | sarvApavAdasaMvAdo nindyAnAM vipadAM padam ||14|| hemAcale’pi saMprApte na paryAptirdhanArjane | saMsAre vAsanAbhyAsadveSamoha: zarIriNAm ||15|| pRthuprayAsavirasA dIpitA zrIrivAyatA | tRSNAM tanoti nitarAmiyaM marumahItale ||16|| aho vata kuraGgANAM tRSNAndhAnAM pade pade | mamApi janayantyeva mohaM marumarIcikA: ||17|| iyaM tRSNA zramazcAyamimA nirudakA bhuva: | kiM karomi kva gacchAmi pazyAmi jvalitA diza: ||18|| iti saMcintya sa zanai: prasarpan salilAzayA | AyAsamiva sAkAraM dadarza puramAyasam ||19|| ghoraM dvAri sthitaM tatra saMtrAsasyeva sodaram | dadarza puruSaM kAlakarAlaM raktalocanam ||20|| sa tena pRSTa: pAnIyaM yadA novAca kiMcan | tadA svayaM praviSTena pretaloko vilokita: ||21|| dagdhakASThopamAn dhUlimalaliptAnnirambarAn | zuSkAsthisnAyuzeSAGgAn pretAn dRSTvA sa vivyathe ||22|| tairyAcita: sa pAnIyaM pAnIyavirahArdita: | parityajya nijAmArtimabhUttaddu:khadu:khita: ||23|| tIvratRSNAturAnUce sa tAnArtapralApina: | mamAsmin marukAntAre niSkRpasya kuta: paya: ||24|| kRcchre’smin du:sahe nyastA: ke yUyaM kena karmaNA | yuSmadaprakriyAbandhazcAta: kRcchrazcarAmyaham ||25|| nidrA ni:zalyakalpasya sukhasikteva tasya yA | nArtAnna pazyati dRSTvA teSAM klezakSaye kSamA ||26|| @138 te tamUcurviruddhena karmaNA mohasaMcayAt | anivartya vayaM martyA: kSiptA vyasanasaMkaTe ||27|| adhikSepAt kSepakSapitaparadhairyairmadabharA- danAryairmAnavyasanerSyAbhiravAryavyatikarai: | kRtAsmAbhirnityaM sujanahRdaye nirdayatayA vacobhirnArAcairviSaparicitai: zalyakalanA ||28|| dAnaM na dattaM hRtameva vittaM hiMsAnimittIkRtameva cittam | asmAbhiraGgairvihitA vikArA: parasya dArApahRtiprakArA: ||29|| te vayaM kuhakAsaktA dakSA: kSudreSu karmasu | prayAtA: pretanagare ghore’smin klezapAtratAm ||30|| iti teSAM vaca: zrutvA so’nyatra ca tathAvidhAn | pretAn dRSTvAnabhipretAn karuNAkRlito’bhavat ||31|| nirgamya durgamAt tasmAt purAtpuNyabalena sa: | vimalaM zItalacchAyamAsasAda vanAntaram ||32|| atha dUrAdhvasaMtapta: parizrAnta: zanai: zanai: | nipapAtAcalAdandhastRSNArta iva bhAskara: ||33|| dine puNya iva kSINe ni:zeSAzAprakAzake | saMmohamalinaM loke tama: pApamivodyayau ||34|| kSINabhRGgavihaGgAnAM nalinInAM prasaGginI | vikAsasaMpadA mudrA nidreva samajAyata ||35|| kAruNyAdiva zItAMzurjyotsnAmRtazalAkayA | sphAratAraM jagannetraM cakre vitimiraM tata: ||36|| kSayodayaparAvRttirdarzitAnekavibhrama: | saMsAradinayAminyorjahAseva sudhAkara: ||37|| netrAnandasudhAvarSe sukhasparze nizAkare | digvadhUvadanAdarze harSe mUrta ivodite ||38|| zroNakoTirdadarzAgre vimAnamAnanadyutim | kautukAdanyarUpeNadbhu svargAvamivAgatam ||39|| @139 tasminnapazyatsamadAzcatasrastridazAGganA: | dizazcandrodayAnandavihArAyeva saMgatA: ||40|| tAsAM madhye varAkAraM ramamANaM vyalokayat | taruNapremasaMbhAramiva sAkAratAM gata: ||41|| ratnamaNDalakeyUrakirITikacirAMzubhi: | AlikhantamivAzcaryamamaryAdaM dizAM mukhe ||42|| tasya tAmadbhutAM dRSTvA saMbhogasukhasaMpadam | mene sa sukRtAkhyasya taro: sphItAM phalazriyam ||43|| prItyA tena kRtAtithya: svAdupAnAzanAdibhi: | tAM zroNakoTikarNo’tha ninAya rajanIM sukham ||44|| tArAkusumavAtAliprabhA prabhAtikI tata: | anityateva zazinazcakre lakSmIparikSayam ||45|| kSayaM kSapAyAM yAtAyAM bhAnau bhuvanacakSuSi | udite sarvabhUtAnAM sukhadu:khaikasAkSiNi ||46|| vimAnaM suranAryazca kSaNAdadRzyatAM yayu: | vinaSTavadanacchAya: puruSazcApatatkSitau ||47|| tatastasyApatat pRSThe zunAM saMgho’tibhISaNa: | trailokyazApapApottha: klezarAzirivAkhila: ||48|| sa tairgrIvAmukhArabdhamAMsagrAsAgrakarSaNai: | AkrandirudhirakSIrairbhakSyamANa: kSayaM yayau ||49|| dinAnte punarAyAntaM tadvimAnamapazyata | catasro’psarasastAzca puruSa: sa ca kAntimAn ||50|| taM zroNakoTikarNo’tha papracchAtyantavismita: | sakhe kimetadAzcaryaM dRzyate kathyatAmiti ||51|| sa tena pRSTa: provAca vayasya zrUyatAmidam | tvAM zroNakoTikarNAkhyaM jAnAmi sukRtocitam ||52|| abhavaM vAsavagrAme duSkRtI pazupAlaka: | pazUnAM mAMsamutkRtya vikrItaM satataM mayA ||53|| piNDapAtAya saMprApto mAmArya: karuNAnidhi: | kAtyAyanAkhya: provAca viramAsmAt kukarmaNa: ||54|| hiMsAmayo hyayaM klezo du:saha: sAhasaiSiNAm | svazarIre patatyeva chinnAmUla iva druma: ||55|| @140 ityahaM vAryamANa’pi tenAnArya: kRpAtmanA yadA na virata: pApAt tadA sa prAha mAM puna: ||56|| divA tvaM kuruSe hiMsA sarvathA yadi nirdaya: | rAtrau zIlasamAdAnaM gRhANa samayAnmama ||57|| ityuktvA tena yatnena sarvasattvahitaiSiNA | dattA zIlasamAdAnamayI puNyamatirmama ||58|| kAlena kAlavazaga: prApta: so’hamimAM dazAm | taptAGgArasudhAvarSairiva kIrNo divAnizam ||59|| rAtrau zIlasamAdAnaphalaM hiMsAphalaM dine | caryA matpuNyapApAbhyAM patita: sukhadu:khayo: ||60|| tasya me kuru kAruNyaM sakhe kaluSakAriNa: | gatvA svadezaM matputraM brUhi madvacasA raha: ||61|| asti me gRhakoTAnte nikhAtaM hemabhAjanam | taduddhRtya parityaktapApavRtti vidhIyatAm ||62|| AryakAtyAyano nityaM piNDapAtena pUjyatAm | ityuktastena vinayAt tathetyuktvA jagAma sa: ||63|| sa dadarza vrajan divyavimAnamaparaM puna: | ratnapadmalatAkAntaM dvitIyamiva nandanam ||64|| tasmin sAGgamivAnaGgaM saMgataM divyayoSitA | apazyadvAsarArambhe puruSaM ratnabhUSitam ||65|| tena prItyupacAreNa kRtAtithyastathaiva sa: | dinaM ninAya dIrghaM ca klezamadhye sudhAmayam ||66|| atha vyomavimAnAgrAt patite padminIpatau | apUryata jagad ghorairdu:khairiva tamobharai: ||67|| tata: kSapApatirjyotsnAM vamanneva kSapAjaDa: || zanakai: pANDurogIva gauradyutiradRzyata ||68|| sukumAre dinAloke rAtrau rAkSasayoSitA | bhakSite’lakSyata zazI kapAladalasaMnnibha: ||69|| vyApte candrikayA loke kAlacandanacarcayA | vimAnamagamat kvApi sA ca svargamRgekSaNA ||70|| @141 vimAnapatita: so’pi puruSa: sarvarUpayA | zanai: saptabhirAvartai: zatapadyA viveSTita: ||71|| sA tasya mUrdhni vivaraM kRtvA mastiSkazoNitam | AsvAdayantI zanakaizcakAra zuSiraM zira: ||72|| athAruNakaracchanne socchvAsavadane dine | bIbhatsadarzanaklezAdiva mIlitatArake ||73|| prAdurAsan punardivyavimAnaM sA ca kAminI | yuvA sa cAdbhutatanurdivyAbharaNabhUSita: ||74|| pRSTo’tivismayAt tena svavRttAntaM jagAda sa: | dvijo’haM vAsavagrAmanivAsI manasAbhidha: ||75|| taruNI prAtivezyasya patnI malayamaJjarI | abhUnmama bhujaGgasya svairiNI vallabhA bhRzam ||76|| paradAraratergrAme vyagrA me kSamate mati: | nimagnA viSayagrAme samagrA me kSayaM gatA ||77|| AryakAtyAyana: pApaM jJAtvA mAM cauryakAmukam | dayAvidheya: kAruNyAt provAca vijane zanai: ||78|| parAGganAGgasaMsargaprItyA rUparate: kSibam (?) | anaGgAgnau patannAzaM pataGga iva mA gama: ||79|| aho AsaktaraktAnAM saMpatanapramAdinAm | kAminAM hiMsakAnAM ca paradArAdara: param ||80|| pRthu pravepathu(?) svApazramavihvalAnAM gRdhrAGganAmukhanikhAtanakhakSatAnAm | saMmohane paravadhUvihitaspRhANAM romAJcakAriNi paraM narake ca kAma: ||81|| tasmAdasmAnnivartasva vatsa kutsitakarmaNa: | jAyate pAtakaM sparze zunAmevAzucau rati: ||82|| ityahaM kRpayA tena niSiddho’pyavizuddhadhI: | aniruddhena rAgeNa baddhastAmeva nAtyajam ||83|| vijJAya mAmavirataM tata: kAtyAyano dadau | mahyaM zIlasamAdAnaM dinacaryAhitodyata: ||84|| dinazIlasamAdAnAt parastrIgamanAnnizi | iyaM me puNyapApotthA sukhadu:khamayI sthiti: ||85|| @142 gatena vAsavagrAmaM vAcya: putro mama tvayA | suvargamagnizAlAyAmasti gUDhaM dhRtaM mayA ||86|| vRtti: kAryA taduddhRtya pUjya: kAtyAyanazca sa: | praNayAditi tenokta: zroNakoTiryayau tata: ||87|| so’pazyaddivyalalanAmagre maNivimAnagAm | lakSmIM lAvaNyadugdhAbdheranAyAsodgatAmiva ||88|| tasya vimAnapAdeSu caturSu snAyusaMyutam | sa dadarzAtidurdarza baddhaM pretacatuSTayam ||89|| sApi taM pratyabhijJAya saMbhASya snigdhayA girA | surocitaM dadau tasmai rasavat pAnabhojanam ||90|| bhuJjAnasaMjJayA dUrAt pretairdainyena yAcita: | sa dadau kRpayA tebhya: kAkebhya iva piNDikA: ||91|| piNDo busatvamekasya prayAto’nyasya lohatAm | svamAMsatvaM tRtIyasya caturthasya prapUyatAm ||92|| vilokya tatkRpAviSTa: sa teSAM kaSTaceSTayA | papraccha tanmukhacchAyAM vicchAyIkRtapaGkajAm ||93|| pRSTA tadadbhutaM tena uvAca sA mRgekSaNA | na zroNakoTikarNaiSAM dattaM bhavati tRptaye ||94|| brAhmaNasyAsya bhAryAhaM pUrvapAdAvalambina: | nandanAmna: sunandAkhyA vAsavagrAmavAsina: ||95|| dvitIyapAdasaMsakta: putro me niSThurAbhidha: | pazcAtpAdAvalambinyau dAsI ceyaM snuSA ca me ||96|| nakSatrayogapUjAyAM purA sajjIkRte mayA | bhaikSyopahAre me gehamAryakAtyAyano’vizat ||97|| mayA cittaprasAdinyA piNDapAtena so’rcita: | kurvanneva yayau kAntyA vaimalyAnugrahaM dizAm ||98|| tata: snAtvA samAyAtastUrNaM patirayaM mama | tatpiNDapAtamAkarNya pramodAya mayoditam ||99|| kopAduvAca mAM kasmAd vizikha: zramaNa: zaTha: | apUjiteSu pUjyeSu busArha: pUjisastvayA ||100|| @143 iti mohAdanenokte putro’pyeSa jagAda mAm | pAke pUrvAzanAyogya: sa kiM nAznAtyayoguDAn ||101|| iyaM snuSA me satataM pUrvabhakSyAvabhoginA | mayokte zapathaM cakre svamAMsAdanavAdinI ||102|| iyaM dAsI ca bhaikSyANAM cauryAttadvyayakAriNI | AkSiptA cAkarot satyaM pUyazoNitavAdinI ||103|| tatra te pretatAM yAtA: svavAkyasadRzAzanA: | ahaM tvAryaprasAdena divyabhogopabhoginI ||104|| tvayA svadezamAptena vaktavyA duhitA mama | santi hemanidhAnAni gRhe catvAri te pitu: ||105|| tAnyuddhRtya yathAyogaM bhajasva svajanisthitim | pUjanIya: piturbhrAtA nAmnA kAtyAyana: sadA ||106|| sa: zroNakoTikarNastvaM gaccha dezaM tyaja zramam | varSA dvAdaza saMpUrNA: svagRhAnnirgatasya te ||107|| ityuktvA taM samAdizya tasya pretacatuSTayam | suptasyaiva muhUrtena svadezAptimakArayat ||108|| utthita: so’pi sahasA svadezodyAnakAnanAt | viyogazokAtpitarau zuzrAvAndhyamupAgatau ||109|| bhikSudvijAtithigaNe pUjyamAne surAlaye | svakaM pitRgRhaM dRSTvA paraM vismayamAyayau ||110|| nizcitya sarvaM bhAvAnAM kSaNikatvAdanityatAm | sneharAgaM samutsRjya tatrastha: samacintayat ||111|| aho saMmohanidreyaM nirantato divAnizam | svapnamAyAvilasitai: karotyadbhutavibhramam ||112|| janmavartmapradA mAtA pitA bIjavapatkhaga: | pAnthapUjAsanaM kAya: ko’yaM niyamasaMgama: ||113|| zriya: saMsArAbhrabhramaparicitA: kAJcanarucA AzA dig (?) nirbandhAstaDita iva nirlepacapalA: | vapu: sarvApAyai: kSayabhayanikAyai: parigataM jarArogodvegaistadapi na virAgastanubhRtAm ||114|| @144 zriye svastisamAptaye svajanasyAyamaJjali: | dAkSiNyai: kSamataM strISu pravrajyaiva priyA mama ||115|| iti dhyAtvA sa pitarau samAzvAsyAptalocanau | buddhau dharmapathe zuddhe zamadhAmni nyavezayat ||116|| sArthabhraSTazcirAyAta: kRzo’pi svajanasya ca | aluptasattvavibhavAnna kRpAspadatAM yayau ||117|| anukampasva yadyetaM saMsAraklezavihvalam | sata: kasyAnukampyAste saMpatsaMparkanispRhA: ||118|| pazupAlakaviprastrIsaMdezAdi yathoditam | nigadya tebhya: kanakaprAptipratyayalakSaNam ||119|| zAnta: kAtyAyanaM prApya pravrajyAM sa samAdade | mugdhAnAM yadviSAdAya tatprasAdAya dhImatAm ||120|| sa samAsAdya vizadaM srota:prAptiphalaM tata: | sakRdAgAmyanAgAmiphalamarhatphalaM tathA ||121|| traidhAtuko vItarAga: samaloSTAzmakAJcana: | AkAzapANitulyo’bhUdasicandanayo: sama: ||122|| zrAvastyAM veNugahane jinaM jetavane sthitam | bhagavantaM yayau draSTuM so’tha kAtyAyanAjJayA ||123|| praNipAtakRtAtithya: prItyA bhagavatA svayam | sa zroNakoTikarNo’tha babhASe harSanirbhara: ||124|| bhagavAn dharmakAyena dRSTo’yaM zrotravartmani | adhunA rUpakAyena puNyairAlokito mayA ||125|| analpasukRtaprApyamidaM taddarzanAmRtam | pItvA na tRptimAyAnti vaJcitA eva te param ||126|| aspRhasyApi te mUrti: kurute kasya na spRhAm | nirlepasyApi te dRSTiraho harSeNa limpati ||127|| tvatkathA tvadanudhyAnaM tvatprAptistvanniSevaNam | etA: kuzalamUlAnAM sphItA: phalasamRddhaya: ||128|| itiM zrutvA bhagavatA prasAdenAbhinandita: | tadAdiSTaM zamArAmaM sa vihAramavAptavAn ||129|| @145 tasyAspadaM samabhyetya praNayAdbhagavAnapi | zrutvAsya madhuraM dharmaM svAdhyAyaM prazazaMsa sa: ||130|| tAM zroNikoTikarNasya dRSTvA prazamasaMpadam | bhikSubhirbhagavAn pRSTa: pUrvavRttamabhASata ||131|| vArANasyAM purA samyaksaMbuddhe kAzyapAbhidhe | nirvANadhAtau ni:zeSakAryatvAt parinirvRte ||132|| kRkinAmanRpazcaityaM tasya ratnairakArayat | svayaM tatpuNyasaMbhAraM svargaM vaktumivodgatam ||133|| zIrNasthApitasaMskAre tasmin saMjJAdhRtaM dhanam | tatputra: prAptarAjyo’tha na dadau lobhamohita: ||134|| athottarApathAyAta: sArthavAho’rthadAbhidha: | pradadau pRthivImUlyaM tatkRte karNabhUSaNam ||135|| kAlAntaropagato’pi datvA cAnyaddhanaM mahat | praNidhAnaM sa kRtavAn bhUyAsaM puNyavAniti ||136|| sa zroNakoTikarNo’yaM puNyai: prAptapadaM mahat | tadvidhenaiva saMyAta: karNabhUSaNalakSaNa: ||137|| prasthAnasamaye mAtA zrAvitA paruSaM vaca: | yasmAdanena tenAsya babhUvAsya zramo mahAn ||138|| madhyeSu mahata: zuklaguNasatkarmavAsasa: | kRSNakarmalavAMzo’pi sphuTa evAvadhAryate ||139|| sukRtasaciva: sattvotsAha: pravAsasakhI dhRti: viSamataraNe vIryaM seturvipadyadhikA kRpA | zamaparicitA paryante ca prasAdamayI mati: pariNatiriyaM puNyaprApte: sphuratphalazAlinI ||140|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zroNakoTikarNAvadAnaM nAmonaviMzatitama: pallava: || @146 20. AmrapAlyavadAnam | dvijihvasaGge kathamasti vRtti- ranekamukhye kathamasti saukhyam | karmAntabandhe’sti kathaM svazakti: prajJAprakarSe kathamastyapAya: ||1|| mithilAyAM videheSu jalasattvAbhidho nRpa: | abhUd bhujabhujaGgasya vizrAntapRthivIbhara: ||2|| khaNDo nAma mahAmAtyastasyAkhaNDalasaMpada: | babhUvAzeSaSADguNyaparijJAnabRhaspati: ||3|| nItijJagauravAttasya nRpe vyaktaM nalokini | sadAbhavanmukhaprekSI sarva: kAryavazAjjana: ||4|| gatAnugatikatvena pravAhapraNayI bhara: | vardhate vAryamANasya svajanasya jalasya ca ||5|| sarvaM tanmayamAlokya janaM mAtsaryamUrcchitA: | mantriNa: saMhatAstasya vinipAtamacintayan ||6|| te pravizyAzramaM rAjJastAM tasya prabhaviSNutAm | muhu: zaGkAspadaM kRtvA zazaMsurbhedakovidA: ||7|| tadgirA zaGkito rAjA tasya vaimukhyamAyayau | abalAbAlabhUpAlA varNanapratyayA: param ||8|| azaGkyAdapi zaGkante zaGkAdoSe’pyazaGkitA: | avizeSajJacapalA bhUpAlA: kAkazaGkina: ||9|| prabhorviraktiliGgAni vilokyAmAnyapuMgava: | svasutau gopasiMhAkhyau sazaGka: svairamabravIt ||10|| dhUrtairme vItavizvAsa: pizunairnRpati: kRta: | pratyayaM naiti hRdaye vidAryApi pradarzite ||11|| virakta: sthagitAlApadarzanazravaNa: prabhu: | zepha iva vRddhasya yAta: zithilatAM mama ||12|| pizunodbhUtabhedasya premNa: saMdhirna vidyate | na maNi: zliSyati puna: pASANazakalIkRta: ||13|| dvijihvakuTilAkrAnta: prabhuzcandanapAdapa: | na yAtyarthakriyAkArI guNavAnapi sevyatAm ||14|| @147 kathaM nRpanidhAnArthI kuzalaM bhajate nara: | ghoradveSaviSAviSTadvijihvAghAtavihvala: ||15|| tasmAdvrajAma: saMtyajya dveSadoSeNa bhUpate: | zaGkAzalyamaye vRtte me’smin deze sthitena kim ||16|| dakSA rakSAkSamA: zUrA: prabhUtArthA: susaMhatA: | santa santi vizAlAyAM vAsastatra mamepsita: ||17|| iti bruvANa: putrAbhyAM tathetyukta: sa sAnuga: | udyAnagatimAnena prayayau saparicchada: ||18|| prayANaM nRpatirjJAtvA nivartanasamudyata: | yatnenApi na taM prApa notsRSTaM labhyate puna: ||19|| mUrkhA: satsu kRtAvajJA vimuhyante kSaNena tai: | yAti teSAM tu sarvatra ko’pi nArthI kRtArthatAm ||20|| dhImAnamAtya: prApto’tha kRSTo vaizAlikairguNai: | pUjita: praNayAcArai: saMghamukhye pade sthita: ||21|| tadbuddhivibhavAptazrI: so’tha tatpramukho gaNa: | kadAcidanayAllebhe na parAbhavapAtratAm ||22|| atha kAlena siMhasya mantrisUno: kanIyasa: | ajAyata sutA kAntA cailA nAma guNocitA ||23|| dvitIyA copacailAkhyA sutA jAtAsya sundarI | janmanyeva tayo: prAha nimittajJo vicakSaNa: ||24|| cailAyAstanayo bhAvI pitRhantA mahIpati: | guNavAnupacailAyA: pUrNalakSaNavAniti ||25|| jyeSTho mantrisuta: zauryAdgopa: prauDhamadoddhata: | udyAnamardanakSepairgaNAnAM dveSyatAM yayau ||26|| tatpiturgauravAttasmai sAnujAya vimanyava: | vizAlazAlatAmante jIrNodyAnadvayaM dadu: ||27|| sugatapratimAM cakre tatraika: sukRtocitAm | vihAraM vaibhavodAraM bhuvanAbharaNaM para: ||28|| atha pitrA balotsikta: suta: pratyantamaNDale | gaNakopabhayAdgopa: karmAntopArjane dhRta: ||29|| kAlena tridivaM yAte tasmin mantrivare gaNai: | kanIyasastu sAdhutvAt siMhastasya pade dhRta: ||30|| @148 gopa: piturasaMprApya padaM gaNavimAnita: | taddezavAsavirasa: parihAramacintayat ||31|| vAstavyaM kaNTakAkIrNe vyAghrAghrAte varaM vane | anekasvAmisaMbhinnajane na tu vizRGkhale ||32|| nAnAmatakriyAlApa: kathamArAdhyate gaNa: | samIhitaM yadekasya tadanyasmai na rocate ||33|| itimAnI sa saMcintya gatvA rAjagRhaM puram | bimbisAraM narapatiM guNazriyamazizriyat ||34|| sa tena mAnita: prItyA tasya vizrambhabhUrabhUt | cirarucyeva tatkAlamAbhAti guNasaMgati: ||35|| rAjJo’tha bimbisArasya vallabhA paJcatAM yayau | tadviyogAgnisaMtaptaM taM vicintya sa buddhimAn ||36|| upacailAM sutAM bhrAtustadvivAhocitAM vadhUm | gUDhacArI tadAdezAt vaizAlakapurIM yayau ||37|| kanyA gaNopabhogyaiva na kasmaicitpradIyate | iti vaizAlikai: pUrvaM svadeze niyama: kRta: ||38|| tatpure dvArarakSAyai yakSasthAnAvalambinI | parapraveze kurute zabdaM ghaNTI paTIyasI ||39|| sa pravizya tato bhrAturgUDhamudyAnacAriNIm | upacailAM samAhartuM gatazcailAmavAptavAn ||40|| yAtastaM rathamAruhya ghaNTAzabdAdabhidrutam | sa hatvA vIrapuruSAnavApa nRpate: puram ||41|| tamUce devakanyeyaM prAptA vimanasAtmanA | pitRhantA suto hyasyA nimittajJena sUcita: ||42|| tasmAdeSA narapatermahiSI na tavocitA | tvayi jIvati jIvanti prajAnAM sarvasaMpada: ||43|| ityuktastena tAM dRSTvA tyaktuM naiva zazAka sa: | niruddha: karmaNA hyeva tanmukhAlekhyalekhayA ||44|| so’vadat kva kadA dRSTa: putreNa nihata: pitA | svayaM mayAbhiSektavya: suto yadi bhaviSyati ||45|| ityuktvA nRpati: kanyAM pariNIyAbhavatsukhI | kRtakarmorminirmANe prabhavanti na buddhaya: ||46|| @149 bhoginastasya kAlena tasyAM sUnurajAyata | jyotiSkacarite yasya vRttamuktaM pitudruha: ||47|| tapovanamRgAdhAnamRgayAvyasane vane | evaMvidho hyabhUtasya munizApa: sutAkRti: ||48|| atrAntare mahAnnAma vaizAlikagaNAgraNI: | kanyAmAmravanAtprApa kadalIskandhanirgatAm ||49|| sA tasya bhavane kAntA vardhamAnA zanai: zanai: | vidadhe vipulAM prItiM dAnacintAM ca cetasi ||50|| praNayAdAmrapAlIti bandhubhi: sA kRtAbhidhA | sUnuhInamiva tyaktvA bAlyaM yauvanamAdade ||51|| tadvivAhodyatasyAtha na sehe tatpiturgaNa: | gaNopabhogyA kanyeti samayasya vyatikramam ||52|| pitaraM du:khasaMtaptaM sametyAtha jagAda sA | bhavAmi gaNabhogyaiva kiM tveSa samayo yadi ||53|| ekasyopari nAnyasya praveza: svapade sthiti: | paNa: kArSApaNazatai: paJcabhi: pratyahaM mama ||54|| saptAhenaiva vicaya: kAryo vezmani nAnyadA | ityasmin samaye vadhya: sarvazcaiva vyatikramo ||55|| iti tatsamayaM jJAtvA tatpiturvacasA gaNa: | akarod bADhamityuktvA dRDhanizcayamAdarAt ||56|| tata: saratnabhavane varAbharaNabhUSite | hemaharmyasamArUDhA dideza dinacandrikAm ||57|| tata: paNIkRta: kAmI yo yastAM samupAyayau | tasya tasyAbhavat tasyA: prabhAveNaujasa: kSaya: ||58|| draSTumeva na zekuste kiM puna: spraSTumAkulA: | bhujaGgabhogasaMruddhAM tAM candanalatAmiva ||59|| tata: sA sundarI bheje yauvanasyApi yauvanam | guruNA stanabhAreNa madhyabhaGgabhayapradam ||60|| smaraNasaMbhogarahitaM tattasyA rUpamadbhutam | zvabhrahemalatApuSpamiva niSphalatAM yayau ||61|| @150 kautukAzAvinodAya nAnAdezAntarAgatai: | akAri citrakArairbhUpAlapratikRtirgRhe ||62|| vidhAya citralikhitAn sA krameNa narezvarAn | dadarza bimbasArasya rUpaM ratipateriva ||63|| tamAlokyaiva sahasA samudbhUtamanobhavA | sa yena likhitastatra taM papraccha kutUhalAt ||64|| ko’yaM sakhe prItilatAmAdhavo vasudhApati: | prINAti locane yasya sudhAparicitA ruci: ||65|| dhanyA kA nAma bhUbharturasya praNayabhAginI | lakSyaM saubhAgyajaM garvamurvazyA: saMhRtaM yathA ||66|| iti pRSTastayA svairaM tAmUce citrakovida: | bhUpatirbimbasAro’yaM sAraM sukRtasaMpadAm ||67|| zauryarUpatulArohe devA: ke nAkanAyakA: | zaGke karoti naivAsya manmatho vA manoratham ||68|| ityukte tena sA tasthau bhUpAlanyastalocanA | sahasaivAbhilASeNa navInAbhimukhIkRtA ||69|| atrAntare bimbisAra: svairavezmani nirjane | kathAnte gopamavadat kiMcitsmitasitAdhara: ||70|| zrUyatAM yanmama sakhe kiMcinmanasi vartate | niryantramitrasvacchandavAda: ko’pi sudhArasa: ||71|| vaizAlikairvarArohA gaNai: sAdhAraNIkRtA | rambhorU: zrUyate kAntA rambhAgarbhasamudbhavA ||72|| tatprabhAvavinaSTAzaistejasvipraNayocitA | sA tairna dUSitAdyApi mAtaGgairiva padminI ||73|| zravaNAdeva sAnandamaparyuSitakautukam | na karoti mana: kasya tatstrIratnamayonijam ||74|| abhilASi manastasyAM jAtaM me saha cakSuSA | tadguNazrutidhanyAya zrotrAya spRhayAmyaham ||75|| ityukte bhUmipatinA gopastaM pratyabhASata | bhujaGgagaNasaMruddha: sa rAjan mAnmatho nidhi: ||76|| @151 atyalpaskhalitaM prApya du:sahApAtadurgama: | eSa te viSama: panthA darzito viSameSuNA ||77|| labhate sA na nirgantuM na yuktaM gamanaM ca te | kimasmin viratopAye vadAmyubhayasaMzaye ||78|| ityuktastena nRpatirnotkaNThAgrAhamatyajat | vidvAMso’pyucitAM nItiM na smaranti smarAturA: ||79|| vaizAlikapurIM yAto gopena sahito’tha sa: | pravivezAnyavezena mandiraM hariNIdRza: ||80|| sA citradarzanenaiva dRSTvA paricitaM dRzo: | naranAthaM savailakSyalakSaNaM kSitimaikSata ||81|| lajjAniruttare tasyA: kampavyatikare param | raNantI rasanA cakre svAgataM nRpateriva ||82|| vilokya dhanyatAmAnI tatra citre nijaM vapu: | tAM lAvaNyanadIM rAjA nayanAJjalinA papau ||83|| lajjAvezena sundaryAmAbhijAtyena bhUpatau | Abaddhamaunayo: kSipraM gopastAM sasmito’vadat ||84|| ayaM te citralikhitAkAradhyAnAvadhAnata: | vyaktaM bhaktivizeSeNa deva: pratyakSatAM gata: ||85|| tvayAyaM likhitazcitre tvamanena tu cetasi | na jAne yuvayo: ko nu prayAta: premadUtatAm ||86|| ityAdibhi: kathAbandhai: paripUrNapramodayo: | yadyadeva smarAdiSTaM tattadAsvAdatAM gatam ||87|| ghaNTAravAkule loke rAjA pracchannakAmuka: | saptarAtramanAlokye tasthau tadbhavane raha: ||88|| lateva puSpitA kAle tasmAdgarbhamavApya sA | cakre viditavRttAntaM taM lajjAvanatA zanai: ||89|| Asanne vezmavicaye datvAsmai nRpatiryayau | bhAviputraparijJAnapratyayAdaGgulIyakam ||90|| yAte bhAsvadvapuSi nRpatau saMmate locanAnAM sadya: prodyadvirahatimirAkrAntimIlanmukhAbjA | sAbhUtsAyaMtanatanutarApAravAtAbhibhUtA zokocchvAsavyatikaravatI hAsahInA nizeva ||91|| @152 kapolaM pANipadmena saMkalpena mahIpatim | navaM tAnavamaGgena vahantI nimimIla sA ||92|| tata: kAlena kalyANI pratibimbopamaM pitu: | ajIjanatsA tanayaM vinayaM sAdhudhIriva ||93|| vardhamAne zanaistasmin kAle bimba ivaindave | bimbisArasya putro’yamiti lokeSu paprathe ||94|| apavAdaparaistaistaM pratyanucitairyadA | bAdhante zizava: krIDAprasaGge’marSasaMyatA: ||95|| tata: sA preSayAmAsa putraM vidyArjanocitam | vaNiksArthena mahatA sAGgulIyaM pitu: padam ||96|| bimbisAro’pi saMprAtya sadRzAkAramAtmajam | harSadRpta: pariSvajya cakre tasya parigraham ||97|| vRttAnte vizrute tasminnAmrapAlyA: sakautukai: | bhikSubhirbhagavAn pRSTastatkathAmavadajjina: ||98|| pure rAjagRhe rAjavallabhodyAnakAnane | babhUva mAlatI nAma pUrvamudyAnapAlikA ||99|| sA kadAcit prasAdArdraM pura: prAptaM yadRcchayA | pratyekabuddhaM rAjarSi cUtapuSpairapUjayat ||100|| ayonijA nRpasyAhaM patnI syAmiti tatra sA | praNidhAnaM purazcakre tasya cittaprasAdinI ||101|| puNyapuSpaphalabhogazAlinI saiva divyatanurAmrapAlikA | ityudAracaritA nizamya te bhikSava: sapadi vismayaM yayu: ||102|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM AmrapAlyavadAnaM nAma viMzatitama: pallava: || @153 21. jetavanapratigrahAvadAnam | dRSTaM muSTiniviSTapAradakaNAkAraM narANAM dhanaM dhanyo’sau yazasA sahAkSayapadaM yadyasya vidyotate | dInAnAthagaNArpaNopakaraNIbhUtaprabhUtazriya: puNyArAmavihAracaitya bhagavadbimbapratiSThAdibhi: ||1|| zrImAn babhUva zrAvastyAM datto nAma gRhAdhipa: | sutastasya sudatto’bhUdAkara: puNyasaMpadAm ||2|| sa bAlya evAlaMkAraM yAcakebhya: sadA dadau | prAgjanmavAsanAbhyAsa: kasya kena nivAryate ||3|| nityamAbharaNatyAgAtparaM pitrA nivArita: | nadIsamuddhRtAnyasmai sadaivAnyAnyadarzayat ||4|| nidhidarzI sa sarvatra pitari tridivaM gate | dInAnAthapradAnena babhUvAnAthapiNDada: ||5|| kRtadAna: sa kAlena putravAn putravatsala: | abhUt putravivAhArthI kanyAnveSaNayatnavAn ||6|| kanyakAM yAcituM kAMcit puraM rAjagRhaM tata: | madhuskandhAbhidhaM dakSaM brAhmaNaM visasarja sa: ||7|| AsAdya magadhAn rAjagRhaM nagarametya sa: | mahAdhanaM gRhapatiM yayAce kanyakAM dvija: ||8|| anAthapiNDado nAma zrAvastyAmasti vizruta: | tatputrAya sujAtAya kanyAM dehItyuvAca sa: ||9|| so’bravIdeSa saMbandha: paramo’smatkulocita: | vaMze’smAkaM tu kanyAnAM zulkamAdIyate mahat ||10|| zataM zataM rathAgryANAM gajAzvAzvatarasya ca | dAsInicayaniSkAnAM dIyatAM yadi zakyate ||11|| ityukte tena taM vipra: sasmita: pratyabhASata | anAthapiNDadagRhe dAsye zulkaM tadalpakam ||12|| brAhmaNenAkhile tasmin kanyAzulke pratizrute | tamAdarAdgRhapatirbhojanAya nyamantrayat ||13|| sa bhuktvA vividhaM tatra bhakSyabhojyamatantrita: | rAtrau visUcikAkrAntazcukroza vipulavyatha: ||14|| @154 ye’nnamaznanti laulyena nizi nidrAsukhApaham | janmakarma kathaM kuryu: paralokasukhAya te ||15|| tatyAjAzucibhItyA taM gRhAtparijano bahi: | AspadaM nairapekSyasya jAtyA dAsajana: zaTha: ||16|| zubhena karmaNA tasya saMprAptastena vartmanA | samaudgalyAyana: zAriputra: kAruNyapezala: ||17|| taM vaMzasya dalAgreNa nirlikhyApi tathA mRdA | prakSAlya dharmamAdizya tau tasya yayatu: zanai: ||18|| so’pi cittaM tayoragre prasAdya tyaktavigraha: | caturmahArAjikeSu deveSu samajAyata ||19|| tatra vizravaNAdezAnmartyaloke niketane | sa cakre zibiradvAre pUjAdhiSThAnasaMnidhim ||20|| lekhavijJAtasaMbandhanizcayo’tha yathoditam | anAthapiNDada: zulkamAdAya svayamAyayau ||21|| sa saMbandhigRhaM prApya dadarzAzcaryakAriNIm | zikharAkArarAjArhabhakSyasaMbhArasaMpadam ||22|| sa vismayAdgRhapatiM papraccha svacchamAnasa: | bhUribhakSyotsava: ko’yamapi rAjA nimantrita: ||23|| sa taM babhASe bhagavAn buddha: saMghaparigraha: | mayA nimantrita: saMghe so’yaM mama mahotsava: ||24|| iti buddhAbhidhAnena jAtaromAJcakaNTaka: | indusyandirivAklinna: sahasaiva babhUva sa: ||25|| aviditaparamArthe kasyacinnAmamAtre sphurati sahajabhAva: ko’pi janmAnubandha: | abhinavaghananAde vyaktaharSAbhilASa: spRzati lalitanRtyodvRttavRttiM mayUra: ||26|| so’vadadvadanAmbhojasaMjAtAbhinavadyuti: | ka eSa bhagavAn buddha: kazca saMgho’bhidhIyate ||27|| iti pRSTo gRhapatistena provAca sasmita: | aho bata na jAnISe zAstAraM bhuvanatraye ||28|| saMsArapAzabhItAnAM zaraNyaM zaraNaiSiNAm | jinaM yastaM na jAnAti sa loke vaJcita: param ||29|| @155 kiM tena mohalInena viphalIkRtajanmanA | ajJAnataraNopAyaM vayo yena vyayIkRtam ||30|| gotamo bhagavAn buddha: zAkyarAjakulodbhava: | saMbudhyAnuttaraM samyaksaMbodhimanagArika: ||31|| pazcAt pravrajitAnAM ca tasyaivAnugrahAtparam || bhikSUNAM gatarAgANAM samUha: saMgha ucyate ||32|| sa eSa buddhapramukha: saMgha: svakuzalaiSiNA | mayA puNyapaNaM prApya praNayena nimantrita: ||33|| iti tadvacanaM zrutvA tatsmRtvAnAthapiNDada: | buddhAlambanabhAvena nizi nidrAM samAyayau ||34|| rajanyA yAmazeSAyAM samAkRSTa ivotsuka: | prabhAtamiti sa jJAtvA puradvAreNa niryayau ||35|| zibikAdvAramAsAdya saMprApta iva devatAm | madhuskandhena nirdiSTaM zreya:panthAnamAptavAn ||36|| bhagavAMstaM tata: prApya sa tRSNArta ivAmRtam | babhUvAnupamAsvAdaM pramodAmodanirvRta: ||37|| taM dRSTvA sAdaraM dUrAt chAyAtarumibAdhvaga: | avApa gatasaMtApa: zrAntiM vizrAntizItalAm ||38|| tasya taddarzanenaiva vimalAbhigataM mana: | saratsamAgameneva ghanadhvAntojjhitaM nabha: ||39|| sa ko’pi puNyazIlAnAmanubhAva: prasAdinAm | bhavanti yatprasAdena nirvighnAzcittavRttaya: ||40|| so’cintayadaho mohavihInasya hi me tathA | anucchedavikAro’yaM jAta: prazamasaMpada: ||41|| vaJcito’smi na yatpUrvaM dRSTo’yaM bhagavAn mayA | nAdhanyAnamiyaM yAti mUrtilocanagocaram ||42|| amRtamadhurodArA dRSTirdyuti: zazipezalA taruNakaruNAyattA vRtti: prasAdamayI mati: | ayamatizayaM pratyAsanna: karoti virAgatAM vigatarajasAM ni:saMsAra: priyo’pi parigraha: ||43|| iti cittaprasAdena cintayannupasRtya sa: | vidadhe tasya sAnanda: pAdapadmAbhivandanam ||44|| @156 bhagavAnapi tatprAptiprasAdAnandalakSaNam | uvAha vadanacchAyaM pUrNakAruNyapUritam ||45|| dRptimAzvAsajananIM kAmaM kAmapi tasya sa: | visasarjojjvalAM janmaraja:zuddhyai sudhAnadIm ||46|| athAsya bhagavAn bhadrAM vidadhe dharmadezanAm | caturNAmAryasatyAnAM pratibhAvavidhAyinIm ||47|| sa zAsanAddhi saMvyastasamastaklezasaMtati: | nijaM janma nivedyAsmai praNatastamabhASata ||48|| atikrAnto’smi bhagavan bhavantaM zaraNaM gata: | vipannavAsanAbhyAsa: saMsAre na rame param ||49|| karotyakuzalaM dUre zubhamAzu prayacchati | sUcayatyucitAcAraM mahatAmavalokanam ||50|| sukhArhaM tvadvihArAya vihAraM paramAdarAt | ratnasArapurodAraM svapuraM kArayAmyaham ||51|| karotu tatra bhagavAn satataM sthityanugraham | dhanairAsevito’smAbhi: saparyAparicaryayA ||52|| ityarthanAM tathetyasya bhagavAn pratyapadyata | praNayiprArthanAbhaGgapragalbhA na hi sAdhava: ||53|| bhagavantamathAmantrya zrAvastIM sa purIM yayau | tadAdiSTena sahita: zAriputreNa bhikSuNA ||54|| tatra jetakumAreNa hiraNyArgheNa bhUyasA | dattaM kAJcanamAdAya vihAraM tamasUtrayat ||55|| bhaktyutsAhAdathArambhakRtasAhAyyaka: surai: | vihAraM tridivAkAraM cakArAnAthapiNDada: ||56|| tatra jetakumAro’pi bhaktyA bhagavata: param | yaza:puNyapratiSThAyai vidadhe dvArakoSThakam ||57|| atha tIrthyAstamAlokya vihArArambhamadbhutam | sApavAdavivAdena cakrurdveSAkulA: kalim ||58|| raktAkSapramukhasteSAM mAtsaryAtkSudrapaNDita: | sapakSa iva kRSNAhizcakita: purata: sadA ||59|| ruddhe vihArasaMbhAre tena vAdajayAvadhi | anAthapiNDadagirA zAriputra: samAyayau ||60|| @157 raktAkSo’tha tamAhUya prabhAvotkarSadarzane | indrajAlabalotphullaM sahakAramadarzayat ||61|| zAriputraprabhAvotthairvipulaistanmukhAnilai: | unmUlita: zakalatAM tIrthyotsAha ivApa sa: ||62|| raktAkSavihitAM phullakamalAM padminIM tata: | paGkazeSAM dvipazcakre zAriputravinirmita: ||63|| raktAkSavakSonikSipta: saptazIrSamahoraga: | zAriputreNa nikSiptastArkSyapakSAgramArutai: ||64|| tadAhUto’tha vetAla: zAriputreNa kIlita: | prerito mantravIryeNa raktAkSaM hantumudyayau ||65|| vetAlAbhihatastrAsAnnazyanmAnamadajvara: | zaraNaM pAdapatita: zAriputraM jagAma sa: ||66|| raktAkSastena bhaGgena zaraNyaM zaraNaM gata: | pravrajyAyAM vItarAga: zuddhAM bodhimavAptavAn ||67|| tIrthyAstvanye paridveSakrodhapAramitAMzava: | tatra karmakaravyAjAttasthurbhikSuvadhodyatA: ||68|| te’tha dharmadruha: kAle zAriputreNa lakSitA: | taddRSTipAtamAtreNa babhUvurmaitramAnasA: ||69|| AzayAnuzayaM dhAtuM prakRtiM ca vicArya sa: | dharmadezanayA teSAM didezAnuttarAM dazAm ||70|| atha tasya vihArasya nirvighnArambhakarmaNi | anAthapiNDadaM prAha zAriputra: smitAnana: ||71|| vihArasUtrapAtasya tulya eva kSaNe mahAn | haimo vihAra: saMvRttastuSite devasadmani ||72|| etadAkarNya saMjAtaprasAdadviguNAntara: | hemaratnavarAgAraM vihAraM samakArayat ||73|| vibhavairatha rAjArhai: pathi tenopakalpitai: | vijJaptastridivai: sArdhamAyayau bhagavAn jina: ||74|| tadAgamanaharSeNa prasanne bhuvanatraye | anAthapiNDadastasmai vAridhArAmapAtayat ||75|| tasmin yadA na pradeze vAridhArA papAta sA | tadA bhagavato vAkyAt tvaritaM patitAnyata: ||76|| @158 taM dRSTvA kautukAt pRSTo bhikSubhirbhagavAn puna: | uvAca zrUyatAmetad vAristambhasya kAraNam ||77|| anena pUrvabuddhebhyo asminnevedamAspadam | pratipAditamityeSA vAridhArAnyatazcyutA ||78|| anenaiva purA samyaksaMbuddhAya vipazyine | ayameva varArAmapradeza: pratipAdita: ||79|| buddhAya zikhine prAdAt puSyajanmanyayaM puna: | tato dadau vizvabhuve jinAya raghujanmani ||80|| bhavadattAbhidho bhUtvA kakucchandAya dattavAn | dadau bRhaspatirbhUtvA kanakAkhyAya tAyine ||81|| kAzyapAya punazcAyaM prAdAdASADhajanmani | anenaivAdhunA mahyaM dezo’yaM pratipAdita: ||82|| kAlena sudhanAkhyo’yaM maitreyAya pradAsyati | sattvavAn kSAntizIlatvAnnidhAnAnyeSa pazyati ||83|| punazcAyaM gRhapatirbhUtvA hemapradAbhidha: | cakre pratyekabuddhasya saMskAraM parinirvRtau ||84|| ratnakumbhe tadasthIni dhRtvA tatpraNidhAnata: | adhunA ratnakozArha: saMjAto’yaM suvarNabhAk ||85|| zrutveti zAsturvacanAbhidhAnaM te bhikSava: sAramivAmRtasya | kartu: pratiSThArjitapUrNapuNya- puSpAdhivAsena bhRzaM nanandu: ||86|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM jetavanapratigrahAvadAnaM nAma ekaviMza: pallava: || @159 22. pitAputrasamAdAnam | aho mahArhaM maNivanmahattvaM bhavyA bhajante guNagauraveNa | vinA guNaM yadvapuSAM gurutvaM sthUlopalAnAmiva niSphalaM tat ||1|| zrImAn purA zAkyapure narendra: zuddhodana: zuddhisudhAnidhAnam | vairAgyayogAtsugatatvamAptaM smRtvA sutaM sotsukatAmavApa ||2|| so’cintayatpuNyaguNAdhivAsaM sarasvatIvAsasaroruhazri | mana:prasAdasya vilAsasaudhaM drakSyAmi sUnorvadanaM kadAham ||3|| aihIti taddarzanalAlasena ye ye mayA jetavanaM visRSTA: | te te tadAlokananirnimeSaM tatraiva tiSThantyamRtaM pibanta: ||4|| saMpreSitastasya mayA sa nAyayau yo’pyAtmatulya: praNayAdudAyI | sa lekhahastastridivAbhirAme tatraiva lekhatvamirAbhiyAta: ||5|| saMdezavAkyaM prahitaM mayA yat tadvismRtaM tasya mukhena nUnam | sarvo hi nAma svahitAbhilASI dhatte parArthe kila zItalatvam ||6|| vilokanenaitya niSiJcya tUrNaM pIyUSapUreNa mamAGgasaGgam | ni:saGgato vizramatAM muhUrtaM dayAvidheya: kuru bandhukAryam ||7|| ityetadAkarNya kathAM sa kuryAt kSaNaM vilambaM mama darzane’pi | @160 taccetasa: pallavapezalasya na hi svabhAva: praNayAvabhaGga: ||8|| manoratheneti pura: prayAte taddarzanAyeva dharAdhinAthe | pravrajyayA vyaJjitatatprasAda: samAyayau harSarasAdudAyI ||9|| dRSTvA tamAnandavipUrNamAnasaM pravrajyayA tatsadRzAnubhAvam | utkaNThita: kuNThitadhairyavRtti: saMmohamUrcchA nRpati: prapede ||10|| sa labdhasaMjJa: zizirai: payobhi: papraccha taM kiM nu sameSyatIti | so’pyabravIddeva dinairbhavanta- masaMbhRtai: sAdarameSyatIti ||11|| tata: prayAteSu dineSu keSu vyomnA zanairbhikSugaNAnuyAta: | sahAyayau nAkasadAM nikAyai: sarvArthasiddhairbhagavAn kumAra: ||12|| dyusundarIpANisarojamukta- mandAramAlAkalitazcakAze | svargIyagaGgAsphuTaphenakUTa- vilAsahAsAGga ivAmarAdri: ||13|| saMghaTTabhinnAbhrasakhai: skhaladbhi: sazabdajAmbUnadakiGkiNIkai: | babhurvimAnai: kukubhAM mukhAni bhaktyeva zAsturvihitastavAni ||14|| nirantarairantarivArkatArai: surai: savidyAdharasiddhasaMghai: | paryAptasaMsaktasitAtapatrai- rvyApta: samAptiM gaganaM jagAma ||15|| @161 taM sarvalokopakRtiprapannaM sarvAkRtiM sarvamayAvabhAsam | samApatantaM nabhaso’tha digbhya: kSitezca sarve dadRzu: kSaNena ||16|| praharSarAziM janalocanAnAM puNyapramANaM sukRtotsavAnAm | lokastamAlokanidhiM vilokya samullalannucchalitAdbhutormi: ||17|| AzcaryabhUtaM ruciraprabhAva- mudAyinA sUcitamAkalayya | jagadguruM bhUmipati: kumAraM kRtAJjalistaM praNanAma dUrAt ||18|| athAvatIryAryajanAnuyAta: saMpUjyamAna: praNayena rAjJA | sphItaprabhAbhAsitadigvibhAgAM nyagrodhinIM ratnabhuvaM viveza ||19|| hemAsanaM zAsanasaMniviSTa- lokatraya: saMgatapAdapITham | sa tatra ratnAGkuracitrapatraM bhAsvadvapurmerumivAruroha ||20|| tanmAnasendornayanAmRtaughaM manorathaprArthanayopayAtam | vilokayannirvRtinirnimeSa: kSaNaM kSitIzastridazatvamApa ||21|| sa taM jagAdAzruniruddhakaNTha: sotkarSaharSAkulitaM kumAram | hArAgraratnapratibimbasaktaM pravezayan prItirasAdivAnta: ||22|| saMtoSazItAcalavat svabhAvAt sarve ramante kuzalasthalISu | kRtastvayAsmAkamayaM tu kasmAt satsUpakArI virahopadeza: ||23|| @162 snehAtpramodAdguNagauravAcca dhIrdhAvatIyaM tvayi me prasahya | AliGganAya sthirasaMgamAya pAdapraNAmAya ca tulyameva ||24|| yadvastu kiMcidgaditaM mayA tat zrotavyameva praNayoparodhAt | guNojjhitaM vA virasakramaM vA na snehamohasya bhavatyavAcyam ||25|| pratyarNaratnapratibimbatArka- prauDhaprabhAprAvaraNAnyamUni | tvaM hemaharmyANi vihAya kasmAt vigAhase zUnyavanAntarANi ||26|| kAntAkarAvarjitahemakumbha- satsaurabhAmbha:pravarAbhiSikta: | eka: kathaM snAsi vikAsipAMzu- saMtaptatoyAsu marusthalISu ||27|| gaNDasthalAt kuNDalaratnakAnti kiM lambitaM maNDanameva vetsi | kasmAdakasmAttava ni:sukhasya na candanaM nandanaminduzubhram ||28|| mahAvitAne zayane nRpArhe zeSe na kiM zeSavizeSazubhre | lakSmInavAliGganabhogayogyA kathaM tanuste sahate kuzayyAm ||29|| kAntAsmitormipratimAMzukArhaM kiM cIvarasyocitametadaGgam | pANau ca lIlAkamalAspade’smin pAtraM kathaM te priyamadya jAtam ||30|| ayaM vihArastava kaNThapITha: sotkaNThakAntAbhujabandhanArha: | saMbhogalakSmIkSapitapramoda: karotyakasmAt praNayAvabhaGgam ||31|| @163 rUpaM vipakSIkRtapuSpacApaM mattebhakumbhoccakucA vibhUti: | ratervilAsopavanaM vayazca kenAsamaste kalito virAga: ||32|| zrutveti taM zIlanidhirbabhASe zazAGkalekhAlalitasmitena | saMkrAntanAnAnRparatnarAgAM kurvannalakSAmiva rAjalakSmIm ||33|| rAjan jarArogahateva na syA- ttaraGgalolA yadi jIvavRtti: | tatkasya na syAdanizaM praharSa- pIyUSavarSI viSayAbhilASa: ||34|| zamAmRtAsvAdanasusthirANA- mapAtanaM zUnyavanAntabhUme: | vibhUtilIlAmadavihvalAnAM harmyANi paryantanipAtanAni ||35|| sakuGkumai: snAnti nRpA: payobhi: sarAgatAM yai: satataM prayAnti | saMtoSazIlastu mana:prasAda- zuddhAmbudhautA vimalIbhavanti ||36|| zrotraM zrutenaiva na kuNDalena dAnena pANirna tu kaGkaNena | vibhAti kAya: karuNAkulAnAM paropakAreNa na candanena ||37|| etAni mohAhatavallabhAni saMsaktamuktAMzusitasmitAni | satAM na bhogyAni bhavanti bhUbhR- ducchiSTaziSTAni vibhUSaNAni ||38|| rAgAturANAM riputApitAnAM nidrA dhanadhyAnavatAM na nAma | zayyAsu susparzavatISu rAjJAM sarvatra zAnta: sukhameva zete ||39|| @164 nirmokakAntena varAMzukena bhujaGgavRttirna tu cIvareNa | pAtraM pavitrANi samAplutAni | pIyUSamaitrANyazanAni sUte ||40|| chatrANi vaktraM bhRzamaprakAzaM manovilolaM vyajanAnilaughA: | saMsaktajADyaM hRdayaM nRpANAM kurvanti hArA haricandanArdrA: ||41|| viyogarogAnugatA vibhUti: kAntA: kSaNAntA viraso vilAsa: | yasminnapAya: satatAnuzAyI sa kasya bhoga: subhagopayoga: ||42|| jADyaM sajRmbhaM janayatyajasraM tanoti tRSNAbhramamohamUrcchA: | karotyasahyaM sarasatvameva bhogopabhoga: prasabhaprayoga: ||43|| yadA sukhazrIrnavacandralekhA prabhAtapuSpANyapi yauvanAni | karmormimAlAgrahaNaM zarIraM tadA mamAyaM gamito’nurAga: ||44|| sacAmarA: sadhvajapuJjapaTTA: savAjivAlA dvipakarNatAlA: | svabhAvalolA: kila rAjalakSmya: sarve vilAsA: kSaNabhaGgasaGgA: ||45|| uktveti tattatkuzalAya rAjJa- zcittaprasAdaM paramaM vidhAya | sa zAntikallolasudhApravAhaM kiran dRzA pArSadamAluloke ||46|| manISiNAM zAkyakulodgatAnAM saptAyutAni pratipAdya dharmam | cakre sahasrANi ca sapta tatra saMprAptaparyAptavizeSabhAJji ||47|| @165 zuklodanAdyai: kuzalopapannai: gaNe’tha tattulyasahasrasaMkhyai: | droNodanAdyairamRtodanAdyai- zcittaprasAda: sumahAnavApta: ||48|| kecidyayu: zrAvakabodhiyukta- pratyekabodhau niratAzca kecit | samyak tathAnuttarabodhisaktA: pare babhUvurgaganaprasannA: ||49|| srota:pariprAptaphalaM tato’nye sakRttathAgAmiphalaM tathAnye | anye’pyanAgAmiphalaM tadApu- rarhatphalaM klezavimuktimanye ||50|| ekastu tatrArjitapApazApa- stama:samUhopahitapramoha: | mAyeyamityAha hasan janAnAM satyasthitiM saMsadi devadatta: ||51|| nRpaM tu vAtsalyanilInameva putrodayAtpratyupajAtadarpam | maudgalyabhikSurjinazAsanena maharddhibhirvItamadaM cakAra ||52|| dRSTvApi rAjA bhagavatprabhAvaM nAtyadbhutaM pauruSameva mene | abhyAsalInAni janasya nUnaM sotkarSakRtyAni na vismayAya ||53|| athAparedyurbhagavAn surendra- saMpAdite hemamahAvimAne | sumeruzIrSNIva samAnakAntau siMhAsane ratnamaye nyaSIdat ||54|| brahmendramukhyesu tata: sureSu tatropaviSTeSu pRthuprabheSu | babhustaduSNISazikhAvilAsai- zcandrAMzumAlAjaTilA ivAzA: ||55|| @166 anyonyasaMghaTTavilolahArai- rdhanAvahAraistridazairvizadbhi: | nirantarAM tAM bhuvametya rAjA dvAreSu mArgAnna caturSu lebhe ||56|| sabhrUbhramaistatra kuberamukhyai- rnivAryamANAbhimatapraveza: | vicchAyavaktra: skhalitAbhidhAyI bhUbhRtparaM niSpratibho babhUva ||57|| pravezitastairjinazAsanena kadAcidAsAdya tadagrabhUmim | zuddhodanasta praNipatya mUrdhnA cittaprasAdena puro’sya tasthau ||58|| zAstA tu tasmai caturAryasatya- prabodhikAM dharmakathAM dideza | jJAnena yA viMzatizRGgamasya satkAyadRgbhUdharamapyabhAGkSIt ||59|| tata: sa gatvA kRtakRtyajanmA zaklodanaM prApya bhajasva rAjyam | svasyAvratIttaM bhagavatpradiSTaM tacchAsanaM modayituM na rAjyam ||60|| droNodane rAjyaparAGmukhe’pi vairAgyayogAdamRtodane ca | jagrAha zuddhodanasaMpradiSTAM tAM rAjalakSmImatha bhadrakAkhya: ||61|| rAjArhabhogairatha pUjayitvA jinaM janeza: zucisaMpraNItai: | nyagrodhadhAma pratipAdya cAsmai zuddhodanaM zuddhamanoratho’bhUt ||62|| droNodanasyApi sutau yuvAnau rAjAjJayA preraNayA ca mAtu: | ekastu ya: pravrajito’niruddha: paro mahAnnAma gRhI babhUva ||63|| @167 athAbhavaccetasi bhadrakasya rAjJo viraktasya vanAbhilASa: | vivekabhAjAM prazamapravRttaM navApi lakSmIrna mano ruNaddhi ||64|| tata: samAhUya sa devadattaM rAjyAbhiSekapratipannacittam | uvAca me pravrajanasya kAla: samAgata: kiM bhavatAbhidheyam ||65|| taM pratyuvAcAttavivekadambha: susaMvRta: saMsadi devadatta: | rAjanna rAjye’sti mamAbhilASa: pravrajyayA tvatsadRzo bhavAmi ||66|| zrutveti rAjA kuTilasya tasya mithyAvinItasya kadarthavAkyam | udIritaM zAkyagaNastavAyaM saMkalpasAkSIti hasannuvAca ||67|| athArthatApopahata: pradadhyau bhogAnurAgAditi devadatta: | mayA kimetadavipAtamuktaM bhajeta vA pravrajito’pi rAjyam ||68|| rAjyaM samutsRjya nijaM vrajanta: zAkyaM kumArA: saha bhadrakAdyA: | zuddhodanaM niryayurAryavRtta- prItiM puraskRtya rathairdvipaizca ||69|| vrajatsu sarveSvatha devadatta: kirITasaktaM pRthupadmarAgam | jahAra raktAktamivAmiSArthI zyena: prabhApallavitAmbarArkam ||70|| naimittikairuktamathAsya lakSma dRSTvA tadugraM narakaprayANam | cittaM sadoSaM kila durnimittaM nimittamanyat punaruktameva ||71|| @168 kokAlikhaNDotkaTamorakANAM tithyAdinAmnAM madadurmadAnAm | saMsUcitAnyatyadhikAni tatra tathAvidhAnairbahulakSaNAni ||72|| bhUpapramodAdatha bhadrako’pi tairdevadattapramukhai: sahaiva | pravrajyayA cIvarapAtrayogAt cakAra vairAgyamayImiva kSmAm ||73|| rAjJastathA rAjakumArakANA- mutsRSTahArAGgadakuNDalAnAm | sAsro virAgAdavatArya teSAM kezAnupAlI kila kalpako’bhUt ||74|| mUrkha: sa nIco’pi jinAjJayaiva pravrajyayA pUjyataro babhUva | cittaprasAdasya parasya manye na kAraNaM paNDitatA na jAti: ||75|| sAmIcikAyAmatha bhadrako’pi jJAtvA nRpa: pArSadikaM tamenam | nIcasya pAdau kathamasya vande mahIpati: sanniti nizcalo’bhUt ||76|| tamabravIdaskhalitAbhimAnaM vikalpabhinnaM bhagavAn vihasya | pravrajyayA mohamahAnubandhI saMtyajyate jAtimayo’bhimAna: ||77|| zrutveti rAjJA saha rAjaputrai: kRte praNAme pRthivI cakampe | na devadatta: puruSAbhidhAyI padau vavande bhagavadgirAsya ||78|| kampAt kSitervismitamAnasena pRSTastato bhikSugaNena zAstA | uvAca rAjA kila kalpakasya janmAntare’pyasya kRta: pramANa: ||79|| @169 purA yuvA kAzipure vilokya bhadrAbhidhAnAM gaNikAM daridra: | sevA vyadhAt sundarakastadAsyai rAgo hi sarvavyasanopadeSTA ||80|| tayA visRSTa: kusumoccayAya puna: punarbhRGga ivAdhikArthI | tatsaGgamAnaGgamanorathena zrAnta: sa babhrAma vanAntareSu ||81|| atrAntare zrAntatara: kSitIza: prApto vanAntaM mRgayArasena | taM brahmadatta: prasamIkSya gItaM tasyAzRNocchannatanurlatAbhi: ||82|| navanavakusumAzayA kimevaM madhukara tApahato’si gaccha tUrNam | vikasitakamalAnanAbjinI sA bhavati hi saMkucitA dinAvasAne ||83|| tasyA hi gItaM nRpatirnizamya smitaprabhAghaTTitahArakAnti: | uvAca taM tIvrakarArkatApa: ko’yaM sakhe gItarasAbhiyoga: ||84|| so’tyabravIdbhUmipate na nAma tapto ravistaptatarastu kAma: | svakarmadu:khAni vihanti loke na grISmadagdhAni marusthalAni ||85|| ityarthavadvAkyaguNArpaNena sa bhUpatervallabhatAmavApa | saMvAdasaMsparzasubhASitaM hi keSAM ca satkArapadaM na yAti ||86|| tenAtha rAjA vijane zramAtura: zItopacArairapanItatApa: | prItyA tamAdAya tata: sahaiva svarAjadhAnImagamat kRtajJa: ||87|| @170 tatrAsya jIvaprada ityudanta- saMtoSa saMpUritacittavRtti: | rAjyArdhadAnAbhimukha: sa tasthau cittAnuvRttasya kimasya deyam ||88|| rAjyArdhadAnaprasRte’tha tasmin nAcintayat sundaraka: kRpAyAm | bhadrAM vinA rAjyasukhena kiM me dhanyo hi tatprItisudhAbhiSikta: ||89|| mahyaM na rAjyAdyapi rocate’rdha- makhaNDitAlpApi hi zobhate zrI: | ekArthayoge hi sadA vivAda: dvayorhi bhogai: kalireva mUrta: ||90|| tasmAnnRpaM kuNThamahaM nipAtya samastarAjyena bhavAmi pUrNa: | kSaNaM vicintyetyanutApatapta: tIvraM mana: svasya puna: pradadhyau ||91|| kiM cintitaM nindyaparaM mayaitat ko’yaM prakAra: khalu tIkSNatAyA: | kRtaghnasaMkalpakalaGkalepA- daho nu lajjA nijacetaso’pi ||92|| svastyastu rAjyAya nama: sukhebhya: saMmohamAtA kSamatAM ca lakSmI: | yeSAmanAsvAditacintitAnA- mevaMvidhA dhI: prathama: svabhAva: ||93|| bhramaM vidhatte vidadhAti mUrcchAM nipAtayatyeva tamastanoti | AghrAtamAtraiva karoti puMsA- maho vinAzaM viSavallarI zrI: ||94|| ciraM vicintyeti sa jAtacitta: pratyekabodhirvimala: prabhAte | abhyarthyamAno’pi narezvareNa rAjyaM na jagrAha nivRttatRSNa: ||95|| @171 pratyekabuddhatvamavAptamenaM kAlena dRSTvA nRpatirmaharddhi: | tatpAdapadmacyutamaulimAlya- zcittaprasAdocitamityavocat ||96|| sa ko’pi satkarmavipAkajanmA vandyo viveka: prazamAbhiSeka: | yasya prabhAvAdvirataspRhANAM tyAjyeva ratnAkaramekhalA bhU: ||97|| zrutveti rAjJA kathitaM tadartha- jAtaM tadabhyarthanayA vidhAya | tatkalpaka: zAntipadaM prapede sevAntaraGga: kila gaGgapAla: ||98|| prAptaM tamapyuttamakarmayogAt pravrajyayA sajjanapUjyabhAvam | rAjA vavande praNata: pRthivyA: kampastadAbhUdapi SaDvikAra: ||99|| so’yaM rAjA vihitavinatirbhadrako brahmadatto pazyopAlI sa kila kuzalI kalpako gaGgApAla: | ityAzcaryaM bhagavaduditaM bhikSavaste nizamya svacchaM cittaM sukRtazaraNe menire hetumeva ||100|| iti kSemendraviracitAyAM bodhisattvavadAnakalpalatAyAM pitAputrasamAdAnaM nAma dvAviMzatitama: pallava: || @172 23 vizvaMtarAvadAnam | cintAratnAdadhikarucaya: sarvalokeSvanindyA vandyAste’nyai: puruSamaNaya: ke’pyapUrvaprabhAvA: | yeSAM naiva priyamapi paraM putradArAdi datvA sattvArthAnAM bhavati vadanamlAnatA dainyadUtI ||1|| bhagavAn bhikSubhi: pRSTa: purA zAkyapure jina: | jagAda pUrvavRttAntaM devadattakathAntare ||2|| purI babhUva vizvAkhyA vizvAsavasati: zriya: | vizvopakArasaktasya sukRtasyeva janmabhU: ||3|| saMjayAkhyo’bhavat tasyAmamitratimirAMzumAn | netrAnandasudhAsUtirvicitracarito nRpa: ||4|| tasya vizvaMtaro nAma vadAnyastanayo’bhavat | apUrvatyAginA yena hRtaM kalpataroryaza: ||5|| IrSyAvirahitAstulyaM vidagdhena prasAdhitA: | satyena bhAratI yena dAnena zrI: zrutena dhI: ||6|| adyApi yasya dikkAntAkarNAbharaNatAM gatam | vibhAti ketakIgarbhapalAzavizadaM yaza: ||7|| sa kadAciddadau divyaratnAlaMkAramarthine | rathaM vijayasAmrAjyamanorathaharaM tviSA ||8|| datte rathavare tasmin vismayenAkhilo jana: | babhUvAkrAntahRdayazcintayA ca narezvara: ||9|| mahAmAtyAnathAhUya harSahIno mahIpati: | uvAcopacitodvegacintAkrAntamanoratha: ||10|| datto ratha: kumAreNa sa jaitra: zatrumardana: | yatprabhAvArjitA seyaM mahArathavarUthinI ||11|| lakSmI: sukhaniSaNNA me yAtA nizcalatAM tayA | rathe sauryapathe tasmin jayakuJje ca kuJjare ||12|| iti rAjavaca: zrutvA tamabhASanta mantriNa: | rAjan doSastavaivAyaM vAtsalyena pramAdyata: ||13|| dharma: kasya na harSAya dAnaM kasya na saMmatam | kiM tu mUlahatAdvRkSAnnivartante phalArthina: ||14|| @173 vikrIta: paradeze ca rathastena dvijanmanA | ityuktvA mantriNa: sarve zalyaviddhA ivAbhavan ||15|| atha kAlena saMprApte vasante madanotsave | vipAke sukRtasyeva hRdayAnandadAyini ||16|| svayaMgrahopajIvyasya madhormadhukarArthina: | loka: puSpavanairyAto yazobhiriva zubhratAm ||17|| azokaM lokasacchAyamupakArodyataM drumam | madhau vidhUtaM saMnaddhe kalikAlaM kRtaM jagat ||18|| rAjaputra: samAruhya kuJjaraM rAjavardhanam | yayau phullAn vane draSTumarthikalpatarustarUn ||19|| vrajantaM prati sAmantaprayuktAstaM dvijA: pathi | babhASire samabhyetya svastivAdapura:sarA: ||20|| cintAmaNirgIyase tvaM zlAdhyo jagati jaGgama: | yasya saMdarzanenArthI gADhamAliGgyate zriyA ||21|| dvAveva vizrutotkarSavizeSau bhadrajanmani | dAnArdrahastastvaM loke gajazcAyaM sthironnati: ||22|| asmabhyaM sukRtodAra kuJjaro’yaM pradIyatAm | tvadanyena vadAnyena dAtumeSa na zakyate ||23|| ityarthitastai: sotsAha: sa tebhyastu dadau dvipam | sajIvamiva sAmrAjyaM sazaGkhadhvajacAmaram ||24|| datvA bodhipradhAnena praNidhAnena zuddhadhI: | ratharatnaM dvipendraM ca so’bhUdAnandanirbhara: ||25|| zrutvaiva nRpatirdattaM vizrutaM jayakuJjaram | rakSAprAkArarahitAM rAjalakSmImamanyata ||26|| sa rAjyabhraMzabhItena kupitena mahIbhujA | niSkAsita: kumAro’tha pratasthe praNipatya tam ||27|| mAdrIdayitayA sArdhaM jAlinaM nAma dArakam | kRSNAbhidhAM tathA kanyAmAdAya sa yayau vanam ||28|| vane’pi zeSaM sa dadau vAhanAdikamarthine | samaM hi mahatAM sattvaM saMpatsu ca vipatsu ca ||29|| mAdryAM kadAcidyAtAyAM puSpamUlaphalAptaye | brAhmaNa: kazcidabhyetya rAjaputramabhASata ||30|| @174 paricArakahInAya caturau bAlakAvimau | dehi mahyaM mahAsattva sarvado hyasi vizruta: ||31|| zrutvaitadavicAryaiva dArakau dayitau param | datvA sa tasmai sahasA sehe tadvirahavyathAm ||32|| dhanaputrakalatrAdi loke kasya na vallabham | dAnAdanyadvadAnyAnAM dayitaM na dayAvatAm ||33|| atha mAdrI samabhyetya bAlakau bAlavatsalA | apazyantI pura: patyu: patitApannamUrcchitA ||34|| sA labdhasaMjJA dIptena vyAptA zokakRzAnunA | zizupradAnavRttAntaM zrutvaivAbhUtpralApinI ||35|| tasyAzcetasi du:khAgnirapatyasnehadu:saha: | priyapremAnusRtyaiva prayayau puTapAkatAm ||36|| atrAntare samabhyetya viprarUpa: surezvara: | bhRtyArthI dayitAM patnIM rAjaputramayAcata ||37|| yAcitastena sahasA zucaM jAyAviyogajAm | dhiyA saMstabhya sattvAbdhi: sa tasmai vitatAra tAm ||38|| sadya:pradAnataralAM saMtrastAM hariNImiva | so’vadaddayitAmanta: kalayan bodhivAsanAm ||39|| samAzvAsihi kalyANi na zokaM kartumarhasi | svapnapraNayakalpo’yamasatya: priyasaMgama: ||40|| zuzrUSayA dvijasyAsya dharme te ramatAM mati: | vilolalokayAtrAyAM dharma: sthirasuhRt satAm ||41|| dRSTA: sarve svajanasujanA bAndhavAzcAnubhUtA: nyAstA kaNThe kSaNaparimalamlAyinI mitramAlA | dAre putre kSapitamanizaM yauvaNaM jIvataM ca prApto nAptasthiraparicaya: ko’pi dharmAdRte’nya: ||42|| ityuktvA vallabhAM lobhaparityAgAduvAha sa: | dyutiM vadanapadmena dhairyavRtiM ca cetasA ||43|| viyogazokavikalAM mAdrIM dRSTvA kRpAkula: | nijarUpaM samAdhAya zacIpatiruvAca tAm ||44|| viSAdaM mA kRthA: putri devo’haM tridazezvara: | arthibhyastvAM dadAtyeSa tasmAdasi mayArthitA ||45|| @175 adhunA saiva patyustvaM nyAsIbhRtA mayArpitA | taM dadAtyeSa nAnyasmai parasvaM dIyate katham ||46|| kariSyAmi tavAvazyaM dArakAbhyAM samAgamam | ityudIrya sahasrAkSa: sahasAntaradhIyata ||47|| atha tau dArakau vipra: samAdAyArthalipsayA | vizvAmitrapuraM gatvA lobhAdvikretumudyata: ||48|| vizvAmitra parijJAya rAjaputrasya dArakau | jagrAha mahatArthena bASpasaMruddhalocana: ||49|| kAlena tridivaM yAte vizvAmitramahIpatau | bheje vizvaMtaro rAjyaM paurAmAtyagaNArthita: ||50|| rAjye viraktasya tasya dAnavyasanina: param | sattvena vardhamAnarddhirna kazcid yAcako’bhavat ||51|| tadvittapUrNavibhavo brAhmaNa: so’pi jambuka: | kRtaghna: svaprabhAvAnme saMpadityabhyadhAjjanam ||52|| vizvaMtara: sa evAhaM devadatta: sa ca dvija: | uktveti cakre bhagavAn bhikSUNAM dAnadezanAm ||53|| AlambanaM zvabhrazatAvapAte ghorAndhakAre suciraprakAza: | AzvAsanaM du:sahadu:khakAle dAnaM narANAM paralokabandhu: ||54|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM vizvantarAvadAnaM nAma trayoviMza: pallava: || @176 24. abhiniSkramaNAvadAnam | hasati sakalalokAlokasargAya bhAnu: paramamamRtavRSTyai pUrNatAmeti candra: | iyati jagati pUjyaM janma gRhNAti kazcit vipulakuzalasetu: sattvasaMtAraNAya ||1|| purA zuddhodana: zrImAn rAjA zAkyapure’bhavat | yaza:zazAGkajanaka: sudhAsindhurivApara: ||2|| khalAsaktA svabhAvena lakSmIrguNigaNArpitA | AzcaryakAriNA yena kRtA satpakSapAtinI ||3|| adyApyakhiladiktIrthavanAsaktairvivekibhi: | yazobhi: zucibhiryasya munivratamivohyate ||4|| syAmahaM zuddhamAteti purA praNidhita: kila | vizvakarmasuto martyamAjagAmAmaladyuti: ||5|| kIrti: satpuruSasyeva tasyAbhUdvallabhA param | mahAmAyAbhidhA devI candrasyeva kumudvatI ||6|| sApazyaddantinaM zvetaM svapne kukSau vihAyasA | gatamArohaNaM zaile praNatiM ca mahAjanAt ||7|| atrAnantare bodhisattvastuSitAt tridazAlayAt | garbhaM tasyA: samApede svayaM lokAnukampayA ||8|| vahantI bodhisattvaM sA garbhe bhuvananandanam | induM dugdhAbdhiveleva babhUva pANDuradyuti: ||9|| ikSvAkurAjavaMzyena tena garbhasthitena sA | bhUrnidhAnavatIvAbhUd vyalakSaNalakSitA ||10|| babhUva dohadastasyA dAnapuNyamayodaya: | aGkure’pyavisaMvAdi sahakArasya saurabham ||11|| atha kAlena saMpUrNaM sA lumbinIvane sthitA | asUta tanayaM devI divAkaramivAditi: ||12|| mAturgarbhamalAspRSTaM kukSiM bhittvA sa nirgata: | tAM cakre’tha svabhAvena svasthAGgIM vigatavyathAm ||13|| nirgacchanneva ruddho’sau balajijJAsayA kSaNam | zakreNa vajrasArAGgastasyAzakyatvamAyayau ||14|| @177 jAtamAtra: zizurgatvA svayaM sapta padAni sa: | dizo vilokayannUce suvyaktAkSarayA girA ||15|| iyaM nirvRti: pUrvA ca gatirlokeSu dakSiNA | pazcimA jAtirapyeSA saMsArAdiyamuttarA ||16|| iti tasya bruvANasya pRthivI samakampata | tamakSayabalaM dhartumazakteva jagadgurum ||17|| chatraM tasya yaza: zubhraM sattvasmeraM sacAmaram | vyomAmbudhArAdhautasya jagRhustasya devatA: ||18|| asminnavasare pRSTa: svasrIyeNAsitAbhidha: | nAradena prabhAM dRSTvA kiSkindhAdristhito muni: ||19|| kasmAdarkazatAloka ivAloka: pradRzyate | tamodaridrA yeneti giraya: saguhAgRhA: ||20|| vismayAditi tenokta: so’vadaddivyalocana: | jAta: puNyaprabhAso’yaM bodhisattvasya janmani ||21|| acireNaiva taM vatsa drakSyAva: kuzalAptaye | ityuktvA munirAnandAd vizrAntisukhito’bhavat ||22|| putrajanmani sarvArthasiddhiM zuddhodana: param | dRSTvA sarvArthasiddho’yamiti nAmAsya nirmame ||23|| zAkyavardhananAmAbhUd yakSa: zAkyapurAzraya: | yatpraNAmena zAkyAnAM zizavo nirupadravA: ||24|| tatsthityA preSita: pitrA praNAmAya saguhyaka: | taM bodhisattvamAlokya nipapAtAsya pAdayo: ||25|| athotsaGge samAdAya hRSTastaM pRthivIpati: | lakSaNAni nimittajJaistasya dehe vyalokayat ||26|| lakSaNajJAstata: sarve nRpamUcu: savismayA: | deva divyakumAro’yaM lakSaNairupalakSyate ||27|| jAyate lakSaNairetairvizvavizrAntazAsana: | zakrAdhipazcakravartI bhagavAn sa tathAgata: ||28|| dIrghAGgulidalau cakralAJchanau supratiSThitau | aruNau caraNAvasya kAntau kamalakomalau ||29|| rAjahaMsa iva prAMzu: sajAlAGgulipallava: | eSa jAnuyuga: zrImAnAjAnubhujabhUSita: ||30|| @178 sakozabastiguhyazca nyagrodhaparimaNDala: | dakSiNAvartaromAGka: pariNAhasamonnati: ||31|| rajomalalavAspRSTastaptajAmbUnadadyuti: | hastapAdAMsakaNThAgraspaSTasaptacchadAkRti: ||32|| siMhapUrvArdhakAyazca bRhatspaSTAGgavigraha: | catvAriMzatsamAprotazukladanta: sunAsika: ||33|| dIrghapratanujihvazca meghadundubhinisvana: | abhinIlAkSagopakSma: sahajoSNISamastaka: ||34|| sitorNAGko bhruvorbhAga: svastikora:sthalojjvala: | lekhAzRGgAbjahasto’yaM chatrAkArazirA: zizu: ||35|| rAjannayaM te tanayazcakravartI bhaviSyati | samyaksaMbodhisaMbuddha: sarvajJo vA bhaviSyati ||36|| ityuktvA teSu jAteSu lebhe harSaM mahIpati: | saptabhirdivasai: zAsturjananI tridivaM yayau ||37|| tasya janmani zAkyAnAM munInAmiva zAntatA | dRSTA yadA zAkyamunirnAmAbhUtsa tadA zizu: ||38|| devAnAmapi devo’yamiti nizcitya tejasA | devAtideva ityasya nAma cakre mahIpati: ||39|| nAradenAtha sahitastattvadarzI tapovanAt | taM samabhyAyayau draSTumAdarAdasito muni: ||40|| sa bodhisattvaM lAlArkamiva kalpaprakAzanam | dRSTvA vikAsivaktrazrIrlebhe kamalatulyatAm ||41|| so’bravIdvihitAtithyaM nRpatiM praNataM muni: | rAjan guNagaNeneva spRhaNIyo’si sUnunA ||42|| etAni lakSaNAnyasya mokSalakSmIsamAgamam | vadanti cakravartizrI:phalaM naiSAM vinazvaram ||43|| asya bodhiprabhAveNa saMbuddhasya mukhAmbujam | dhanya: padmAkarasyeva netrapAtraM kariSyati ||44|| vibudhA zuddhasattvasya bodhidugdhamahodadhe: | dhanyA vAgamRtairasya bhaviSyantyupajIvina: ||45|| puNyabhAji jagatyasminneka evAsmi vaJcita: | etatsaMdarzanaM yasya pUrNakAlasya durlabham ||46|| @179 ityuktvA nRpamAmantrya gatvA vyomnA tapovanam | suprasannaM mana: kRtvA dehatyAgamacintayat ||47|| sa paryantopadezAya nAradenAbhicodita: | tamuvAcAmRtaM vatsa kumAra: kathayiSyati ||48|| adhigamyAmRtaM tasmAnnRpasUnoranAmayam | tariSyasi bhavAmbodhimityuktvA tanumatyajat ||49|| zarIrasatkriyAM tasya kRtvA sapadi nArada: | yayau vArANasIM siddhyai lebhe kAtyAyanAbhidhAm ||50|| vardhamAna: kumAro’tha sarvavidyAsu pAraga: | lipipravINo’bhinavAM lipiM brAhmIM vinirmame ||51|| nAgAyutasamaprANe tasmin jagati vizrute | vaizAlikai: priyAyAsmai preSito mattakuJjara: ||52|| bhaviSyati cakravartItyasya prAptamupAyanam | devadatta: paridveSAt taM jaghAna mahAgajam ||53|| cyutaM kacarSa dvidataM nanda: sapta padAni tam | kumArastu tadutkSipya prAkArAd bahirakSipat ||54|| ekanArAcanirbhinnasaptatAlamahItala: | chedyabhedyAstrazastreSu sa evAtizayaM yayau ||55|| tatastulyaguNAM patnIM rAjasUnuryazodharAm | avApa vizrutAM loke zuddhazIla ivonnatim ||56|| atrAntare mahAvAtavicyuta: saptayojana: | saritpravAhasaMrodhaM vidadhe vipuladruma: ||57|| sA sphAratarusaMruddhA rohikA nAma nimnagA | zIlabhraSTeva vanitA prayayau pratilomatAm ||58|| rAjaputrastamutkSipya bhaGktvA vikSipya taM drumam | nyavArayat prajAmatsyajalakallolaviplavam ||59|| tata: kadAcidudyAne haMsaM nizitayantriNA | devadattena nihitaM kumAra: samajIvayat ||60|| saMtApaM tadvivAdena devadatto’dhikaM yayau | na hasante hi kuTilAstulyakulaguNonnatim ||61|| kadAcid gopikA nAma kumAraM rAjakanyakA | kandarparUpamAlokya kimapyautsukyamAyayau ||62|| @180 zuddhodana: sutasyaitAM jJAtvA cittocitAM vadhUm | apUrayadvivAhena manmathasya manoratham ||63|| naimittikAstato’bhyetya nRpamUcu: sunizcayA: | putraste cakravartI vA munirvA saptame’hani ||64|| tacchrutvA nRpati: sUnozcakravartipadAptaye | pravrajyAcakitazcintAM dinasaMkhyAmayIM yayau ||65|| lolAM sarva: zriyaM vetti zAntasthirasukhAmapi | tathApi bhogaraktAnAM saMpatsvevAdara: param ||66|| tata: kadAcidudyAnavihArAya nRpAtmaja: | prayayau rathamAruhya valgutuGgaturaGgamam ||67|| sa vivarNaM jarAjIrNaM kIrNazIrNaziroruham | suzuSkaparuSAkAraM dadarza puruSaM pathi ||68|| sa taM dRSTvA nijaM kAyamAlokyAcintayacciram | aho paryAptapAko’yaM kAyasyAsya jugupsita: ||69|| vaya: paryAptamApto’pi paryApta nAzrayatyam | atIva palitavyAjAjjarA vRddhaM hasatyasau ||70|| zarIre saMtatasnAyupAzaprotAsthipaJjare | vRddha: puSNAti manye’hamaho mohavihaGgamam ||71|| sArathe kiM karotyeSa kiM na yAti tapovanam | saMkocameti vRddhasya dehena saha sA mati: ||72|| vRddho’valambate yaSTiM na tu dharmamayIM dhiyam | jarAkuTilakAyasya svabhAvo nirvivekatA ||73|| jugupsAM janayatyeSa vRddha: praskhalitAkSarai: | vacobhizcyutadantAbhairgalallAlAlavAkulai: ||74|| naSTA dRSTi: kRza: kAya: zaktirluptA hatA zruti: | tathApi mohAd dRSTaiva vRddhasya taruNI priyA ||75|| dhatte dhavalatAM vRddha: kimetAmatigarhitAm | lolA paraM viraktApi yadyasyAtipriyA tanu: ||76|| iti cintayatastasya nirveda: samajAyata | manyamAnasya sApAyaM kAyaM nicayamApadAm ||77|| punazca samaye’nyasminnapazyad vyAdhitaM naram | vipakvakUNapaprAyaM sapUyamiva pANDaram ||78|| @181 sa pradadhyau tamAlokya samuddizya nijAM tanum | aho nu sahajaivAsmin kAye rogagaNodgati: ||79|| idameva mahaccitramiyaM mAMsamayI tanu: | na yAti klezavaiklavyaM kSaNaM paryuSite’pi yat ||80|| iti dhyAtvA sa sodvega: zarIravicikitsayA | babhUva rAjyasaMbhogarAge vilagitAdara: ||81|| athAnyasmin kSaNe mAlyavastrAcchAditavigraham | dadarza dehasatkAravyagrabandhujanaM zavam ||82|| taM dRSTvA sahasodvegadayAdu:khaghRNAkula: | ciraM ni:sArasaMsAraparihAramacintayat ||83|| eSa pretavanaM yAti saMsaktAM hRdaye vahan | dIrghAM prasthAnayAtrAyAM mAlAM karmamayImiva ||84|| aho nu viSayAbhyAsavilAsAdhyavasAyinAm | nRNAmantyakSaNe kaSTA kASThapASANatulyatA ||85|| udvegavAribhavasAgarabudbude’smin kAlAnilAkulitakarmalatAgrapuSpe | mAyAvadhUnayanavibhramasaMvibhAge puMsAM ka eSa vapuSi sthiratAbhimAna: ||86|| noktaM kiMcit parahitayutaM na kSutaM dharmayuktaM naiva ghrAtaM kuzalakusumaM satyarUpaM na dRSTam | naiva spRSTaM zamapadamiti vyaktamAsaktacintA- vizrAnto’yaM vahati sahasA nizcalatvaM gatAyu: ||87|| rAjasUnurvicintyeti zarIraM vipadAplutam | azeSaviSayAsaGge parAM ni:snehatAM yayau ||88|| athAgre nirmitaM devai: sa zuddhAvAsakAyikai: | vyalokayat pravrajitaM pAtrakASAyadhAriNam ||89|| taM dRSTvaiva babhUvAsya pravrajyAbhimukhI mati: | IpsitAlokanaprItyA svabhAvo hi vibhAvyate ||90|| vairAgyakAraNaM tatra nRpasUno: pade pade | vilokya sArathi: sarvaM kSitipAya nyavedayat ||91|| kumAro’tha piturvAkyAt grAmAlokanakautukI | vrajan pathi nidhAnAni vivRtAni vyalokayat ||92|| @182 tatpUrvapuruSanyastai: strIkarairutthitAnyapi | yadA sa nAgrahIttAni tadA vivizurambudhim ||93|| tata: sa karSakAn pAMzuvyAptapANDuziroruhAn | vidIrNapANicaraNAn kSutpipAsAzramAturAn ||84|| halakuddAlaviSamollekhapakSavraNArditAn | vilokya klezavivazAn babhUva karuNAkula: ||95|| vidhAya dayayA teSAM draviNairadaridratAm | sa vRSANAM vRSarata: klezamuktimakArayat ||96|| tata: pratinivRtto’tha sAnuja: pArthivAtmaja: | madhyAhnapRthusaMtApe taralastaraNitviSa: ||97|| rathaghoSonmukhazikhizyAmIkRtadigantara: | svedavArikaNAkIrNa: prabhAsnigdhavanasthalIm ||98|| so’varuhya rathAttatra gaNDaskhalitakuNDala: | vizrAntyai vizrutayazA jambucchAyAmazizriyat ||99|| sa babhArorasi vyaktAM svedAmbukaNasaMtatim | vapurAzleSalalitAM hArasyeva kuTumbinIm ||100|| chAyAsu parivRttAsu zanakai: sarvazAkhinAm | tasya jambUtarucchAyA na cacAla tanustano: ||101|| sA tasya zItalacchAyA tApaklantimavArayat | saMsAraviratasyeva tIvravairAgyavAsanA ||102|| putradarzanasotkaNThastaM dezamatha bhUpati: | AjagAma gajotsarpatrastabhramaracAmara: ||103|| chAyAM sa nizcalAM dRSTvA kumArasya prabhAvata: | gauravAdbhutasaMprApta: praNataM praNanAma tam ||104|| tata: sa sahita: pitrA nagaraM gantumudyata: | apazyat puraparyante zmazAnaM zavasaMkulam ||105|| sa dRSTvA kuNapAkIrNamazivaM zivakAnanam | sodvegaM sArathiM prAha sthagitasyandana: kSaNam ||106|| sArathe pazya jantUnAM kAyApAyamatIM dazAm | dRSTvedamapi rAgArdraM mano mohapramAdinAm ||107|| parastrIdarzanAttRptaM netramAsvAdya sAdaram | asyAsatyavatI jihvA pazya kAkena kRSyate ||108|| @183 asyA: stanamukhanyastanakhollekhasukhasthiti: | khaNDayatyadharaM gRdhra: kAmIva madanirbhara: ||109|| ete dRSTaniSaktavAyasazakRnniSThIvina: pAdapA mUrcchantIva vipAkapUyakuNapAghrANena niSkUNitA: | dRSTvA gRdhravidAryamANamasakRt kIrNArdratantraM zavaM bhUyo vAtavilolapallavakarairAcchAdayantIva ca ||110|| kSIbasyevAcalasya drutahRtahRdayA jambukI kaNThasaktA raktAbhivyaktakAmA kamapi nakhamukhollekhamAsUtrayantI | AsvAdyAsvAdya yUna: kSaNamadharadalaM dattadantavraNAGkaM lagnAnaGgakriyAyamiyamatirabhasotkarSamAviSkaroti ||111|| ityuktvA jAtaviratirbhavabIbhatsakutsayA | kalayan klezanirvANaM praviveza purAntaram ||112|| tatra harmyagatApazyat taM kanyAbhijanojjvalA | mRgajA nAma mRgajAmodinI mRgalocanA ||113|| sarAgataralA dRSTi: zrotasaMcAriNI param | abhUttaddarzane tasyA: sahasaiva virekiNI ||114|| sA tadAlokanenaiva bAlA lajjAsahiSNunA | smareNeva samAkRSTA sakhIM prAha purasthitAm ||115|| kA dhanyA lalanA loke sparzenAsya zazitviSa: | yasyA madanasaMtaptA tanurnirvANameSyati ||116|| nirvANazabdaM zrutvaiva rAjaputra: samIhitam | tAM dadarzonmukha: padmavanAnIva dizan dRzA ||117|| sa tasyAstena vacasA vapuSA ca prasAdita: | hAraM suvRttaM cittaM ca cikSepAsyai guNojjvalam ||118|| AlokanAnukUlyena bhAvaM vijJAya bhUpati: | putrasyAnta:purapade tAmAdAya nyavezayat ||119|| SaNNAM kAntAsahasrANAM vRtamanta:puraM tata: | viveza rAjatanaya: priyAM zAntiM vicintayan ||120|| atrAntare narapatiM prAhunamittikA: sphuTam | munirvA cakravartI vA prAtaste bhavitA suta: ||121|| tata: saMcintya nRpati: pravrajyAM cakita: param | akArayat puradvAraguptiM ruddhagamAgamAm ||122|| @184 droNodanamukhAn bhrAtR#n dvAreSu vinivezya sa: | nagarasya svayaM madhye tathA sAmAtyasainika: ||123|| rAjaputrAdatha prAptagarbhA devI yazodharA | babhASe zAradIva dyau: pratyAsannendupANDurA ||124|| ekarAtrAvazeSe’tha nagaradvArarakSaNe | zamapravRttArkamabhUt pravrajyAbhimukhaM dinam ||125|| ciraM vicarya saMsAraM zAntiM yAte divaspatau | kASAyAmbaramAlambya yayau saMdhyAvadRzyatAm ||126|| azeSAzAtamomohavirAmavimalAM zanai: | indurgAmuditazcakre pUrNAlokavilokinIm ||127|| sarAgatApe nabhasazcetasIva gate ravau | zuddhenduhRdayasyAbhUt prasAda: ko’pyaviplava: ||128|| athAsminnantare kAntAsaMtatAnta:purodare | ratnaharmyapraviSTendudyutisaMdohahAsini ||129|| ni:sAravirasaM sarvaM rAjasUnurvilokayan | jagAda gaganasvacchasvacchandocchalitasmRti: ||130|| gaNo’yaM nArINAM madanadahanolkAparikara: parityAjyastIvravyasanazatasaMtApasaciva: | idAnIM yuktA me tarutalalatAzItalatare parityaktAgAraprazamasukhasAre pariNati: ||131|| etAzcandradyutimadamayA yAmi nAryo vane’smin nidrAmudrAniyamitadRza: saMstarasrastavastrA: | svapnotpannAnucitavacanA: kezasaMchAditAMsA: kSipraM mandAnilavicalitAn lajjayantIva dIpAn ||132|| saralasrastagAtrANAM nirlajjAnAM vivAsasAm | suptAnAM ca mRtAnAM ca bheda: ko nAma dehinAm ||133|| iti tasya bruvANasya saMjAte gamanodyame | mitha: kathA samabhavannagaradvArarakSiNAm ||134|| bho bho: ka: ko’tra jAgarti jAgrato nAsti viplava: | prabhucittagrahavyagrA: samagrA eva jAgrati ||135|| jAgarti saMsAragRhe manISI mohAndhakAre svapiti pramatta: | prajAgaro jIvitameva loke mRtasya suptasya ca ko vizeSa: ||136|| @185 iti harmyasthita: zrutvA rAtrau rAjasuta: kathA: | prasthitaM satpatheneva nijaM mene manoratham ||137|| nirvRtterlakSaNaM dRSTvA sa svapnaM kSaNanidrayA | anuttarajJAnanidhiM pratyAsannamamanyata ||138|| tata: prabuddhA sahasA trastA devI yazodharA | tatkAlopanataM svapnaM dayitAya nyavedayat ||139|| paryaGkAbharaNAGgAni svapne bhagnAni me vibho | zrIvrajantI mayA dRSTA candrArkau ca tirohitau ||140|| ityAkarNya sA tAmUce mugdhe satyavivarjita: | saMsAra eva svapno’yaM svapne svapno’pi kIdRza: ||141|| svapne’dya nAbhisaMjAtA latA vyAptA vihAyasA | merUpadhAnazirasA pUrvapazcimavAridhau ||142|| bhujAbhyAM caraNAbhyAM ca dakSiNAbdhirmayA dhRta: | bhadre svapna: zubho’yaM te strINAM bhartRzubhaM zubham ||143|| ityukte bodhisattvena noce kiMcid yazodharA | punazca nidrAbhimukhI babhUva mIlitekSaNA ||144|| zakrabrahmamukhA: sarve sametyAtha sudhAbhuja: | cakrire bodhisattvasya sattvotsAhaprapUraNam ||145|| tairdevaputrAzcatvAra: samAdiSTA mahAjavA: | sahAyA gamane tasya bhUzailAbdhidhRtikSamA: ||146|| zakrAdiSTena yakSeNa pAJcikAkhyena nirmitai: | saharmyAsaktasopAnairavatIrya viniryayau ||147|| suptaM sArathimAdAya chandakAkhyaM prabodhya sa: | utsAhamiva jagrAha kaNThakAkhyaM turaGgamam ||148|| taM tIkSNaruciraM lakSmIkaTAkSataralaM harim | sa cakre saMyamAlInaM mUrdhni saMspRzya pANinA ||149|| zamodyame sumanasA sa ko’pyantarbahi: sama: | zizavo’pi vimuJcanti yatprabhAveNa cApalam ||150|| balajijJAsayA nyastaM tenAtha caraNaM kSitau | na te kampayituM zekurdevaputrA: savismayA: ||151|| chandakena sahAruhya nistaraGgaM turaGgamam | sa jagAhe mahadvyoma vimalaM svamivAzayam ||152|| @186 prayayau taralAvartinartitoSNISapallava: | saMsarpipavanollAsai: zokocchvAsa iva zriya: ||153|| tasyAbharaNaratnAMzulekhAbhi: zabalaM nabha: | jagrAha sUtrapatrAlIvicitramiva cIvaram ||154|| kIrNAzrubindukalitA vilolanayanotpalA: | vrajantaM dadRzurdRzyAstamanta:puradevatA: ||155|| saMsAramiva vistIrNaM puraM sanRpabAndhavam | dUrAt pradakSiNIkRtya kSamyatAmityabhASata ||156|| kSapAyAM kSaNazeSAyAM jane nidrAbhimudrite | taM dadarza mahAnnAma prabuddho rAjabAndhava: ||157|| divi dRSTvA vrajantaM taM zazAGkazaGkayA hRta: | Uce ciraM vicAryoccairbASpAJcitavilocana: ||158|| citrametad viraktatvaM bandhujIvopamasya te | kumAra rucirAkAra na yuktaM yuktakAraNam ||159|| vaMzotkarSavizeSArthI nibaddhAza: pitA tvayi | kasmAnnirAza: kriyate sarvAzAbharaNa tvayA ||160|| iti zAkyasya mahata: zrutvA vAkyaM nRpAtmaja: | tamUce bAndhavaprItirbandho bandhanazRGkhalA ||161|| ayaM kAya: kSayaM yAti mithyAgRhasukhapriya: | viSayograviSArtAnAmamRtAyatanaM vanam ||162|| hastAkRSTastriphaNiphaNabhRnmastakanyastamRtyu: kaNThAbaddhotkaTaviSalatApallavAlolamAla: | dIptAGgAraprakaragahanaM gAhate durgamArgaM saMsAre’smin viSayanicaye sapramoda: pramAdI ||163|| ityudIrya vrajan vyomnA vilaGghya nagaraM kSaNAt | bahirbhUtalamabhyetya sa yayau vAjinA javAt ||164|| mahatA zAkyamukhyena bodhitasyAtha bhUpate: | anta:pure ca kAntAnAmudbhUta: karuNa: svara: ||165|| atha brahmendradhanadapramukhastridazairvRta: | rAjasUnurvanaM prApa gatvA dvAdazayojanam ||166|| avaruhyAtha turagAt vimucyAbharaNAni sa: | uvAca sUcitAnandazchandakaM vadanatviSA ||167|| gRhItvAbharaNAni tvaM hayaM ca vraja mandiram | nedAnImasti me kRtyametairmAyAnibandhanai: ||168|| @187 vane’sminnahamekAkI zamasaMtoSabAndhava: | eka: saMjAyate jantureka eva vipadyate ||169|| viSamaviSayayogaM bhogamutsRjya re ka: sarasarati vizeSaklezazoSapravRtta: | paribhavabhuvane’sminneSa na: saniveza: zamitamadanakAnti: zAntimeva zrayAmi ||170|| ityuktvAbharaNAnyasya dIptAnyaGke mumoca sa: | tyaktazokAnvitAnIva muktApakvaNasaMcaye ||171|| cUDAM niSkRSya khaDgena sa cikSepa nabha:sthale | zakrazca taM samAdAya ninAya divamAdarAt ||172|| keza: kleza ivotkRtto yatra tena mahAtmanA | kezapratigrahaM caityaM sadbhistatra nivezitam ||173|| chandako’pyazvamAdAya prayAta: saptabhirdinai: | zanai: prApa puropAntaM zokArta: samacintayat ||174|| zUnyaM turagamAdAya parityajya nRpAtmajam | draSTuM zaknomi nRpatiM kathaM putrapralApinam ||175|| vicintyeti hayaM tyaktvA sa tatraiva vyalambata | zUnyAsana: puraM vAjI mUrta: zoka ivAvizat ||176|| taM dRSTvAnta:purajana: sAmAtyazca mahIpati: | pratipralApamukharAzcakrire nikhilA diza: ||177|| udbhUtArtasvarai: kaNThai: sotkaNThai: sa viSAdavAn | sarvairgRhItakIrNAzrurvAjI jIvitamatyajat ||178|| sa bodhisattvasaMsparzapuNyaprAptipavitrita: | jagrAha brAhmaNakule janma saMsAramuktaye ||179|| zakradattaM kumArastu yatra kASAyamagrahIt | kASAyagrahaNaM tatra caityaM cakre mahAjana: ||180|| vibhavamabhavavRttyai janma janmapramuktyai vijanamapi janAnAM mohagartAnnivRttyai | iti sa kuzalakAma: kAmamutsRjya bheje guNakRtajanarAga: zlAghyatAM tyaktarAga: ||181|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyA- mabhiniSkramaNAvadAnaM caturviza: pallava: || @188 25. mAravidrAvaNAvadAnam | jayanti te janmabhayapramuktA bhavaprabhAvAbhibhavAbhiyuktA: | yai: sundarIlocanacakravartI mAra: kRta: zAsanadezavartI ||1|| tatastapovane cAsmin bodhisattve tapojuSi | tadupasthApakA: paJca vArANasyAM pravavraju: ||2|| spRhaNIyo munIndrANAmatha zAkyamuni: zanai: | svayaM senAyanIgrAmaM janacArikayA yayau ||3|| tatra senAbhidhAnasya kanye gRhapate: sute | nandA nandabalAkhyA ca cAruvRtte babhUvatu: ||4|| zuddhodanasya bhUbhartuste zrutvA vizrutaM sutam | cakrAte tadvivAhArthaM vrataM dvAdazavArSikam ||5|| AmodinInAM hRdaye sadA sUtravadAsthita: | mAlAnAmiva bAlAnAmabhilASa: svabhAvaja: ||6|| dhenUnAM pItadugdhAnAM dugdhaM tAbhyAM puna: puna: | gRhItvA sphaTikasthAlyA vratAnte pAyasaM zubham ||7|| vidhivatpAyase siddhe viprarUpa: surezvara: | taM samabhyAyayau dezaM devazca kamalAsana: ||8|| harSAdatithibhAge’tha kanyakAbhyAM samuddhRte | zakro’vadatsarvaguNodayAyAgre pradIyatAm ||9|| matto’yamadhikastAvadbrAhmaNa: prathamo’pi ca | ityukte surarAjena provAca caturAnana: ||10|| matto’dhiko deva Aste zuddhAvAsanikAyika: | ityukte brahmaNA te’pi jagadurgaganasthitA: ||11|| sarvaprativiziSTo’sau bodhisattvastapa: kRza: | nadyAM nirAjanAkhyAyAM vigAhya salile sthita: ||12|| etadAkarNya kanyAbhyAmAhUya maNibhAjane | avatIryArpitaM bhaktyA tadasmai madhupAyasam ||13|| bodhisattvastadAdAya ratnapAtrIM dadau tayo: | datteyaM na punagrAhyetyuktvA jagRhaturna te ||14|| @189 sA tena nadyAM nikSiptA nAgairnItA prabhAvatI | vikSobhyApyAhRtA tebhyastArkSyarUpeNa vajriNA ||15|| prasAdI bodhisattvo’tha kanyAyugalamabhyadhAt | dAnasya praNidhAnena bhavatyo: kiM samIhitam ||16|| te tamUcaturAnandanidhi: zuddhodanAtmaja: | sarvArthasiddho’bhimata: kumAra: patirAvayo: ||17|| udyamaM mAralIlAyA: sarasaM tadvacastayo: | na lilimpa manastasya pAdmaM dalamivodake ||18|| sa jagAda kumAro’sau na kiM pravrajita: zruta: | na tasya lolanayanA: priyA: zriya iva striya: ||19|| ityanIpsitamAkarNya dIrghaM nizvasya kanyake | UcaturdAnadharmo’yaM siddhau tasyaiva jAyatAm ||20|| adRSTasnehasaMzliSTa: praviSTo’nta: parAGmukha: | na nAma sucirAbhyasta: pakSapAto nivartate ||21|| iti tadvacanaM zrutvA bodhisattva: prasannadhI: | prayAtaste samAmantrya vizrAntyai kAnanAntaram ||22|| pAyasAmRtabhAgena labdhadivyabalodaya: | pracchAyatarusucchAyamAruroha mahIdharam ||23|| paryaGkabandhamAdhAya tatra tasmin sukhaM sthite | ahaMkAra ivAtyuccazirA: so’drivyaMgIryata ||24|| vizIrNabhUdhare tasmin sa pradadhyau viSaNNadhI: | sapakSAlAni karmANi mayA kAni kRtAnyaho ||25|| iti cintAzatocchvAsaM tamUcurvyomadevatA: | na tvayA vihitaM sAdho karma kiMcidasAMpratam ||26|| acchinnottaptakuzalaM dhartuM na kSamate kSiti: | sa tvamuttaptakuzalaM proccazailazatAdguru: ||27|| niraJjanIM samuttIrya saritaM vraja nizcalam | siddhidaM bodhisattvAnAM dezaM vajrAsanAbhidham ||28|| devatAdiSTamArgeNa prasthitasyAsya bhUtale | pAdanyAsairabhUttasya hemapadmaparaMparA ||29|| pRthivI vrajatastasya prollasatsalilAkulA | raNantI kAMsyapAtrIva pronnanAma nanAma ca ||30|| @190 tAni tAni nimittAni pravRttAni dadarza sa: | yeSAmanuttarajJAnanidhAnasAdhanaM phalam ||31|| niraJjanAya bhuvane nAgo’ndha: kAlikAbhidha: | buddhotpAditadRgbhUme: zabdamAkarNya niryayau ||32|| sarvalakSaNasaMpannaM dIptajAmbUnadadyutim | sa bodhisattvamAlokya provAca racitAJjali: ||33|| nalinanayana kAntastvaM vane yauvane’smin viharasi virahArtiM saMpadAmarpayitvA | azamazamavizeSonmeSasaMtoSahetu- rbhavasi bhavasamudre dehinAM satyasetu: ||34|| athAmuJcantyete bhayataralatAmatra hariNA: yathA lIlAcakraM viharati samIpe khagagaNa: | sasattvAsattvAnAM kimapi hRdayAzvAsasadanaM tathA manye bauddhaM vapuridamanAyAsasukhadam ||35|| karikalabhaka: padmaprItyA karoti hare: karaM sukhayati zikhI snigdhAlApaM kalApazikhAnilai: | bhavati hariNI lolApAGgA pura: praNayonmukhI prazamasamayasyeyaM puNyaprasAdamayI sthiti: ||36|| adyaiva buddhatvamavApya zuddhaM tvaM bodhimeSyatya(?)khilAM trilokIm | sadya:prasAdapramadAvadAtAM kumudvatIM pUrNa ivAmRtAMzu: ||37|| anyonyaM dinanAthadIptamahasa: sadyastavAlokanA- llokAnAM kamalaprabodhakalayA divyaprakAzaspRzAm | niryAtI hRdayAnnibaddhamadhupazreNIva saMbandhana- trastAntarna puna: kariSyati padaM mohAndhakArAvali: ||38|| iti bruvANAM vinayAnnAgarAja: prasannadhI: | bodhisattvaM samAbhASya samuttIrya nadIM yayau ||39|| vajrAsanapadaM prApya bodhimUlamanAkulam | dakSiNAgrai: kuzaizcakre zakradattai: sa saMstaram ||40|| tatropavizya paryaGkabaddho nizcalanizcaya: | manthAvasAnavizrAnta: sa dugdhAbdhirivAbabhau ||41|| @191 asAdhAra: kSamAdhAra: sa dhIrasaralAkRti: | ruruce kAJcanaruci: paro merurivAcala: ||42|| asAvakSayaparyanta: paryaGko’yaM mama sthira: | babandheti sa saMkalpaM kRtvA pratimukhIM smRtim ||43|| atrAntare samabhyetya mAra: saMyamamatsara: | lekhahArastatra tUrNaM bodhisattvamabhASata ||44|| akAmakAmatA keyaM loke bandhanadA matA | akAlakalikAkArA matiste kAsya kAmanA ||45|| gRhItaM hatazaGkena devadattena te puram | niruddhAnta:purazreNIrbaddha: zuddhodano nRpa: ||46|| iti zrutvaiva vacanaM zokAmarSaviSojjhita: | azikSitavikAreNa cetasA sa vyacintayat ||47|| aho batAntarAyaM me mAra: kartuM samudyata: | nartayatyeSa durvRtta: zikhaNDikrIDayAjagat ||48|| mAra mAra virAmaste daurjanyasya na jAyate | ekena hiMsAyajJena prApteyaM kamratA tvayA ||49|| yajJadAnatapa:zlAghAM nAtmana: kartumutsahe | svaguNodIraNamlAnaM puNyapuSpaM hi zIryati ||50|| iti nirbhatsitastena cittastena: zarIriNAm | sAmarSa: prayayau mAra: samArambhAd hatodyama: ||51|| athAdRzyanta lalitA lAlityAJcitalocanA: | bhramadbhRGgataraGgiNya: kAntAzcUtalatA iva ||52|| cArutaccaritAtRptAstisrastA: kAmakanyakA: | sarAgaM pAdanalinInyAsaizcakrustapovanam ||53|| vilocanena hariNI kariNI gativibhramai: | tatra tAbhirmukhAmbhojairnalinI malinIkRtA ||54|| yauvanAbharaNairaGgairanurAgavilepanai: | lAvaNyavasanaistAsAM kAmo’bhUdapyacetasAm ||55|| vajrAsanasamAdhAnadhyAnanizcalalocanam | taM vilokyAbhavat tAsAM vismayadhyAnadhAraNA ||56|| tA bodhisattvasaMkalpAn madarAgamayaM vaya: | parityajyaiva sahasA salajjA bhejire jarAm ||57|| @192 pratIpagamanAttAsAmatha bhagnamanoratha: | manmatha: prathitArambha: sainyasaMbhAramAdade ||58|| sarvapraharaNairvyAptaM nAnAprANimukhairbhayai: | SaTtriMzatkoTivipulaM balaM tasya samudyayau ||59|| svayamAkarNaniSkRSTakopakrUrazarAsana: | mAra: sphAravikAreNa bodhisattvaM samAdravat ||60|| zastravRSTistadutsRSTA saha pAMzuviSAzmabhi: | prayayau baudhisattvasya mandArAmbujatulyatAm ||61|| punarmArabalotsRSTA astravRSTirdhRtakSame | cakrire devatAstasya vajrapratisamAzrayam ||62|| smaro’pi naSTasaMkalpa: samAdhe: zrotrakaNTakam | ghaNTApaTuraTatpatraM nirmame sphaTikadrumam ||63|| taM tAramukharaM vRkSaM mAraM ca sabalAyudham | cakravATe samutkSipya cikSipurvyomadevatA: ||64|| bhagavAnatha saMprAptaprasannajJAnanirmala: | sarvavitsarvaga: sarvajAtismRtiparo’bhavat ||65|| sa tatrAnuttarajJAnasamyaksaMbodhimApita: | dadarza sarvabhUtAni gatiM karmorminirmitAm ||66|| atha zAkyapure mAra: pravAdamasRjaddiva: | bodhisattva: prayAto’staM tapa:klezavazAditi ||67|| tatra zuddhodano rAjA putrasnehaviSAtura: | nipapAta tamAkarNya vajrAhata iva kSitau ||68|| anta:pure sahanRpe prANatyAgakRtakSaNe | suvRttapakSapAtinyastamUcurvyomadevatA: ||69|| putrastavAmRtaM pItvA samyaksaMbuddhatAM gata: | tenAvalokitasyApi nAste mRtyubhayaM kuta: ||70|| iti sAnta:purAmAtya: zrutvA narapatirvaca: | abhUtpratyAgataprANa: sudhAsikta iva kSaNAt ||71|| tasmin mahotsavAnande bodhisattvavadhU: sutam | kAntaM yazodharAsUta rAhugraste nizAkare ||72|| rAhulAkhya: sa bAlo’pi nRpaterjanmazaGkina: | jananyA sazila: zuddhyai nikSipto’mbhasi pupluve ||73|| @193 bhagavAnapi saptAhaM sthito nizcalavigraha: | vajraparyaGkabandhena devAnAM vismayaM vyadhAt ||74|| sa brahmakAyikAkhyAbhyAM devatAbhyAM virodhita: | avadatparamAnandasudhAsaMdohasundara: ||75|| aho bata mayA jJAtA pUrvameSA sukhasthiti: | yayA surAsuraizvaryasukhaM du:khagaNAyate ||76|| lAvaNyAmbha:plAvitAGgAstaruNya: pIyUSArdra: svargasaMbhogavarga: | asyAzeSatyAgahelAsukhasya spardhAbandhe pAMzuni:sAra eva ||77|| saMtapto’haM viSayaviSamaklezasaMsArapAntha: klAnta: zAntyAzritimupagatazcandanacchAyayeva | saMjAteyaM sakalakaraNavyApinI nirvRtirme vizrAntAnAM zamahimavane kiM sukhasyopamAnam ||78|| asminnavasare puNyaparipAkeNa tadvanam | vaNijau pRthusArthena prAptau trapusabhallikau ||79|| devatApreritau bhaktyA bhagavantamupetya tau | praNatau piNDapAto’yaM gRhyatAmityabhASatAm ||80|| dayAvidheya: sarvajJastadAkarNya vyacintayat | pUrvai: pAtre gRhIto’yaM na pANI pAtravarjite ||81|| iti cintayatastasya mahArAjAbhidhA: surA: | datvA sphaTikapAtrANi catvAri tridivaM yayu: ||82|| kRtvAtha bhagavAn pAtre piNDapAtapratigraham | anugrahaM tayozcakre zaraNyatrayazAsanAt ||83|| vitatasukRtasAkSI puNyanikSepadakSa: kSayitavipadazeSa: prArthanAkalpavRkSa: | bhavati kuzalamUlai: kasyacidbhAgyabhAja: zubhapariNatidIkSAdakSiNa: sAdhusaGga: ||84|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM mAravidrAvaNAvadAnaM nAma paJcaviMza: pallava: || @194 26 zakyotpatti: | vaMza: sa ko’pi vipula: kuzalAnubandhI yazcAruvRttamucitaM guNasaMgrahasya | ratnaM vizuddhirucisUcitasatprakAzaM muktAmayaM jagadalaMkaraNaM prasUte ||1|| nyagrodhArAmanirataM purA kapilavAstuni | zAkyA: svavaMzaM papracchurbhagavantaM tathAgatam ||2|| tai: pRSTa: svakulotpattiM sa maudgalyAyanaM pura: | vaktuM nyayuGkta kRtvAsya vimalajJAnadarzanam ||3|| sa vilokya yathAtattvamatItaM jJAnacakSuSA | tAnavocata saMsmRtya zrUyatAM zAkyasaMbhava: ||4|| azeSe’smin jalamaye jagatyekArNave purA | sthite pavanasaMsparzAtpaya: paya ivAbhavat ||5|| jale tasmin ghanatayA yAte kaThinatAM zanai: | abhUdvarNarasasparzazabdagandhamayI mahI ||6|| tasyAmAbhAsvarA devAzcyutA: karmaparikSayAt | tattulyavarNasaMbhUtA: sattvA: sattvabalAdhikA: ||7|| aGgulyA rasamAsvAdya tattRSNAtIvramohitA: | AhAradoSAtsaMprApurgururUkSavivarNatAm ||8|| annaprasavinI teSAM krameNAbhUdvasuMdharA | tamobhizca viluptAnAM kSetrAgAraparigrahA ||9|| tatasteSAM kSatatrANAt kSatriya: kSitipAlane | mahAsaMmatanAmAbhUjjanasya mahato mata: ||10|| tasyAnvaye mahatyAsInnRpa: zrImAnupoSadha: | amlAnakIrtikusuma: pArijAta ivodadhau ||11|| cakravartI sutastasya mAndhAtAbhUdayonija: | jagatyekAtapatrasya yasya vaMzo mahAnabhUt ||12|| vaMze sahasravaMzasya kRkistasyAbhavannRpa: | cittaprasAdamakarod bhagavAn yasya kAzyapa: ||13|| ikSvAkuranvaye tasya tasya cAbhUd virUDhaka: | prItyA kanIyasa: sUnorjeSThAstena vivAsitA: ||14|| @195 ekIbhUya tata: sarve svadezavigataspRhA: | kumArA: kapilAkhyasya maharSe rAzramaM yayu: ||15|| dhyAnakAlAntarAyANAM bAlyAduccai: pralApinAm | so’nyatra nirmame teSAM puraM kapilavAstviti ||16|| kAlena putravAtsalyAdanutApena bhUpati: | AnIyantAM kumArAste sacivAnityabhASata ||17|| tamUcurmantriNa: sarve rAjan prAptapurottamA: | pratyAnetumazakyAste jAtApatyapRthuzriya: ||18|| iti teSAM pitustatra zakyAzakyavicintane | babhUvu: zAkyasaMjJAste nRpurasteSu vaMzakRt ||19|| tadvaMzeSu paJcapaJcasahasreSu mahIbhujAm | atIteSu kSitipati: zrImAn dazaratho’bhavat ||20|| tasyAnvaye siMhahanurbabhUva pRthivIpati: | na raNe siMhamiva yaM sehire rAjakuJjarA: ||21|| jyeSTha: zuddhodanastasya suta: zuklodana: para: | droNodanastadanuja: kanIyAnamRtodana: ||22|| kanyAzcatasra: zuddhAkhyA zuklA droNAmRtA tathA | zuddhodanasya bhagavAn sUnurnandastathApara: ||23|| zuklodanasya tanayau dvau tiSyAkhyo’tha bhadrika: | droNodanasya dvau putrAvaniruddho mahAMstathA ||24|| AnandadevadattAkhyAvamRtodanasaMbhavau | zuddhAsuta: suprazuddha: zuklAsUnuzca sAlika: ||25|| droNAputrazca bhadrANirvaizAlyAkhyo’mRtAsuta: | rAhulo bhagavatsUnuryasmin vaMza: pratiSThita: ||26|| ityujjvalajJAnamayena tena vaMzaM yathAvatkathitaM nizamya | zAkyA babhUvurbhagavatprabhAvai: saMbhAvitotkarSavizeSazuddhA: ||27|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zAkyotpattirnAma SaDviMza: pallava: || @196 27 zroNakoTiviMzAvadAnam | sa ko’pi sattvasya vivekabandho: puNyopasannasya mahAn prabhAva: | nApaiti ya: kAyazateSu puMsa: kastUrikAmoda ivAMzukasya ||1|| jine sarvajagajjantusaMtApakaruNAhrade | pure rAjagRhe veNuvanAntaravihAriNi ||2|| zrImAnabhUdbhUmipatizcampAyAM potalAbhidha: | jahAra dhanadarpAndhyaM dhanena dhanadasya ya: ||3|| ajAyata sutastasya manorathazatAnvita: | dhanAnAmIpsitAvAptyai sukhasakhyo vibhUtaya: ||4|| zravaNarkSeNa jAtasya sa sUnostasya janmani | prItyA dadau daridrasya koTInAM viMzatiM tadA ||5|| sa zroNakoTiviMzAkhya: zizu: khyAtastadAbhavat | vibhava: sukRtenaiva yena vaMzo vibhUSita: ||6|| prAptavidya: sa sarvArthai: saha vRddhimupAgata: | cakAra sukhavizrAntiM vyavahAradhara: pitu: ||7|| sa kadAcitprabhApuJjamiva sUryasya maNDalAt | avatIrNaM puraprAptaM maudgalyAyanamabravIt ||8|| ko bhavAnarkasaMkAza: prakAzitadigantara: | tridazeza: zazAGko vA devo vA draviNezvara: ||9|| sa taM babhASe na sura: ziSyo bhagavatastvaham | buddhasya vibudhAdhIzavandyamAnaguNazriya: ||10|| svacchaM tasya prayacchantaM piNDapAtaM mahAmune: | sattvazuddhodayAvAptaM bhogyaM bhagavata: priyam ||11|| iti zroNasya bhagavannAmnA zravaNagAminA | ravibhaktasya jAtyApi romAJca: samajAyata ||12|| prAgjanmavAsanAyukta: svabhAvo yasya ya: sthita: | sa tasyodIraNenApi sphuTa eva vibhAvyate ||13|| sa tasmai viMzatisthAlIbhAgaM nAkajanocitam | prAhiNodbhaktisaMsaktazraddhAyuktena cetasA ||14|| tatastaM preSitaM tena bhagavAn bhaktisaMsadA | anugrahAgraha’vyagra: samagraM svayamagrahIt ||15|| @197 asminnavasare bhaktyA sthAlIbhAgaM nRpocitam | samAdAya svayaM rAjA bimbisAra: samAyayau ||16|| zroNaprahitabhogAnAmAmodaM tatra pArthiva: | AghrAya zakraprahitaM sarvaM divyamamanyata ||17|| pAtrazeSaM bhagavatA dattamAsvAdya bhUpati: | zroNena preSitaM zrutvA tadanu vismayaM yayau ||18|| bhagavantaM praNamyAtha rAjadhAnIM narezvara: | pravizyAcintayatsphItAM divyAM zroNasya saMpadam ||19|| gacchAmi taM svayaM gatvA draSTavyo’sau mahAyazA: | iti nizcitya sacivai: sa yAtrArambhamAdizat ||20|| potala: kSitipaM jJAtvA svayamAgamanodyatam | nItijJaM putramekAnte zroNakoTImabhASata ||21|| putra tvAM draSTumAyAti varNAzramagururnRpa: | ityeSa bhRzamutkarSa: sadoSa: pratibhAti me ||22|| kSitIzA lakSatAM yAtaM pakSapAtodyatA iva | avilambitamAdhnanti zarA iva guNacyutA: ||23|| bhRtyAnAmapi vidveSyo bhavatyatizayonnati: | abhimAnaikasArANAM kiM puna: pRthivIbhujAm ||24|| rUpe vayasi saubhAgye prabhAve vibhave zrute | svasutasyApi saMgharSAnnotkarSaM sahate jana: ||25|| jane dveSamaye putra guNamAcchAdya jIvyate | AcchAditaguNa: padma: priyastIkSNarucerapi ||26|| uddhata: kasya na dveSya: praNata: kasya na priya: | drumaM pAtayati stabdhaM namraM rakSati mAruta: ||27|| sa cAbhigamyo bhUpAlastvAM yadi svayameSyati | tadeSa darpamohaste zreyase na bhaviSyati ||28|| tasmAdita: svayaM gatvA praNamyaM praNama prabhum | nakSatrarAzisadRzaM datvA hAramupAyanam ||29|| pitu: zrutveti vacanaM zroNakoTIrmahIpatim | prayayau nAvamAruhya draSTuM ratnavibhUSita: ||30|| sa rAjadhAnImAsAdya prApya dRSTvA ca bhUpatim | dadau hAraM praNamyAsmai harSahAsamiva zriya: ||31|| @198 taM dRSTvA svayamAyAtaM nRpati: snigdhayA dRzA | hemaromAGkacaraNaM vismayAdityabhASata ||32|| aho puNyamahezAkhya: ko’pi tvaM sattvabAndhava: | yasya saMdarzanenaiva manovRtti: prasIdati ||33|| guNebhya: paramaizvaryamaizvaryAtsukhamuttamam | sukhebhya: paramArogyamArogyAtsAdhusaMgama: ||34|| api dRSTvastvayA sAdho bhagavAn veNukAnane | tatpAdapadmayugalaM draSTumarhasi me mata: ||35|| ityukte kSitinAthena saujanyAtpakSapAtinA | taM zroNakoTIviMzo’pi praNayAtpratyabhASata ||36|| asmAdatulyakalyANAtprasAdAddevadeva te | adhunA yogyatAyAtA bhagavaddarzane mama ||37|| ityukte tena sahita: pratasthau sthitikovida: | bhaktyA tathAgataM draSTuM padbhyAmeva mahIpati: ||38|| aspRSTapAdasya bhuvA zroNasyAjanmavAsarAt | mahArhavastrai: prasthAne bhRtyairAcchAditA mahI ||39|| bhagavadbhaktivinayAdgauravAcca sa bhUpate: | vastrANyavArayadbhRtyairllajjamAna iva kSitau ||40|| vAriteSvatha vastreSu divyavastrairvRtA mahI | aprayatnopakaraNA: saMpada: puNyazAlinAm ||41|| nivArya divyavastrANi bhUmau tenArpite pade | vicacAlAcalA pRthvI sazailavanasAgarA ||42|| tata: sa bhUmipatinA saha prApya jinAzramam | bhagavantaM vilokyAsya vidadhe pAdavandanam ||43|| upaviSTasya tasyAgre hRSTasyAlokanAmRtai: | cakre zamavivekasya bhagavAnabhiSecanam ||44|| AzayAnuzayaM dhAtuM prakRtiM ca vicArya sa: | satyasaMdarzanAyAsya vidadhe dharmadezanAm ||45|| satkAyadRSTizailo’sya tayA viMzatizRGgavAn | jJAnavajreNa nirbhinna: srota:prAptipadaspRza: ||46|| pravrajyAyAM tatastasya jAtAyAM sahasA svayam | bhagavantaM praNamyAtha vismita: prayayau nRpa: ||47|| @199 tIvravrate’pi zroNasya kadAcitsamajAyata | vAsanAzeSa saMskAradbandhubhogasukhasmRti: ||48|| sa tamAhUya bhagavAn vilakSaM prAha sasmita: | ko’yaM parivitarkaste pratisaMlInacetasa: ||49|| vizliSTAtyantakRSTA vA tantrI bhavati visvarA | samA mAdhuryaMmAyAti tasmAtsAmyaM samAzrayet ||50|| ityAdezAdbhagavata: sarvasAmyamupAgata: | sa prApa vimalajJAnaM pazcAttApavivarjita: ||51|| tasya tAmadbhutAM siddhiM vilokya pRthuvismayA: | papracchurbhikSava: sarve bhagavantaM sa cAbhyadhAt ||52|| zroNasya zrUyatAM zreya:karma janmAntarArjitam | na hyapuNyAnubhAvAnAM bhavantyadbhutasaMpada: ||53|| vipazyI bhagavAn samyaksaMbuddha: sugata: purA | purIM bandhumatIM nAma janacArikayA yayau ||54|| tatra bhaktyA sukRtibhirbhaktAyopanimantrita: | vAreNa pratyahaM gehaM yayau teSAM sahAnuga: ||55|| tato daridra: saMprAptavAro brAhmaNadAraka: | indrasomAbhidhazcakre yatnAt tadyogyabhojanam ||56|| sa prayatnena mahatA bhojyaM bhaktipavitritam | AcchAdya vastrairvasudhAM prahvastasmai nyavedayat ||57|| tadbhogapraNidhAnena jAta: so’yaM mahAdhana: | sauvarNaromacaraNa: zroNakoTI suropama: ||58|| na vastrarahitA bhUmi: spRSTAnena kadAcana | kampastaccaraNasparzAdata evAbhavadbhuva: ||59|| iti sugatavaca: sudhAvadAtaM dazanamayUkhamivonmiSatsvabhAvam | praNihitahRdaya: paraM nipIya sthirakuzalAya babhUva bhikSusaMgha: ||60|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zroNakoTIviMzAvadAnaM saptaviMza: pallava: || @200 28. dhanapAlAvadAnam | daurjanyadu:sahavizAlakhalApakArai- rnaivAzaye vikRtirasti mahAzayAnAm | vyAlolbaNakSitibhRdAkulito’pi sindhu- rnaivotsasarja hRdayAdamRtasvabhAvam ||1|| pure purA rAjagRhe bhagavAn veNukAnane | kalandakanivAsAkhye vijahAra manohare ||2|| tatra vitrAsitAnekazatrunistriMzabAndhava: | ajAtazatrunAmAbhUd bimbisArasuto nRpa: ||3|| zAkyavaMzya: suhRttasya devadattAbhidho’bhavat | kSudramantreNa yasyAsIt sa vetAla ivotkaTa: ||4|| sa kadAcitsukhAsInaM raha: prAha mahIpatim | na rAjan phalito’dyApi mamApi tvatsamAzraya: ||5|| mithyopacArarahita: sukhaniryantrantrayo: | mitho manorathatrANAnmitrazabda: pravartate ||6|| ya eSa zAkyazramaNa: sukhe veNuvane sthita: | taM hatvA prAptumicchAmi tatpadaM devavanditam ||7|| kSIyate na yayA zatrurlabhyate na yayA yaza: | vardhate na yayA mAna: kiM tayA mitrasaMpadA ||8|| mahAdhAnAbhidhAnena tatpaureNa nimantrita: | sa puraM prAtarAgantA dAmbhika: saha bhikSubhi: ||9|| rAjamArgaM pravizata: sa tasya vyAlakuJjara: | utsRjyatAmabhimukha: krodhAndho dhanapAlaka: ||10|| ityukte devadattena nRpatirmitravatsala: | buddhaprabhAvaM saMcintya nAha kiMcidavAGmukha: ||11|| devadatto’pi nirgatya rAjasauhArdadurmada: | prAha hastimahAmAtraM hAraM datvAsya toSaNam ||12|| zramaNa: prAtarAgantA puraM bhikSuzatairvRta: | preraNIyastvayA tasmai gaja ityAha bhUpati: ||13|| devadattavaca: zrutvA tathetyUce dvipAdhipa: | zreNI hi meSamUrkhANAmekayAtAnupAtinI ||14|| @201 jJAtvApi tamabhiprAyaM sarvajJa: pApacetasAm | prAta: samAyayau sArdhaM bhikSUNAM paJcabhi zatai: ||15|| atha hastipakotsRSTa: kRSTaprAsAdapAdapa: | tamabhyadhAvadAviddha: krodhAndha: krUrakuJjara: ||16|| anAyatta: paricayAdaGkuzasya gurorapi | khalaviddhAniva dveSI madena malinIkRta: ||17|| sevAvyasanasaktAnAmasakRtkarNacApalAt | prANApahArI bhRGgANAM bhRtyAnAmiva duSpati: ||18|| mandaropadrave tasmin drumadrohiNyabhidrute | vidrute sahasA loke hAhAkAro mahAnabhUt ||19|| tasyAJcatkarNatAlAnilatulitasaratsAndrasindUrapUrai: saMpUrNe rAjamArge cyutacakitavadhUraktavastrAsamAnai: | uddaNDoccaNDazuNDabhramaNaravalasatsAdhvasAyAsitAzA vyAlolAlakAbhabhramaramiladvibhrama: saMbhrabho’bhUt ||20|| purapramAthavyathite jane kolAhalAkule | Aruroha mahAharmyaM devadatta: pramattadhI: ||21|| bhagavadgrahaNaM draSTuM so’bhavadbhRzamutsuka: | unmUlanena guNinAM mAtaGga: parituSyati ||22|| vidruteSu gajatrAsAt teSu sarveSu bhikSuSu | Ananda eka evAbhUd bhikSurbhagavato’ntike ||23|| tatra paJcAnanA: paJca niryayurbhagavatkarAt | karAlakesarasaTAstannakhAMzucitA iva ||24|| dvipastadgandhamAghrAya darpApasmAravAraNam | abhUt srutazakRnmUtra: sahasaiva parAGmukha: ||25|| javena vidrutastatra dantI darpadaridratAm | prApta: pradIptadahanA: sa dadarza dizo daza ||26|| sa vilokya jAlavahnijvalajjvAlAkulaM jagat | pAdapadmAntikaM zAstu: zItalaM samupAyayau ||27|| saMkocAbhiruce: sacintamanasa: pradhvastavaktradyute- rdainyApannavihInadAnamadhupaprArabdhakolAhala: | lobhAndhasya mahAvyayotsava iva klezoSmanizvAsina- stasyAbhUtparitApanizlathagaterbhArAyamANa: kara: ||28|| @202 pAdamUlamAyAntaM bhItaM kAruNyasAgara: | zAstA kareNa pasparza cakrasvastikalakSmaNA ||29|| kumbhavinyastahastastaM provAca bhagavAn jina: | putra svakarmaNaivemAM prApto’si tvamimAM dazAm ||30|| vivekAlokajalada: kAyo’yaM mAMsabhUdhara: | bhAraste mohasaMbhAra: pApAdupanata: para: ||31|| ityukte karuNArdreNa bhIto bhagavatA gaja: | sa labdhazvAsamAlAnalIno nizcalatAM yayau ||32|| devadattasya saMkalpe kuJjare ca mahotkaTe | bhagne nirvighnaharSo’bhUtsamudgatAdbhuto jana: ||33|| tata: kRtvA gRhapatergRhe bhojyapratigraham | bhagavAn bhikSubhi: sArdhaM kAnanaM gantumudyayau ||34|| abhisRtya gajendro’pi jinasya caraNAbjayo: | kRtvA kareNa saMsparzaM vapustatyAja kauJjaram ||35|| cAturmahArAjikeSu deveSu vizadadyuti: | upapanna: sa sahasA sugataM draSTumAyayau ||36|| svamAzramapadaM prAptaM bhagavantamupetya sa: | praNanAmArkasaMkAzaM pradIptamaNikuNDala: ||37|| tasya keyUramukuTaprabhApallavapUritA: | zakracApairiva vyAptA virejurghanarAjaya: ||38|| vinayAdupavizyAgre sa zAstu: srastakalmaSa: | taM divyapuSpairAkIrya sattvazubhrairabhASata ||39|| bhagavan bhavata: pAdapadmasaMsparzanena me | durdazAdu:khasaMtApa: zAnta: saMtoSazAlina: ||40|| zamazlAdhyA kApi vyasanaviSadoSoSmazamanI sudhAvRSTirdRSTirbata bhagavata: snigdhamadhurA | yayA spRSTaspRSTaM kharataravikAravyatikaraM vimucyAnta:zAntiM zrayati hatamoha: pazurapi ||41|| iti tasya bruvANasya bhagavAn bhavazAntaye | satyadarzanasaMzuddhAM vidadhe dharmadezanAm ||42|| maulimuktAMzuzubhreNa zirasA caraNadvayam | sa zAstu: prayayau natvA hasanniva bhavabhramam ||43|| @203 gate tasmin mukhazaziprakAzitanabhastale | bhagavAn bhikSubhi: pRSTastadvRttAntamabhASata ||44|| pUrvakalpAntare zAstu: kAzyapAkhyasya zAsane | abhUtpravrajito’pyeSa: zikSApadanirAdara: ||45|| anAdarAtkuJjaratAbhoga: saMghopasevanAt | satyadRSTibalenAnte saMprApta: zAsanagraha: ||46|| prAgjanmavihitaM karma kasyacinna nivartate | karmopadiSTAsaMbandhabhaktibhogai: sacetasa: ||47|| tasmin vyatikare ghore sarvaistyakto’smi bhikSubhi: | na tvAnandena tatrApi zrUyatAM pUrvasaMgati: ||48|| zazAGkazItasarati bhrAtarau rucirau purA | pUrNamukha: sukhazreti rAjahaMsau babhUvatu: ||49|| kadAcidbrahmadattasya vArANasyAM mahIpate: | brahmamatIM puSkariNIM ramyAM pUrNamukho yayau ||50|| sa tasyAM lolakamalakiJjalkaparipiJjara: | vijahAra sarojinyAM haMsAnAM paJcabhi: zatai: ||51|| pUrvapuNyAnubhAvena taM rUpAtizayojjvalam | dadarza kAryANyutsRjya jano nizcalalocana: ||52|| taM zrutvA bhUpatistatra sthitaM taddarzanotsuka: | kuzalAn grahaNe tasya vyasRjjAlajIvina: ||53|| tasmin gRhIte nalinIlIlAsmitasitatviSi | zatAni paJca haMsAnAM tyaktvA taM prayayurjavAt ||54|| ekastu tasya sojanyAdabaddho’pi subaddhavat | tadarthaM vyathitastasthau premapAzavazIkRta: ||55|| tatastai: prApitaM rAjA rAjahaMsaM vilokya tam | snehabaddhaM dvitIyaM ca vismitastAvavalokayat ||56|| haMsa: pUrNamukha: so’hamAnandastasya cAnuga: | gatAstadadya ca tyaktvA mAM haMsA eva bhikSava: ||57|| pUrvasminnabhavatkAle vArANasyAM mahIpati: | tuTTirnAma mana:paTTe likhitaM yadyaza: parai: ||58|| sahasrayodhastasyAbhUd dAkSiNAtyo niratyaya: | karadaNDIti vikhyAta: saMgrAmAgresara: priya: ||59|| @204 kadAcid ghorasamare paJcAmAtyazatAni tam | nRpaM tyaktvA yayurbhItyA karadaNDI tu nAtyajat ||60|| ahameva sa bhUpAla: sacivAste ca bhikSava: | karadaNDI sa evAyamAnando na jahAti mAm ||61|| janmAntare’pi siMho’haM mAsaM kUpe nipAtita: | upekSita: kSaNAdbhRtyai: zRgAlairye’dya bhikSava: ||62|| ekena ca nakhai: khAtaM dIrghaM kRtvAsmi mokSita: | jambukena sa evAyamAnando’dya mamAnuga: ||63|| kUTapAzanibaddhasya mRgayUthapate: purA | lubdhakAgamane eva jagmustadanugA mRgA: ||64|| anuraktA na tatyAja taM mRgI sAzrulocanA | prItizRGkhalayA baddhA yAtA nispandatAmiva ||65|| atha lubdhakamAyAntaM dRSTvA mRgavadhodyatam | sAvadanmama bANena prathamaM hara jIvitam ||66|| iti spaSTagirA tasyA: snehena ca sa: vismita: | mumoca lubdhaka: prItyA hariNaM hariNIsakham ||67|| mRgayUthapati: so’hamAnanda: sA kuraGgikA | ityeSa prItisaMbandha: prAgvRttamanuvartate ||68|| zrutveti vAkyaM sugatasya sarve lajjAnilInA iva bhikSavaste | sAnandamAnandamukhAravindaM prabhAbhirAmaM dadRzu: spRhArdrA: ||69|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM dhanapAlAvadAnaM aSTAviMza: pallava: || @205 29. kAzIsundarAvadAnam | jayati sa sattvavizeSa: sattvavatAM sarvasattvasukhahetu: | dehadalane’pi zamayati kopAgniM zAntimuccairya: ||1|| dharmopadeze bhagavAn kauNDinyasyAgravartina: | bhikSo: kathAprasaGgena pRSTo bhikSubhirabhyadhAt ||2|| brahmadattasya tanayo vArANasyAM mahIpate: | kAzIsundaranAmA ca kAlabhUzca babhUvatu: ||3|| yauvarAjyabharaikArha: kumAra: kAzisundara: | dharmAdharmamayaM rAjyaM vicAryAcintayacciram ||4|| kSaNakSayiNi tAruNye jIvite vIcicaJcale | rAjye svapnavivAhe’smin mohamUle na me mati: ||5|| rAgapralApabahule mAyAmohamahe muhu: | vezyArodanani:sAre saMsAre nAsti satyatA ||6|| pravrajyAmanaghastasmAdagArAdanagArikam | nistriMzavRttisaMsaktAbhirAga: kiM vibhUtibhi: ||7|| rAjasUnurvicintyeti vivekavimalAzaya: | uvAcAbhyetya bhUpAlamaraNyagamanotsuka: ||8|| mama saMbhogavargo’yaM rAjannaivopayujyate | yauvarAjyAbhiSekArha: samArambho nivAryatAm ||9|| krodhAgnitaptA: sutarAmetAstAta na me matA: | baddhabandhabhayAyAsajananyo rAjasaMpada: ||10|| vyAptA: krUratarAcArairjvalitA: pArthivazriya: | kurvanti kasya nodvegaM zmazAnAgnizikhA iva ||11|| chatrasaMchAditA lokAzcAmarAnilalolitA: | patanti pAtakazvabhre madakSIbA: kSitIzvarA: ||12|| mRdubhogAMzukAbhyAsasukumAre mahIbhujAm | kAye patati paryante kleza: kulizadAruNa: ||13|| cintAsaMtatasaMtApatIvratRSNApralApinAm | rAjyajvarajuSAM naiSAM mohamUrcchA nivartate ||14|| vakrANAM ratnadIptAnAM dvijihvAnAM pade pade | chidrasaMdarzinAM rAjJAM vyApAra: paramAraNam ||15|| @206 nRpavaMzazatocchiSTAM manyate mAmananyagAm | itIva zrI: zitIzAnAM hAracAmarahAsinI ||16|| vyaJjitavyajanocchvAsA lakSmIrmuktAzrutasaMtati: | rAjJAM mohAbhRtAtItabhUpatismaraNAdiva ||17|| tasmAdvrajAmi pravrajyAvivarjitajanasthiti: | saMtoSazItalacchAyaM saMtApazamanaM vanam ||18|| avizrAntasya saMsArapathapAnthasya durvaha: | kAyo’sya yatsadApAya: kiM puna: pRthivIbhara: ||19|| iti putravaca: zrutvA bhUpatirbhRzamapriyam | pravrajyAzabdacakita: sodvegastamabhASata ||20|| asya vaMzasya mahata: sAmrAjyasya ca vRddhaye | AzAnibaddhavRddhena tvayi putra mayA param ||21|| vatsa saMkalpabhaGgaM me na kAle kartumarhasi | idaM tava mahacchAyaM yauvanaM na vanocitam ||22|| samantrAbhyAsayuktAnAM zaktAnAM sAdhudarzane | jitendriyANAM sarvatra nRpANAmavanaM tapa: ||23|| svapade’pi sarojasya ni:saGgasalilasthiti: | dRSTvA vane’pyazokasya lalanAcaraNAhati: ||24|| svagehasulabhairbhogairyAvaddRSTivisUcikA | tAvadete parityaktuM zakyante viSayA kSaNam ||25|| sukhamanta: parityajya svajanaM gRhanirgata: | abhyastabhogavirahaklezaM na sahate jana: ||26|| zrUyate smaryate dharma: kriyate ca sukhAd gRhe | vane zuSyanti zuSkANAM zravaNasmaraNakriyA: ||27|| kSaratkSatajapAdasya darbhasaMdarbhasUcibhi: | tata: kiM du:khamaparaM paraloke bhaviSyati ||28|| bhuJjAnaM janamIkSante yAtAzcarmAsthizeSatAm | paradattaM sadAznanti pretA iva tapasvina: ||29|| vane nivasanaM putra pAMzuprAvaraNaM samam | pAlanaM brahmacaryasya makarAkarazoSaNam ||30|| dAvAgnidhUmavikaTabhrukuTImukheSu gonAsavAsaghanaghUkaguhAgRheSu | @207 siMhAhatadviradalohitalohiteSu tyaktvA gRhaM bhavati kasya dhRtirvaneSu ||31|| kAmI saMyamamicchati smarati ca zyAmArate: saMyamI tRptastIvrataravrateSu ramate bhakSyaM kSudhA kAGkSati | ekAkI janamIhate janavanodvegI vanaM vAJchati tyaktvAnveSaNatatparA: punarapi prApyAvamAnaM janA: ||32|| na mAM putra parityajya gahanaM gantumarhasi | bhavantu tava zatrUNAM vanavAsamanorathA: ||33|| vyaktamauktikahAsinya: karavAlalatA iva | tyaktA na punarAyAnti mAninyo nRpasaMpada: ||34|| ityukto’pyasakRt pitrA nizcayAnna cacAla sa: | vajraratnazikhAkalpa: saMkalpo hi mahAtmanAm ||35|| jananIbhiramAtyaizca bandhupauramahattamai: | sa prArthito’pyabhUnmaunI nirAhAro dinatrayam ||36|| rAjabhogI tapasvI vA jIvatveSa nijecchayA | kAmAnuvartI loko’yamityUcu: sacivA nRpam ||37|| sa kathaMcidanujJAta: sAzrunetreNa bhUbhujA | yayau paurajanAkrandamaunI munitapovanam ||38|| vairAgyaparipAkeNa tatra maitrIpavitritAm | bheje sa sarvasattveSu vivekadayitAM dayAm ||39|| babhUvustatprabhAveNa tatra sarvavanaukasAm | jAtivairAnalatyAgazItalAzcittavRttaya: ||40|| tyakte prANavadhe prasaktahariNIvRndai: pulindai: paraM siMhairvAraNadAraNavyuparame sarvAGgasaGgIkRte | mAyUrAvaraNairdaridrajaghanA muktAkalApojjhitA- statrocchvAsavirAgazuSyadadharA jAtA: kirAtAGganA: ||41|| kSamAM tyaktvAbdhivasanAM sarvabhUtakSamAzrita: | so’bhavat kSAntivAdIti vizruta: kAzisundara: ||42|| atrAntare mahIharSe brahmadatte divaM gate | udvega iva bhUtAnAM bhUpAla: kalibhUrabhUt ||43|| athAdabhrabhramadbhRGgabhrUbhaGgamalinAnana: | munisaMyamavidveSI vasanta: pratyadRzyata ||44|| @208 madanonmAdabhUtasya prodbhUtasya mRgIdRzAm | mAnavidhvaMsadutasya cUtasya ruruce ruci: ||45|| raktAzokasya pArzvasthalatAliGganazaGkita: | IrSyAluriva puSpANi jahAra malayAnila: ||46|| udyAnayauvane tasmin kAle kokilasaMkule | sAnta:puro nRpa: prAyAd vanAlokanakautukI ||47|| nAnAvarNapatatpuSpaprakArapracitAni sa: | pazyan vanAni ramyANi zanai: prApa tapovanam ||48|| vanasthalISu kAntAsu tatra kanyAsakhazciram | vihRtya rativizrAnta: kSaNaM nidrAmavAptavAn ||49|| apUrvakusumasmerAzcinvAnAstatra maJjarI: | anta:purAGganAzceru: saMcAriNyo latA iva ||50|| atrAntare kSAntivAdI viviktoddezanirvRta: | ekAnte nizcalastasthau zAntimantarvicintayana ||51|| amandAnandaviSyandI vandanIyo manISiNAm | kRzo'pyakRzasaundarya: zazIva prathamodita: ||52|| pariNAmamanojJena rekhAsaMsthAnazobhinA | purANacitrarUpeNa naiva zUnyA tadAkRti: ||53|| taM dRSTvA rAjalalanAzcittadarpaNamArjanam | tatraiva nizcalAstasthustAzcitralikhitA iva ||54|| prabuddho’tha nRpa: kSipraM nApazyaddayitA: pura: | dadarza vanamanviSya parivArya sthitA munim ||55|| bhujaGgastA vilokyaiva zvasannIrSyAviSAkula: | visasarja vacorUpahalAhalamivotkaTam ||56|| kastvaM munivyaJjanayA citrakRtrimamAtrayA | muSNAsi mugdhahRdayA nUnaM nArIpratAraka: ||57|| parastrIharaNe dhyAnaM japastadvighnavAraNe | dhUrtAnAM paramopAya: saralAzvAsanaM tapa: ||58|| mukhamAdhuryadhUrtasya vRttirvalkalinastava | aho nu mohajananI vane viSataroriva ||59|| munikalpasamAkalpazcaritaM punarIdRzam | siddhiM saMbhAvitAM vApi vetti kastattvamAntaram ||60|| @209 ityukte bhUbhujA krodhAdakrodhamadhurAzaya: | nirvikAreNa manasA kSAntivAdI jagAda tam ||61|| kSAntivAdI munirahaM na mAM zaGkitumarhasi | etAsu nirvizeSo me kAntAsu ca latAsu ca ||62|| iti tenoktamAkarNya kSAntaM pazyAmi te’dhunA | iti bruvANazciccheda hastau tasyAsinA nRpa: ||63|| vizase’pi kSamAzIlaM nirvikAraM vilokya tam | cakarta caraNau tasya prazamAya samatsara: ||64|| pradizantyazivaM mArge jihvayA dUSayanti ca | lumpantyaGgAni paryante khalA: kauleyakA iva ||65|| tADane’pi kSamAsaktA: skandhacchede’pi maunina: | zItalAstIvratApe’pi saralA: saralA iva ||66|| nikRttapANicaraNa: sa saMstabhya pRthuvyathAm | rakSan manyumana:kSobhaM kSamayA samacintayat ||67|| tyaktAnyakarmaNAnena cchinnAnyaGgAni me yathA | saMsAraviSamaklezacchedaM kuryAmahaM tathA ||68|| kopamohAdavajJAya nRpatau bhrAtaraM munim | purIM prayAte rajasA zokamlAneva bhUrabhUt ||69|| tatastaddu:khakupitA rAjJe tatkSAntidevatA | cakre nagaryAM durbhikSamarakAvRSTiviplavam ||70|| naimittikebhyo vijJAya rAjA muniparAbhavAt | devatAkopajaM doSaM taM prasAdayituM yayau ||71|| nipatya pAdayostasya kSamasvetyabhidhAya sa: | pazcAttApaviSAdena nizcetana ivAbhavat ||72|| tamabravItkSAntivAdI rAjan manyurna me’Nvapi | karmarekhAparicchedAdIdRzI bhavitavyatA ||73|| sarvANi na gaNayati svacchandA bhavitavyatA | na dhairyaM na guNaM nArthaM na tapo nApi gauravam ||74|| antrasthitaprasavabIjaparaMparANi bhinnAni kAlaparipAkavicitritAni | janmasthale vipulamUlabalasya jantu- rbhuGkte phalAni nijakarmamahIruhasya ||75|| @210 tvayi tasmAnna me kazcid vikAro’sti mahIpate | satyenAnena me pazya rudhiraM kSIratAM gatam ||76|| aGgacchede’pyakaluSi babhUva yadi me mana: | satyenaitena zliSTAni tAnyevAGgAni santu me ||77|| iti zuddhadhiyastasya tIvrasatyopayAcanAt | zliSTAnyaGgAni tAnyeva sahasA svAsthyamAyayu: ||78|| mukuTaspRSTacaraNastamuvAca nRpastata: | mune mahAprabhAvo’si tapasA tatkimicchasi ||79|| puNyahastAvalambena mohAndhaM karuNAnidhe | pApAvasAne patitaM mAM tvamuddhartumarhasi ||80|| ityarthita: kSitIzena pratyabhASata taM muni: | saMtAraNAya magnAnAM baddhAnAmapi muktaye ||81|| AzvAsanAya bhItAnAM nirvANAya vimuhyatAm | rAjannanuttarAM samyaksaMbodhi mahamarthaye ||82|| yadA tu samyaksaMbodhiM tAmavApnopyanuttarAm | mohacchedaM kariSyAmi tadA jJAnAsinA tava ||83|| prayayau munirityuktvA tamAmantrya svamAzramam | tameva manasA dhyAyan rAjadhAnIM nRpo’pyagAt ||84|| kSAntivAdI sa evAhaM kauNDinya: kAlabhUrayam | AsAdya samyaksaMbodhimuddhRto’yaM mayAdhunA ||85|| iti sugatamukhAravindanirmita- madhuramadhupratimaM vaca: prasannam | bhramarabhava ivoditapramoda: kimapi babhUva nipIya bhikSusaMgha: ||86|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kAzIsundarAvadAnaM nAma UnatriMza: pallava: || @211 suvarNapArzvAvadAnam | zlAdhya: ko’pi sa sattvasArasarala: saujanyapuNyasthiti- rnindya: ko’pi sa dharmamArgagamane vidhna: kRtadhna: param | citraM yaccaritaM vicArya suciraM romAJcacarcAcita- stulyaM yAti jana: sabASpanayanastadvarNane mUkatAm ||1|| devadattaprasaGgena bhikSubhirbhagavAn purA | pRSTa: kathAmakathayat pUrvavRttAntasaMzrayAm ||2|| mahendrasenanAmAbhUd vArANasyAM narezvara: | yayu: kSitIzvarA: sarve yasya lakSmyA vilakSatAm ||3|| candraprabhAbhavattasya divyakIrtiriva priyA | yasyA: patyu: prabhAveNa svapnA: satyatvamAyayu: ||4|| babhUva samaye tasmin mRgayUthapatirvane | suvarNapArzva ityAptanAmA hemamayacchavi: ||5|| nIlaratnodarAsphAramuktAhAranibhaprabhA | abhUddRSTicchaTA yasya bhUSaNaM kAnanazriya: ||6|| pravAlavallizRGgasya citraratnacitatvaca: | tasyAzcaryasudhAmbhodhilaharI ruruce ruci: ||7|| bodhisattvAvatArasya tasya kAntamabhUdvapu: | pUrvaM sukRtacitrasya lakSaNaM hi surUpatA ||8|| dIrghadRSTirbabhUvAsya vayasyo vRddhavAyasa: | lubdhakAnveSaNatrAse digvilokanatatpara: ||9|| tau kathAbhirmitha: prItyA vivikteSu vijahratu: | prAkpuNyairjAyate vANI tirazcAmapi mAnuSI ||10|| sa kadAcijjalAnveSI yUthanAtha: sahAnugai: | taTinyA veNumAlinyA: pulinaM samupAyayau ||11|| tasya tArataraM zrutvA dIrghamAkrandanisvanam | hariNA dudruvu: sarve grIvAvalanavibhramai: ||12|| suvarNapArzvastu tadA kRpApAzavazIkRta: | tatraiva nizcalastathau marmaviddha iveSuNA ||13|| taduddharaNasaMnaddhaM dIrghadRSTiM vilokya tam | kAka: provAca na sakhe yukto’yaM te samudyama: ||14|| @212 puSpopamA vipatkAle kRtArthA: kulizopamA: | kRtamete na manyante svakAyasuhRda: khalA: ||15|| ityasau vAryamANo’pi kAkena karuNAkula: | avatIryAzu saritaM saralastamatArata(?) ||16|| vimucya bandhanAnyasya sa zRMGgAbhyAmazaGkita: | taM pAdapatitaM dInamavadadgantumudyatam ||17|| na tvayA kathanIyo’hamatrastha: kasyacitsakhe | prArthayante suvarNaM mAM carmalubdhA hi lubdhakA: ||18|| ityuktastena vinayAt tattathetyabhidhAya sa: | yayau kuTilakAkhyastaM praNamya prastutastuti: ||19|| atrAntare narapate: patnI candraprabhA nizi | svapne dadarzAsanasthaM mRgaM saddharmavAdinam ||20|| satyasvapnAtha sA devI prabuddhA nRpamabravIt | suvarNahariNa: svapne deva dRSTo mayAdbhuta: ||21|| tamahaM draSTumicchAmi sAkSAdupagataM mRgam | aGkAdiva mRgAGkasya nirgataM rAhuzaGkayA ||22|| ityukta: praNayAtprIto devyA ca pRthivIpati: | mRgagrahAya vyasRjat lubdhakAn draviNaprada: ||23|| tata: pratinivRttAste vanamanviSya lubdhakA: | niSphalAgamanakruddhaM sakampA jagadurnRpam ||24|| iyatI jagatI deva vicitA nicitAcalai: | bhrAntA vayamavizrAntA na labhyastadvidho mRga: ||25|| AzcaryaracanAkRSTalocanazcArulocana: | svapnasaMpannarUpo’sau hiraNyahariNa: kuta: ||26|| mano vinodane tasmin yadi deva prasIdati | kurvantu kAJcanamRgaM kuzalA: ke’pi zilpina: ||27|| iti zrutvA sa nRpatirdadadbahutaraM dhanam | mRgAnveSaNasaMkalpe babhUvAbhinivezavAn ||28|| tata: kuTilako’bhyetya nRpaM zrutvaM bahupradam | uvAca draviNAdAne lubdhakebhyo’pi lubdhadhI: ||29|| @213 prasAda: kriyatAM deva mRgaM saMdarzayAmyaham | dRSTa: kanakasArAGga: sAraGga: sa mayA vane ||30|| ityAkarNya kSitipati: praharSotphullalocana: | bhadra saMdarzaya kvAsau kvAsAvityavadanmuhu: ||31|| tamevAgresaraM kRtvA mRgamArgapradarzakam | sasainya: sa yayau svacchacchatracandrodayAcala: ||32|| dIrghadRSTirdadarzAtha kAkastaruzira: sthita: | gajavAjivrajodIrNareNuprAvaraNaM vanam ||33|| suvarNapArzvamabhyetya jagAda mRgayUthapam | hitamuktaM mayA pUrvaM na zrutaM na kRtaM tvayA ||34|| sa eSa puruSa: prApta: saMnaddhai: saha dhanvibhi: | mayA nivAritenApi saMhAreNa na tRpyate ||35|| adhunA kva nu gantavyaM kiM kartavyaM bhayodbhave | hitaM kimanuvartavyaM tulyaM martavyameva vA ||36|| kRtaghna: krUracarita: kSudro’yaM saMghapAtaka: | tvayaivAtmavinAzAya rakSito viSapAdapa: ||37|| svazarIrapradasyApi saMhAreNa na tRpyate | sasattvasAgaragrAsI kRtadhno vADavAnala: ||38|| upakAra: kRtadhneSu vizvAsa: kRTilAtmasu | upadezazca mUrkheSu karturdoSAya kevalam ||39|| idi kAkena kathite pratyAsanne ca pArthive | acintayat prAptakAlaM hitaM yuthasya yUthapa: ||40|| subhaTAnAmiyaM senA vigAhedgahanaM mahat | karoti matprasaGgena muhUrtenaiva nirmRgam ||41|| tasmAtsainyapradhAnasya gacchAmi svayamantikam | ekasyaiva vadho me’stu sarve jIvantvamI mRgA: ||42|| iti nizcitya sa yayau samIpaM bhUpatermRga: | paraprANaparitrANe tRNaM prANA mahAtmanAm ||43|| tamAyAntaM drutaM dRSTvA hRSTa: kuTilaka: pura: | so’yamityAzu pANibhyAM rAjJe dUre vyadarzayat ||44|| @214 tatkSaNe droNazApena vajreNeva nipAtinA | karau paricyutau tasya pApapAdapapallavau ||45|| tadvRttaM vismita: zrutvA mRgeNa kathitaM nRpa: | abhUtkRtaghnacarite dhikkAramukharAnana: ||46|| tata: kSitipati: prItyA vibhUtyA parayA mRgam | taM ninAya svanagarIM gauraveNa garIyasA ||47|| rAjadhAnImathAsAdya tasmai ratnAsanaM nRpa: | datvA sAnta:purAmAtyastasyAgre samupAvizat ||48|| sa bodhisattvo hariNastasyAM parSadi divyadhI: | dharmaM dideza yenAbhUjjana: zikSApadAnvita: ||49|| suvarNapArzva: sAraGga: so’yamevAbhavaM purA | yo’bhavat kuTila: krUro devadatta: sa cAdhunA ||50|| iti sukRtacitaM bhagavatA bhavabhItibhidA kathitamudArasattvarucirasya tatazcaritam | prazamamayaM nizamya kuzalAya sa bhikSugaNa: kimapi babhUva puNyaparipAkavivekarucira: ||51|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM suvarNapArzvAvadAnaM triMza: pallava: || @215 31. kalyANakAryavadAnam | pratyakSalakSaNaparIkSita eSa loke saMlakSyate sujanadurjanayorvizeSa: | arka: prakAzavizadaM vidadhAti vizva- mandhIkaroti nikhilaM jagadandhakAra: ||1|| sarvajJa: pUrvavRttAntamazeSamavalokayan | asminneva kathArambhe bhagavAn punarabravIt ||2|| nRpa: pATaliputrAkhye pure bhUmipuraMdara: | abhUtpuraMdaro nAma mandiraM puNyasaMpada: ||3|| kalyANakArI tasyAbhUt sUnurguNagaNonnata: | akalyANAbhidhAnazca dvitIyo nirguNa: suta: ||4|| kalyANakArI sarvArthikaruNAkalpapAdapa: | chatrAvazeSAmakarod dAnazIla: zriyaM pitu: ||5|| tasmai manoramAM nAma puNyaseno mahIpati: | dUtaM visRjya lekhena svasutAM vacasA dadau ||6|| pratyAsannavivAho’tha nRpaM rAjasuto’bhyadhAt | prApta: pariNayastAta saMpratyeSa na me mata: ||7|| vAtsalyapezalatayA madAttA: prakRtizriya: | mayA dAnavyasaninA koSaste zuSirIkRta: ||8|| tasmAtpravahaNenAhaM samuttIrya mahodadhim | ratnadvIpaM vrajAmyeva divyaratnArjanodyata: ||9|| divyasaMpadamAsAdya kariSye dArasaMgraham | kalatramakRtArthasya trAsanaM sukhasaMpadAm ||10|| ityuktvA sa pitu: prApya zAsanaM caraNAnata: | jagAhe jaladhiM lolakallolAliGgitAmbaram ||11|| bhrAtA tamanuvavrAja saujanyavyaJjano’nuja: | nirguNa: saguNadveSadrohamantarvicintayan ||12|| jyeSThastamabravIdvatsa samudre karmaviplavAt | ahaM grAhyastvayA skandhe jAte pravahaNakSaye ||13|| iti bhrAtrA kRtAzvAsastathetyUce sa taM zaTha: | doSodyata: praNayitAM khala: samavalambate ||14|| @216 tata: pravahaNArUDha: pavanairanukUlatAm | yAtai: puNyairiva prApya ratnadvIpaM nRpAtmaja: ||15|| divyaratnAni saMprApya pratyAvRtte tata: zanai: | rAjaputre pravahaNaM drAgabhaJjat prabhaJjana: ||16|| bhagne pravahaNe tasmin bhrAtaraM pUrvasaMvidA | sa jagrAha zaTha: kaNThe taM bhujaGga ivAnuja: ||17|| karmavAteritastUrNaM kUlaM prApya nRpAtmaja: | avApa sahasA nidrAmAndhyaprathamadUtikAm ||18|| tasya suptasya ratnAni dRSTvA baddhAnyathAnuja: | prahartuM vyasanacchidre krUra: samupacakrame ||19|| utpATya gADhabaddhasya sa tasya nayanAmbujam | taM tArakaM bhayAmbhodhau cakAra gatatArakam ||20|| Attaratne gate tasmin vAjasUnurgatadyuti: | mAtaGgonmUlitAmbhoja ivAbhUtkamalAkara: ||21|| sa babhUva nirAloka: zokatIvratamovRta: | kRSNapakSakSapArambha iva sUryenduvarjita: ||22|| atrAntare samAyAtastaM dezaM gokulAdhipa: | rAjaputraM vilokyAndhamabhUt saMkrAntatadvyatha: ||23|| sa taM nItvA svanilayaM paricaryApara: para: | tasyAsIdguNasaujanyasnehAvezavazIkRta: ||24|| tatra zokarujAM zAntyai sadA cetovinodinIm | vINAM svarapravINo’sau pUrvAbhyastAmavAdayat ||25|| satsaMgama: pRthuvivekakathAbhiyoga: kAvyAsava: priyasuhRtpraNayo vihAra: | vINAsvana: kusumakAntavanAntavAsa: zokAgnitaptamanasAmamRtAvagAha: ||26|| tasya gopapate: patnI gItabINAvicakSaNA | pazyantI rAjatanayaM prayayau sAbhilASatAm ||27|| kRtopadezA satataM kuTilA vINayeva sA | mUrcchantI navarAgeNa sotkaNThA samacintayat ||28|| subhago’yaM mamAtIva dRzi citte ca vartate | nivartate na me tApa: premNi cenna pravartate ||29|| @217 dhanyeyaM nakhasaMpAtai: kvaNantI rAgiNI muhu: | yAtAsya vallakI puNyairaGkArohaNayogyatAm ||30|| iti saMcintya sA svairaM tamuvAca savibhramam | spRzantI tatkarAmbhojaM sakampakarapallavA ||31|| lalanAsulabhAM lajjAM mamedaM tvadgataM mana: | akRtajJa iva prItiM na saMsmarati mAnada ||32|| na zIlaM na kulAcAraM nAbhimAnaM na saMzayam | apekSante smarakSiptA vailakSyarahita: striya: ||33|| praNayAnmama saGkalpaM saphalaM kartumarhasi | bhavanti mAnitA: prItyai devatA iva yoSita: ||34|| iti tasya vaca: zrutvA bhinnasvaravizRGkhalam | capalAM rAjaputrastAM trastAnta:karaNo’vadat ||35|| neyaM mAta: samucitA sata: zIlaparicyuti: | dhikkilbiSaviSaspRSTaM naSTazIlasya jIvitam ||36|| parAGganApariSvaGgamaGgairaGgIkaroti ya: | AliGgati pataGgo’yaM narakAgnizikhAM puna: ||37|| paropakAraniratA: paradAranirAdarA: | ye’pyahiMsAvyasaninaste jIvanti mRtA: pare ||38|| iti tenoktamAkarNya sAbhUdbhagnamanorathA | nidhanAbhyadhika: prItipratiSedho hi yoSitAm ||39|| tata: svapatimabhyetya bhujaGgI bhaGgamAgate | manorathe manyuviSaM vamantIva jagAda sA ||40|| paravatsalatA sAdho doSAya saralasya te | ko hyavijJAtazIlAnAM svAdhInIkurute gRham ||41|| pareSu bhRzamAzvAsaM spRzataste na zobhanam | guptaM cittaM ca vittaM ca jano jAnAti kasya ka: ||42|| paradArasahasrAkSastvayAndha: sa gRhe dhRta: | dInAndhajanavAtsalyAt pazya tasyocitaM phalam ||43|| adyAhaM tena vijane saMgame bhRzamarthitA | yadyasya nayane syAtAM syAt kathaM me palAyanam ||44|| @218 ityukta: sa tayA kopAttapto gopapatirbhRzam | dUre niSkAsya taM cakre gehaM cittaM ca zItalam ||45|| pitA tyajati yatputraM suhRnmitraM nihanti yat | bandhucchedAsidhArANAM taddArANAM vijRmbhitam ||46|| bhruvordRzoryatkauTilyaM yattaikSNyaM yacca cApalam | kucayoryacca kAThinyaM tatsarvaM hRdi yoSitAm ||47|| kalyANakArisArthena patha: saMtAritaM zanai: | pitari tridivaM yAte zuzrAva bhrAtaraM nRpam ||48|| sa puraM puNyasenasya zvazurasya mahIpate: | kAlena prApa dUrAdhvaklezaprazamabAndhavam ||49|| atrAntare sutA tatra mahIbharturmanoramA | vAcA dattA purA yasmai tasminnabdhicyute zrute ||50|| AhUteSu narendreSu niviSTeSu yathAkramam | Aruhya ratnazivikAM svayaMvarabhuvaM yayau ||51|| vilokayantI bhUpAlAn sA zanaizcalalocanA | yadRcchayAgataM tatra rAjaputraM dadarza tam ||52|| andho’pi tasyA: sahasA sa yayau priyatAM dRzo: | grahamadhye kumudvatyA meghAndho’pi priya: zazI ||53|| nRpeSu pratiyAteSu vilakSeSvaphalAgamAt | mahIpatisutAntastaM vavre guNavinirgatam ||54|| sApi hAraM parikSipya kaNThe tasyAyatekSaNA | zanakairmadhurAlApA tvadvazAsmItyuvAca tam ||55|| strIvRttacakita: so’pi vijane tAmabhASata | prajJAdaridrayA nedaM striyA yuktaM kRtaM tvayA ||56|| smarasauhArdamitreSu padmanetreSu rAjasu | sthiteSu vandhyajanmAndha: kasmAdasmi vRtastvayA ||57|| anyavaktrAvalokinyo jAyAzcakSuSmatAmapi | vadhU: kiM punarandhasya dine’pyanyAbhisArikA ||58|| lalanAbhirna me kRtyaM pratyayastAsu nAsti me | kulakUlanipAtinyo nimnagA: kuTilA: striya: ||59|| @219 ityuktA tena paruSaM lajjAlolA nRpAtmajA | tamUce nAtha sarvatra na zaGkAM kartumarhasi ||60|| dRSTadoSa: kvacinnAryAM yadi tvamatizaGkita: | aduSTApi tvayA nAma tadvyAptA kriyate katham ||61|| tvayyeva yadi me prItirananyazaraNaM mana: | tena satyena te netramekaM bhavatu nirmalam ||62|| ityuktamAtre sudRzA dakSiNaM tasya locanam | satyAnubhAvenAbhUttatpraphullakamalopamam ||63|| rAjaputra: prahRSTo’tha tAM prasAdya sulocanAm | uvAca tanmukhAmbhojalAvaNyaguNavismita: ||64|| kalyANakArI subhaga: sa evAhaM nRpAtmaja: | yasmai purA tvaM guruNA vacasA pratipAditA ||65|| sa evAhaM yadi paraM nirvaira: pATane dRza: | tena satyena nayanaM svasthaM bhavatu me’param ||66|| satyopayAcaneneti sahasaivAsya locanam | dvitIyamapi vaimalyamavApa saha cetasA ||67|| tato viditavRttena puNyasenena bhUbhujA | kRtasAhAyyaka: prApa svarAjyaM sa priyAsakha: ||68|| kalyANakArI ya: so’haM devadatta: sa cAnuja: | tena pUrvAnubhAvena tadvidho’dyApi vartate ||69|| ityudAramupakAranirmalaM bodhisattvacaritaM nizamya te | bhikSava: khalaviceSTitaM ca ta- ttulyamapratimavismayaM yayu: ||70|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kalyANakAryavadAnamekatriMza: pallava: || @220 32. vizAkhAvadAnam | vAmA: sajjanavAmA: prAyeNa bhavanti nIrogiNya: | timironmukhI sarAgA kSipati raviM bhUdharAtsaMdhyA ||1|| devadattasya carite bahujanmAntarAzraye | kathite’pi puna: prAha bhagavAn jJAnasAgara: ||2|| purA kaliGgaviSaye nRpati: zatrubhaGgakRt | zrImAnabhUdazokAkhya: prakhyAtAsaMkhyavikrama: ||3|| tasya zAkha: prazAkhazca catvAra: sadRzA: sutA: | anuzAkho vizAkhazcetyabhavan bhuvi vizrutA: ||4|| tAruNyamattAste pitrA sapatnIkA: pravAsitA: | savikAranikAreNa putrasneho’pi nazyati ||5|| te zanai: kSINapAtheyA durdazAmiva du:sahAm | vikaTAmaTavIM prApya kSutkSAmA: samacintayan ||6|| etA: striyo vipatkAle gulphabandhanazRGkhalA: | kRcchralabdhe ca bhAginya: sthitA: parNAzane’pi na: ||7|| iti cintayatAmAsIt teSAM strIvadhanizcaya: | durdazAdagdhabhAgyAnAM ghorA saMjAyate mati: ||8|| teSAM madhyAdvizAkhastu pApasaMkalpazaGkita: | bhAryAmAdAya kRpayA palAyya prayayau pRthak ||9|| sA kalaGkavatI nAma bhRzaM vaiklavyamAgatA | dUrAdhvadhAvanazrAntA mUrcchitA nyapatadbhuvi ||10|| tata: sA karuNArdreNa bhartrA prANakSayakSaNe | zirAvedhasamudbhUtaM pAyitA nijazoNitam ||11|| tAM raktapAnasaMprAptajIvitAM sattvasAgara: | svAGgaM niSkRtya mAMsena prANavRttimakArayat ||12|| nirjalaM ghorakAntAraM samuttIrya krameNa tau | pracchAyapAdapazyAmaM prAptau girinadItaTam ||13|| vizrAntayostayostatra kRttapAdakaro nara: | tIvrAkrandI nadIvegenohyamAna: samAyayau ||14|| dRSTvaiva karuNAzliSTa: kaSTAM vipadamAzrita: | vigAhya saritaM dorbhyAM vizAkhastamatArayat ||15|| @221 tata: pratyAgataprANaM toyamUlaphalAdibhi: | sa taM cakre dinaireva saMrUDhacchedanirvyatham ||16|| svastho’pi gativaikalyAnnaiva gantuM kvacit kSama: | sa tasthau tatra tatpatnyA kAle kalitabhojana: ||17|| rAjaputrastu jAyAyAmabhUdviralasaMgama: | siMhAlparataya: zUrA: prAyeNa vijigISava: ||18|| divyauSadhirasAhAraparipUrNatanu: zanai: | tatpatnI vikalAyAsmai cakAra surataspRhAm ||19|| snehena nopalipyante na badhyante guNena ca | gaurave na ca sajjanti svecchAsparzasukhA: striya: ||20|| sA ten anizi ni:zabdaM ramamANA ghanastanI | ni:zaGkasuratAtRptA patiM vighnamamanyata ||21|| sA patyu: svairiNI tena vidadhe vadhasaMvidam | pApeSu zikSAkuzalA: kaluSA: kila yoSita: ||22|| sA zira:zUlamatulaM vadantI svasya chadmanA | cakre likhitapApAsyA lalATe paTTabandhanam ||23|| tasyA: zirorujAM tIvrAM vyatIta: pArthivAtmaja: | kAruNyAttatpratIkAre tAM tAM yuktimacintayat ||24|| viSAdacintAstimitaM zvasantaM sA jagAda tam | zItArtakUjadbhramarA himamlAneva padminI ||25|| evaMvidhaM me kanyAyA: zira:zUlaM purAbhavat | pASANabhedalepena bhiSagbhizca nivAritam ||26|| pASANabhedavyApto’yaM prAgbhAgo’sya mahIbhRta: | rajjvAvatIrya bhavatA gRhyatAM yadi zakyate ||27|| dhArayiSyAmi pANibhyAmahamAlambanaM tava | ityukta: praNayAtpatnyA tathetyAha nRpAtmaja: ||28|| tatpANidhRtarajjvAtha vihitAlambana: zanai: | so’vatINa: zilAsphAlagarjadgirinadItaTam ||29|| bheSajAdAnasaMsakta: saMtyaktAlambanastayA | sa papAta mahAzvabhre strIcittacapalAmbhasi ||30|| zubhasya karmaNa: zeSAdabhagnatanureva sa: | uhyamAna: pravAheNa dhIrazciramacintayat ||31|| @222 nArIcittAbhamAvartaM darzayantyA nijAzayam | mama strIniyame nUnamupadeza: kRto’nayA ||32|| durvijJeyA: pratatamatibhi: svapnasaMkalpakalpA rAgadveSavyasanaviSamAyAsavinyAsasaktA: | kAmAtkAmI sakalajanatAmohane saMpravRttA: pAtAyaiva kSaNaparicitasyApi mAyA: striyazca ||33|| iti saMcintayanneva nadIvegena bhUyasA | prApita: sukRteneva sa purIM puSkarAvatIm ||34|| tasminnavasare tatra niSputre nRpatau mRte | nimittajJairmahAmAtyairgRhIta: sa sulakSaNa: ||35|| abhiSikta: sa taistatra vidhivanmaGgalodakai: | abhUdvivAhavidveSI dRSTastrIcaritAdbhuta: ||36|| kalaGkavatyapi girau bodhisattvavivarjite | mandavIryauSadhi: kAle vRtticchedAkulAbhavat ||37|| skandhe bhagnAGgamAropya sA grAmapuravartmasu | janaM pativratAsmIti girA bhikSAmayAcata ||38|| pativratAgauraveNa sarvastasyai dadau bahu | mithyAzIlapravAdo’pi sUte vipadi saMpadam ||39|| aTantI sA zanai: prAptA nagarIM puSkarAvatIm | satIti vanditA sarvairnRpadvArAntike yayau ||40|| rAjA strIvRttavidveSI vandate tu pativratAm | iti saMcintya tadbhaktyA nRpaM prAha purohita: ||41|| dUradezAntarAddeva prAptA kApi pativratA | yayeyaM caraNanyAsairbhUtadhAtrI pavitritA ||42|| he deva pazya tAM sAdhvIM skandhAropitabhartRkAm | pativratApraNAmena puMsAmAyurvivardhate ||43|| nRpa: purohiteneti tatsaMdarzanamarthita: | tamuvAca na jAnISe brAhmaNa: saralo bhavAn ||44|| snigdhA strIti pravAdo’yaM nirvyAjeti matibhrama: | satIti vyomapuSpApti: pApA strIti na saMzaya: ||45|| niSphalAzcAgnirohiNya: saralA janasaMgame | nAryo vetasavallarya iva nirmUlabandhanA: ||46|| @223 bhedadrohaikazIlAbhyo du:zIlAbhya: svabhAvata: | nama: strIbhyo nama: strIbhyo nama: strIbhyo namo nama: ||47|| dRSTastrIvRttadoSAya taccintAvyathitAtmane | apyeSA pRthivI mahyaM ratnapUrNA na rocate ||48|| nagamRtavadhUmugdhAstIkSNA: paraM paravaJcane tanuvitaraNe saktA: puMsAM haranti ca jIvitam | dadhati ca bhayaM puSpAyAte pibanti ca pAvakaM saralakuTilA naiva jJAtA vicArazatai: striya: ||49|| tathApi yadi nirbandhastava pazyAmi tAM striyam | ityuktvA harmyamAruhya tAM dadarza narezvara: ||50|| tAmeva sa parijJAya pApAM kRttAGgasaGginIm | sacivebhya: kSitipatistadvRttAntaM nyavedayat ||51|| nRpaM sApi parijJAya pApA kSaNamadhomukhI | nirastA prayayau tUrNaM pihitazravaNairjanai: ||52|| vizAkhanAmA naranAthasUnu: so’haM vadhU: sAsya ca devadatta: | zrutvetivRttaM kathitaM jinena bhikSuvrajastaccaritaM nininda ||53|| iti kSemendraviracitAyAM bodhisattvAdAnakalpalatAyAM vizAkhAvadAnaM dvAtriMza: pallava: || @224 33. nandopanandAvadAnam | sa ko’pi puNyaprazamAnubhAva: zuddhAtmanAmastyamRtasvabhAva: | yasya prabhAveNa bhavanti sadya: krUrA api krodhaviSapramuktA: ||1|| purA tathAgate jetavanArAmavihAriNi | tadAjJayA bhikSugaNe girikAnanacAriNi ||2|| sumerupariSaNDAyAM sthitvA dhyAnaparAyaNA: | AyayurbhikSava: pANDuvicchAyavadanA: kRzA: ||3|| te’tha kRtvA bhagavata: pAdapadmAbhivandanAm | Ucire bhikSubhi: pRSTA dehadaurbalyakAraNam ||4|| sumeruM triguNAvRttyA veSTayitvA vyavasthitau | adRSTau vainateyasya nAgau nandopanandakau ||5|| tau sadA trividhocchvAsaM sRjata: kIrNapAvakam | bhavanti bhasma sparzena sahasaiva zilA api ||6|| vayaM tadviSanizvAsairnidagdhA dhyAnayogina: | vivarNavadanacchAyA: kevalaM kRzatAM gatA: ||7|| iti tai: kathite zAstA bhikSusaMghArthita: pura: | nAgayordamane yogyaM maudgalyAyanamAdizat ||8|| sa sumeruM samasAdya zRGgairAliGgitAmbaram | suptau dadarza nAgendrau yogenAntarhitAkRti: ||9|| yodhyamAnau zanaistena bubudhAte yadA na tau | tadA mahAnAgavapurbhUtvA samaveSTayat ||10|| prabuddhau pIDitau tena dRSTvA taM bhISaNAkRtim | vidrutau nararUpeNa tasthaturbhayavihvalau ||11|| nAgarUpaM parityajya kRtvA rUpaM svakaM tata: | palAyamAnAvanyonyaM tau maudgalyAyano’vadat ||12|| nAgau kva gamyate tUrNaM bhayaM saMtyajyatAmidam | na sa nAga: sthitastatra yena vidrAvitau yuvAm ||13|| sarvathA yadi nAstyeva tadbhayAd yuvayordhRti: | kriyate kiM zaraNyasya na buddhasyAbhivandanam ||14|| @225 iti tenoktamAkarNya vinayAttau tamUcatu: | prasAda: kriyatAmArya bhagavaddarzanena nau ||15|| iti bruvANau nAgendrau nItvA bhagavato’ntikam | sa tadvRttAntamAvedya praNamya samupAvizat ||16|| bhagavAnatha nAgendrau babhASe zaraNAgatau | praNAmaM cakratU ratnaprabhAbhUSitabhUtalau ||17|| zikSApadAni saMprApya sarvabhUtAbhayapradau | zaraprAptisamayAdadhunA nirbhayau yuvAm ||18|| ityAlokanamAtreNa doSadveSavivarjitau | kRtau bhagavatA samyak jagmatustaM praNamya tau ||19|| saMdarzanenaiva mahAzayAnAM prabhApadezena zarIralagnai: | hiMsrA api dveSaviSoSmataptA: zamAmRtai: zItalatAM vrajanti ||20|| tatpUrvajanmavRttAntaM bhikSubhirbhagavAn jina: | prabhAvavismayAtpRSTa: sarvadarzI jagAda tAn ||21|| kRkirnAma purA zrImAn vArANasyAM narezvara: | kAzyapAkhyAd bhagavata: prAptavAn dharmazAsanam ||22|| amAtyayo: sa vinyasya rAjyaM nandopanandayo: | babhUva bodhisaMsakta: satyadarzananirvRta: ||23|| dharmAdharmamayaM rAjyaM kRtvA tau tasya mantriNau | sarvopakaraNairyuktaM vihAraM kAzyapAya ca ||24|| kAlena jAtau nAgendrAvetau nandopanandakau | vihArArpaNapuNyena padaM merurabhUttayo: ||25|| iti jinanigaditaphaNivaracaritaM paratanupariNatiparicitasukRtam | zrutavati zamanayamuniparinivahe viSadharaniyamanaguNanutirudabhUt ||26|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM nandopanandAvadAnaM trayastriMza: pallava: || @226 34. gRhapatisudattAvadAnam | datta: parahitabhAvanayA yadi tanudhanakaNazeSa: | aparikSayaguNakalpanayA bhavati supuNyavizeSa: ||1|| atha vyatIte kasmiMzcit kAle bhagavato’ntike | nandopanandayordharmadezanAM zrotumAyayau ||2|| rAjA prasenajiddraSTuM bhagavantamupAgata: | tAbhyAmakRtasatkArapraNAma: kopamAyayau ||3|| sa praNamya jinaM gatvA pradadhyau nigrahaM tayo: | zastravRSTiM saMsRjantau tau ca vyomnA samAgatau ||4|| sarvajJapreSitastUrNaM maudgalyAyana etya tAm | zastravRSTiM narapatezcakre padmotpalAvalim ||5|| punargatvA bhagavata: samIpaM pRthivIpati: | saMprAptau kSamayAmAsa tasyAdezAt phaNIzvarau ||6|| athArthita: pArthivena bhagavAn rAjamandiram | bhaktipUtaM yayau bhauktuM bhaktaM bhikSugaNai: saha ||7|| bhakSyeSu pacyamAneSu rAtrau tatrAgniviplava: | jAto jinaprabhAveNa sahasA zAntimAyayau ||8|| bhuktvA gate bhagavati kSitipa: svapure’bhyadhAt | jvalanajvAlanaM rAtrau vArayan daNDasaMvidA ||9|| atrAntare gRhapati: sudattasyAtmajo yuvA | mithyAdoSAdRddhibalo nAma rAjJAbhighAtita: ||10|| pUrvaM bhagavata: zAstu: zAsanAnugraheNa sa: | labdhajJAnadhRti: putradu:khe’pyAsIdadu:khita: ||11|| aputra: svadhanaM bhUri dInebhya: pratipAdya sa: | cakArAtirasAdekapaNazeSaM zanai: zriya: ||12|| paNalAbhakRtAzeSadharma: svalpaprado’tha sa: | abhUd gRhI sudattAkhyo gRhaM hi svalpamucyate ||13|| kadAciddarzanAyAtaM bhagavAn purata: sthitam | taM svalpadAnanAmnaiva lajjitaM dayayAvadat ||14|| alpadAnaM gRhapaterna lajjAM kartumahaMsi | yAti zraddhArpito dAnakaNa: kanakazailatAm ||15|| @227 purA bahutaraM dattaM velamena dvijanmanA | zraddhAvirahasAbhAnyAnna tathA vRddhimAyayau ||16|| ya: sarvaM bhojayedbhaktyA jambudvIpagataM janam | yazcaikaM bodhisaMyuktaM tasya puNyaM tato’dhikam ||17|| iti vAkyaM bhagavatastathyaM zrutvAbhinandya ca | nijagehaM gRhapati: prayayau praNipatya tam ||18|| dIpaM datvA paThan rAtrau tatra buddhAnuzAsanam | daNDasya rAjapuruSai: sa nIto’gnipravartanAt ||19|| daNDAya saMbhavAdbaddhaM bandhanAgAravartinam | taM praSTumAyayurdevA rAtrau zakrabrahmAdaya: ||20|| sa tairdhanaM gRhANeti prArthito nAgrahIdyadA | tadA dharmopadezo’yaM pravRttastasya mandire ||21|| rAjApi tatprabhAveNa dRSTvA prajvAlitaM puram | muktvA taM bandhanAgArAnna dadarza jalaM kvacit ||22|| sa gata: sugataM dRSTuM kadAcittatpura: sthita: | nRpaM jinapraNAmAya prAptaM pazcAd vyalokayat ||23|| agre bhagavatazcakre praNayaM na sa bhUpate: | jagatpUjyasya purata: pUjAmarhati nApara: ||24|| jinamAmantrya nRpati: praNata: svapuraM gata: | vivAsanaM gRhapaterAdideza nijAt purAt ||25|| prasAdinI sudattasya devatA nRpatiM tata: | kSudrajantubhirutsRSTaizcakre daMzaviSAkulam ||26|| sa trastastairnRpa: prApta: sAmAtyAnta:purAnuga: | gatvA prasAdayAmAsa sudattaM jinazAsanAt ||27|| iti sa satatapratyAsattyA parAmRtanirbharaM bhagavaduditaM zAntiM bheje sudattagRhAdhipa: | svamiva labhate vighnAyAsapravAsavivarjitaM vimalamanasAmantevAsI vivekamahAnidhim ||28|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM gRhapatisudattAvadAnaM catustriMza: pallava: || @228 35. ghoSilAvadAnam | phalaM samAnaM labhate sa dAtu- ryAti kSaNaM dAnasahAyatAM ya: | paropakArapraNayodyatAnAM nApuNyakarmA sacivatvameti ||1|| ramie purA bhagavati zrAvastyAM jetakAnane | anAthapiNDadArAmavihArAdhirate jine ||2|| kauzAmbyAM vatsanRpatirbabhUvodayanAbhidha: | gAyatyadyApi yatkIrtirvidyAdharavadhUjana: ||3|| abhavadviSaye tasya karmAntAkarajIvana: | gRhastha: sudhano nAma dhanAdhAnavicakSaNa: ||4|| nRpa: kadAcidAsthAne taM kAryArthinamAgatam | vacasaiva parijJAya jagAda vihitAdara: ||5|| jAnAmyahaM gRhapate hiraNyopacitasvaram | vipula: saMcayajJasya suvarNanidhirasti te ||6|| ityukta: sasmitaM rAjJA sa tamUce kRtAJjali: | satyamastyeva me rAjan gRhe kAJcanasaMcaya: ||7|| sadvRttacintAnirate deve vAtsalyapezale | kiM vA nAsti janasyAsya pitari tvayi goptari ||8|| dhanino yAntyadhanatAM nidhanaM yAnti cAdhanA: | vyAghratAM yAti cedbhUbhRdAmiSAghrANanirghRNa: ||9|| ni:zaGkairarjyate vittamarjitaM ca vibhajyate | vibhaktaM bhujyate spaSTaM janairdharmaghane nRpe ||10|| upapannaM vaca: zrutvA dhImatastasya bhUpati: | tamUce dazanodyotai: prasAdaM darzayanniva ||11|| matimAn kAryasacivastvaM me bhavitumarhasi | dhIdhuryaistvadvidhaireva dhAryate dharaNIbhara: ||12|| iti rAjavaca: zrutvA sudhanastamabhASata | na vayaM rAjasevAsu sabhAmaNDalapaNDitA: ||13|| svAcchandyodyAnaviccheda: sunidrAsukhavikraya: | sevA hi puMsAM saMsAradu:khadainyabhayaMkara: ||14|| @229 IzvarairmastakanyastacaraNa: kRtakRtyatAm | pAdapITha ivAyAti sevako’haM sthita: sadA ||15|| sevAyAsaprayAsena prAptAnAmapi saMpadAm | saMbhoga: pizunAsaGgI prabhubhrUbhaGgabhaGgura: ||16|| etAzca nAvatiSThante prayatnena dhRtA api | darpogradurgrahagrAhadurgrahA nRpasaMpada: ||17|| kSaNaM navanavAzleSavizeSapraNayodyatA | avAravAraramaNIramaNIyA vibhUtaya: ||18|| ityuktapratiSedho’pi sa rAjJA saciva: kRta: | atikrAmati ko nAma prabhaviSNo: samIhitam ||19|| prAptaprauDhapadaM rAjJA nItaM sarvAdhikAritAm | vidveSadUSitA: sarve mantriNastaM na sehire ||20|| dharmajijJAsayA rAjJA pizunapreritena sa: | naivAkarodasatkAryaM niyukto’pi puna: puna: ||21|| AghAtaM prekSita: so’tha mithyAkopena bhUbhujA | tathApyadharmasaMyuktaM na zAsanamatanyata ||22|| ekajanmasukhAyaiva bahujanmazatArditam | na sAdhuninditaM karma karomIti jagAda sa: ||23|| bhayadharmopadhAzuddha: pratimukta: sa bhUbhujA | dAnasatramavicchinnamakarodakhilArthinAm ||24|| sarvatra vizrute tasya dAnasatre yazasvina: | kalpavRkSAdara: puMsAM paraM pratanutAM yayau ||25|| atrAntare munigaNAstIrthArthA dakSiNApathAt | AgatA kRcchrakAntAramavizan nirjanaM vanam ||26|| tatra tRSNAturA: sarve mUrcchitA: zayanAzritA: | ayAcanta jalaM mohAduccairnizcetanAnapi ||27|| devagandharvanAgebhya: kazcidyo’tra dayAmbudhi: | sthita: prayacchatu jalaM so’smAkamiti te’bruvan ||28|| tata: sa ratnakeyUrakvaNatkaGkaNasaddhvani: | bhujasthahemabhRGgArastarumadhyAdviniryayau ||29|| te tasmAdamRtAsvAdaM pANipadmAvanAmitAt | AkaNThaM salilaM pItvA jahRSurlabdhajIvitA: ||30|| @230 prArthita: punarabhyetya papracchuste savismayA: | adRzyavRkSanilayAdudbhUtaM ko bhavAniti ||31|| so’bravIdvizrutayazA: zrAvastyAmAzaya: zriya: | anAthapiNDado nAma sarvado’sti gRhAdhipa: ||32|| saucikena mayA pUrvaM tadgRhAntikavAsinA | bhujamudyamya tadvezma darzitaM nityamarthinAm ||33|| tena puNyena devatvaM prApto’tra viharAmyaham | bAhurmama vibhAtyeSa dakSiNa: so’rthidakSiNa: ||34|| te tamAmantrya munaya: puna: saMprasthitA vane | kSudhitA: snigdhasacchAyaM dadRzu: pAdapaM param ||35|| tamapyuccairayAcanta bhojanaM tadvadeva te | uccacAra ca gambhIrA vANI vismayakAriNI ||36|| atra puSkariNItIre droNyAM divyAnnabhojanam | saMpUrNamasti tadgatvA bhujyatAM yadabhIpsitam ||37|| iti tena samAdiSTaM bhuktvA te divyabhojanam | ko bhavAniti papracchustaM divyatarusaMzrayam ||38|| so’pyAcacakSe zrAvastyAM gRhastho’nAthapiNDada: | asti tasyAhamabhavaM brAhmaNa: saMghabhojane ||39|| catura: paricaryAyAM dadhikumbhapracAraka: | tadbhojanAnte saMprApte svalpazeSAnnabhojanam ||40|| bhikSUNAM gauravoccAraM dRSTvAhaM rAjabhojanam | AtmanazcAnnamakSAramabhavaM khinnamAnasa: ||41|| anAthapiNDadagirA bhojane gauravAzayA | tato mayASTAGgayuktaM gRhItaM poSadhaM vratam ||42|| asamAptavratenAtha bhuktaM laulyAnmayA nizi | tenAhamabhavaM loke vijJAta: khaNDapoSadha: ||43|| khaNDenApi vratenAhaM devaputratvamAgata: | iti te tadvaca: zrutvA munayo vismitA yayu: ||44|| acintayan vrajantaste tIvreNa tapasA vayam | suciraM kevalaM kliSTA nAdyApi kuzalaspRza: ||45|| @231 adhunA poSadhaM prAptuM vratameva yatAmahe | nirapAyasukhopAye svahite kasya nArada: ||46|| iti saMcintayantaste kauzAmbImabhito gatA: | sudhanasya gRhaM prApurvizrutaM gRhamedhina: ||47|| tatra tena kRtAtithyA nivedyAsmai tadadbhutam | anAthapiNDadaM draSTuM tenaiva sahitA yayu: ||48|| zrAvastyAM te samAsAdya pUjitAstena sAdaram | asmai nyavedayan sarvaM yathAdRSTaM yathAzrutam ||49|| sa tAn vratArthina: sarvAn suhRdaM sudhanaM ca tam | ninAya dharmasaciva: prIto bhagavato’ntikam ||50|| bhagavAnapi tadvAkyAccakre teSAmanugraham | satyadarzanasaMbuddhA yen ate sugatiM yayu: ||51|| teSu yAteSu sudhanaM pakSapAtArdrayA dRzAM | vilokya bhagavAn samyag vidadhe jJAnabhAjanam ||52|| satyasaMdarzanAvAptavizeSakuzalodaya: | gatvA jinAya kauzAmbyAM sa vihAramakArayat ||53|| yasmAdbhagavatAdiSTastasmin yAta: sahAyatAm | bhikSuzcundAbhidhAstasmAt so’bhUccundavihArabhU: ||54|| rAdhAbhidhA tadA dAsI vihAraparicArikA | dayayA bhagavAnasyA: zIrNavastraM samagrahIt ||55|| adAsI syAmiti zraddhApraNidhAnArpitastayA | sa cIvaro bhagavata: prayayAvekavarNatAm ||56|| sudhanasyojjvalaM dRSTvA puNyasaMbhAramadbhutam | bhikSubhirbhagavAn pRSTastatpUrvodayamabhyadhAt ||57|| sundhAnAkhyo gRhapatirvArANasyAmabhUtpurA | nodArakuJjarasyAbhUd yasya dAnaparikSaya: ||58|| anAvRSTihate kAle tasya dvAdazavArSike | avAritamabhUcchatramavicchinnAnnamarthinAm ||59|| tasya padmAkaro nAma koSAgArapatirgRhe | dAnasAhAyyakaM cakre sahasthA hi samRddhaya: ||60|| @232 pratyekabuddhasaMghasya bhaktakAlanivedaka: | dharmadUtAbhidhastasya mantrA dhImAnupasthita: ||61|| karmavyAkSepatastasya jAte kAlavyatikrame | kadAcit kukurasteSAM kAlasaMjJA vyAdhAtpura: ||62|| sundhAno’dya sa evAhaM koSThiko’nAthapiNDada: | saMghasya dharmadUto ya: sa evodayano nRpa: ||63|| saMjJAnidezako yazca kukura: sudhano’pi sa: | rAjJA ghoSeNa vijJAto ghoSilAparanAmabhRt ||64|| caritamityucitaM bhavavedinA bhagavatA kathitaM kila bhikSava: | sukRtasaurabhasArasudhArasaM sumanasA zravaNAJjalibhi: papu: ||65|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM ghoSilAvadAnaM paJcatriMza: pallava: || @233 36. pUrNAvadAnam | vibudhasarasi padmai: zobhite paGkajinyA zuciparisarajAtaM spRzyate na sthale’bjam (?) | sahajaparicitAnAM nityamantargatAnAM bhavati sitaguNAnAM kAraNaM naiva jAti: ||1|| zrAvastyAM sarvasattvAnAM svastidhyAnaparAyaNe | jinakalpadrume jetavanArAmasthite purA ||2|| zUrpArakAkhye nagare ratnasaMcayasAgara: | bhavo nAmAbhavatsArthapatirmatimatAM vara: ||3|| bhavilo bhavabhadrazca bhavanandI ca vizrutA: | ketakyAM tasya jAyAyAM babhUvustanayAstraya: ||4|| rogayogAdupagata: sa kadAcinmumUrSutAm | pAruSyAd bhRzamudvignai: patnIputrairupekSita: ||5|| bhaktyA dAsI tu tasyaikA paricaryAparA param | mallikAkhyAbhavattasyA: sevayA svAsthyamAyayau ||6|| snehopakArapraNata: kRtajJa: sa tayAnvita: | Rtau saMgamamabhyetya tasyA: putramajIjanat ||7|| yadA tajjanmani pitu: sarvArthA: pUrNatAM yayu: | sa tadA pUrNanAmAbhUdbAla: pUrNendusundara: ||8|| jyeSThAstraya: kRtodvAhA yayurabdhiM dhanArthina: | pUrNastu bhANDazAlAyAM pituzcakre dhanArjanam ||9|| tata: pratinivRttAste prAptArthA: sAgarAtpuna: | gaNanAM hemalakSANAM kRtvA svamudire puram ||10|| samudragamane teSAM yAvAnAsIddhanAgama: | pUrNasya svagRhe paNyairbabhUvAbhyadhikastata: ||11|| taddRSTvA janakasteSAM vRddha: paryantavAsare | tamUce hitamAyatyAM tRSNA naikakSayodaya: ||12|| dRSTaM bhavadbhi: sAmudralAbhe kRtaparizramai: | pUrNenopArjitaM vittamaklezena mahIyasA ||13|| zubhakarmavipAkena bhavantyarthA dhanArthinAm | hastAt palAyate’nyasya prApnoti patitaM para: ||14|| @234 sanmArgasyAparityAgAd yuktAyuktavivecanAt | dezakAlaparijJAnAtsatAM sarvatra saMpada: ||15|| bhavanti svagRhe dhanyA: sudhiyo dharmabhAgina: | gatvA ratnAkaraM cAnye labhante prANasaMzayam ||16|| yatnena boddhavyA sadbhi: dhanasyopaniSatparA | adrohazuddhabuddhInAM svAdhInAnAM dhanAcchriya: ||17|| rakSaNIyo bhavadbhizca bheda: satatasaMhate: | bhinnAt skhalati kalyANaM kulAt kumbhAdivodakam ||18|| athAbhinnendhanasyAgnernazyante sadRzAstviSa: | tathA vipulavaMzasya bhinnajJAtervibhUtaya: ||19|| bhrAtR#NAM saMtato bheda: kathaM nAma nivartate | adhyApitAnAM patnIbhirdveSavidyAM sadA nizi ||20|| unnatAnAM svavazAnAM dvaidhaM tAvanna jAyate | yAvatkuThAradhAreva yoSidvizati nAntaram ||21|| bhrAturarthAnuvAdena guruM pAruSyakutsayA | mitramekAbhilASeNa nayanti dvedhatAM striya: ||22|| tadvadanti hasantyo’pi bhrUvilAsena yoSita: | yatprayAti suhRtsnehamUlonmUlanahetutAm ||23|| hitamuktveti putrANAM bhUtaye’bhimataM bhava: | anityatApariyukta: kAle nidhanamAyayau ||24|| avibhakte dhane zaktA dezAntaradhanArjane | jyeSThA babhUvu: pUrNastu gRhe vittamacintayat ||25|| kAlena gRhamAptAMnAM vastrAzanavivAdinAm | strImantradattakarNAnAM bhedasteSAmajAyata ||26|| vitte vibhajyamAne’tha tairvidveSavazIkRtai: | dAsIsuto’yamityuktvA nIta: pUrNo niraMzatAm ||27|| so’pi pUrNadhana: kAle zItasaMkucitaM pathi | dadarza grISmatApe’pi vivazaM dArubhArakam ||28|| AdAya dArumUlyena sa tasmAddArubhArakam | divyacandanamadrAkSIddahanasyApi zItadam ||29|| sukRtenaiva mahatA tena labdhamahAdhana: | sa sevya: sArthavAhAnAM pUjyo’bhUtpRthivIpate: ||30|| @235 ratnAkaraM sa SaTkRtva: prayAta: sarvado’rthinAm | cakAra sarvavaNijAM tarazulkAdyanugraham ||31|| zrAvastIvAsibhi: sArthavaNigbhi: punararthita: | yayau pravahaNArUDha: samudradvIpamAzu sa: ||32|| pratyAvRtte pravahaNe so’tha zuzrAva gAyatAm | vaNijAM sthAvirA: zailagAthA: sugatasaMzrayA: ||33|| kasyaitA iti te tena pRSTA: sarve babhASire | etA bhagavatA gItA gAthA buddhena dhImatA ||34|| iti buddhAbhidhAmeva zrutvA harSamavApa sa: | puMsAM svavAsanArUDhaM vyaktimAyAtyudIritam ||35|| tairvistareNa kathitAmAkarNya bhagavatkathAm | so’bhavattadgatamanAstaddarzanasamutsuka: ||36|| sa zanairgRhamAgatya tyaktvA sarvaparicchadam | anAthapiNDadaM draSTuM zrAvastyAM suhRdaM yayau ||37|| abhilASaM nivedyAsmai pravrajyAyAM jitendriya: | jagAma sahitastena bhaktyA bhagavato’ntikam ||38|| dRSTaiva tatra sarvajJaM mohadhvAntadivAkaram | tatpAdadarzanenaiva mene sa kRtakRtyatAm ||39|| vijJAya tasya bhagavAn saMkalpaM tamabhASata | dazanajyotsnayA kurvan vivekavimalA diza: ||40|| ehi bhikSo nirAzaGke nirvipakSe kSayojjhite | AkhyAte dharmavinaye brahmacaryAM carepsitam ||41|| iti prasAdazIlena jinenodIrite pura: | pravrajyA sahasaivAsya papAtAlakSitA tanau ||42|| tata: sa zatrau mitre ca prazamAt samatAM zrita: | zAstu: zAsanamAdAya praNipatya jagAma tam ||43|| zroNAparAntakaM nAma dezaM krUrajanAzrayam | svayaM parIkSituM kSAntiM janena sa samAyayau ||44|| tato dRSTvA tamAyAntaM mRgayAyAmamaGgalam | lubdhakazcApamAkRSya hantuM krodhAt samAdravat ||45|| nirvikAraM nirudvegaM sa taM vigatasAdhvasam | prahareti bruvANaM ca dRSTvaiva zamamAptavAn ||46|| @236 zAmyatastasya sahasA prasAdI lubdhakasya sa: | dharmaM dideza yenAsau bodhiM prApa sahAnugai: ||47|| sa tatra sugatArhANAM sarvopaskarasaMpadAm | zatAni paJca ramyANAM vihArANAmakArayat ||48|| pUrNo’pi jJAnasaMpUrNa: prAptastridazapUjyatAm | vairAgyalakSmyA yukto’bhUnmunInAM spRhaNIyayA ||49|| atha tasyAgrajo bhrAtrA bhavila: kSINavittatAm | kAlenopagata: prAyAt samudraM draviNAzayA ||50|| tata: pravahaNArUDha: so’nukUlai: samIraNai: | gozIrSacandanavanaM prApita: svalpavAsarai: ||51|| kuThArikazataistasmin paJcabhizchettumudyate | taccandanavanaM divyaM bhujaGgagaNasaMkulam ||52|| tatsvAmI yakSasenAnAM mahezvara iti zruta: | kopAdudasRjad ghoraM kAlikAkhyaM mahAnilam ||53|| marutA mahatA tena prApitA: prANasaMzayam | cakrandurvaNija: sarve zarvazakramukhAn surAn ||54|| tAnArtarAvamukharAn bhavila: sArthanAmaka: | uvAca saMcintya ciraM pazcAttApasamAkula: ||55|| pUrNa: kanIyAn bhrAtA sa hitaiSI mAM purAvadat | bahuklezo hyalpasukha: kva gantavyastvamAmbudhi: ||56|| akRtvA dhImatastasya vacanaM satyadarzina: | cyuto’haM dhanalobhena ghore’smin vyasanArNave ||57|| zrutvaitadvaNija: sarve prabhAvaM lokavizrutam | pUrNasya manasA dhyAtvA tameva zaraNaM yayu: ||58|| namastubhyaM jagatklezaviSadoSApahAriNe | pUrNAyodIrNakaruNAsudhAsaMpUrNacetase ||59|| ityekasvararAveNa teSAM saMpUrite’mbare | kSaNena gatvA tadvRttaM pUrNa: prAha svadevatA: ||60|| zroNAparAntakagata: zrutvA teSAM sa viplavam | vyomnA samAdhisaMnaddha: prApa pravahaNaM kSaNAt ||61|| tasmin paryaGkabandhena sthito merurivAcala: | pralayottAlavegasya gatiM vAyorjahAra sa: ||62|| @237 pUrNena pavanaM ruddhaM jJAtvA yakSagaNAgraNI: | taM prasAdya yayau tyaktvA tebhyazcandanakAnanam ||63|| pUrNaprasAdAdAdAya bhavilazcandanadrumAn | hRSTastenaiva sahita: zUrpAraM svapuraM yayau ||64|| pUrNo’tha saMmate bhrAtustatra gozIrSacandanai: | cakre nandanamAlAkhyaM prAsAdaM sugatocitam ||65|| tatra pUrNena bhagavAn dhyAtastUrNaM vihAyasA | samAyayau jetavanAdullaGghya zatayojanIm ||66|| Agacchato bhagavata: pura:prasRtayA jagat | dehakAntyA kapizitaM sarvaM hemamivAbhavat ||67|| puropAntanivAsinyastaM vilokya gRhAGganA: | tIvracittaprasAdena prazamonmukhatAM yayu: ||68|| kuzalovacitAM tAsAM bhagavAn satyadezanAm | cakre bhavAdRtAM kAntAstA: prApu: kuzalaM yayu: ||69|| R#ddhyA bhagavatastatra caityaM paurAGganAbhidham | tAbhirvihitamadyApi vandante caityavandakA: ||70|| munInAM bhagavAn kRtvA tathA valkalino mune: | pravrajyAnugrahaM zuddhAM vidadhe dharmadezanAm ||71|| tatazcandanamAlAkhyaM prAsAdaM bhagavAn jina: | pravizya sphATikaM cakre janasaMghabharakSamam ||72|| atha ratnAsanAsIna: sa tatra karuNAnidhi: | vidadhe sarvasattvAnAM zAntyai nirvANadezanAm ||73|| atrAntare sAnucarau munIndrau kRSNagautamau | abhyetya dharmazravaNe zAstu: zAsanamApatu: ||74|| tatra kRtvAtha bhagavAn prAsAdasya pratigraham | punarjetavanaM gacchannudyayau saha bhikSubhi: ||75|| vrajan mArIcilokasthAM maudgalyAyanamAtaram | sadgirA cAryasatye tAM dharmamArge nyavezayat ||76|| atha jetavanaM prAptaM bhagavantaM savismayA: | pUrNasya puNyaM papracchurbhikSava: so’pyabhASata ||77|| @238 kAzyapasya purA samyaksaMbuddhasyAnyajanmani | vihArAdhikRta: pUrNa: saMghopasthAyako’bhavat ||78|| sa kadAcidasaMmRSTAM dRSTvA vaihArikIM bhuvam | prAha pravrajitaM tIvraM krodhAdupadhivArikam ||79|| dRptasyopadhivAro’dya vihAro’sminnamArjita: | kasya dAsIsutasyeti bruvANastamabhartsayat ||80|| tena pAruSyapApena bhuktvA narakadurgatim | dAsIsuto’bhavat pUrNa: paJca janmazatAni sa: ||81|| saMghopAsanamevAsya puNyAyAbhUnmahIyasA | arhattvaM yena ni:zeSabhavaklezojjhitaM zrita: ||82|| iti prabhAvaM kathitaM jinena | pUrNasya puNyopacayapraNItam | zrutvAdbhutaM saMsadi bhikSusaMgha: | puNyaprazaMsAbhirato babhUva ||83|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM pUrNAvadAnaM SaTtriMza: pallava: || @239 37. mUkapaGgvavadAnam | AkiMcanyasukhAya ni:spRhatayA vairAgyalakSmIjuSa: sarvaM yAnti vihAya kAyasacivA: santa: prazAntyai vanam | tatrApi vrataDambare parikarArambhAya cet saMcaya- statka: kozaparicchadopakaraNairgehe’parAdha: kRta: ||1|| jine jetavanArAmavihArAbhirate purA | zAkyarAjakumArANAM pravrajyAsaMjuSAM pura: ||2|| citracIvarasatpAtrayogapaTTAdisaMcayam | prabhUtataramAlokya bhagavAn samacintayat ||3|| aho bataiSAM nAdyApi bandhaheturnivartate | abhimAnamaya: kAye priya: parikaragraha: ||4|| kAye kAyapariSkArastasyopakaraNAvalI | tasyA: parikarAdAnamaho nu bandhazRGkhalA ||5|| iti saMcintya bhagavAn naikAntavihitasthiti: | kAruNyAdupasannAnAM kuzalAya samudyata: ||6|| mAsatrayamupasthAnaM kartavyaM yena kenacit | adarzanAya bhikSUNAmakaroditi saMvidam ||7|| pravRtte niyame tasmin bhikSurAraNyakavrata: | AyayAvupasenAkhya: kAryArthaM tanucIvara: ||8|| pravArita: sa saMprApya dhanya: sugatadarzanam | kRtakRtya: kSaNaM sthitvA pratasthe praNipatyatam ||9|| vrajantametya papracchurbhikSava: parivArya tam | tavArya darzanamaho dattaM bhagavatA katham ||10|| mAsatrayaM darzane’sya niyama: zAsanena ya: | sa kathaM bhavatA bhagna: saMghasyonmArgagAminA ||11|| zrutvA tadvacanaM teSAmupasena: smitottaram | tAmUce na mayA kazcit kRta: samayaviplava: ||12|| ahamukto bhagavatA darzanAvasare svayam | AraNyakasya me bhikSorniSedho nAsti darzane ||13|| paricchadopakaraNatyAganirmuktabandhanA: | avAryadarzanA vRkSamUlikA: pAMzukUlikA: ||14|| @240 idamadya paraM prAtariti ye saMcaye ratA: | pAtracIvaravargeSu teSAM nAstIha darzanam ||15|| pAthobhi: prasarattuSAraziziraistRSNAturAste paraM te nityaM ca nidhAnadhAmni vivRte’pyanyAdalaM durgatA: | teSAM candanapAdapAdupanata: saMtApaka: pAvako yaireSa prazamavratopakaraNe baddho’bhimAnagraha: ||16|| ityuktamupasenena zrutvA te zAkyabhikSava: | vailakSyakSayitotsAhA: sahasaiva vyacintayan ||17|| etadbhagavatAdiSTamasmAnuddizya nAparAn | vicitracIvaracayaprAvArA vayameva yat ||18|| viratecchA: priyA: zAsturmahecchA vayamapriyA | tasmAdicchAM parityajya bhavAmastasya saMmatA: ||19|| iti saMcintya te sarve cArucIvarasaMcayam | prAvRtyAbhyadhikaM tyaktvA yayurbhagavato’ntikam ||20|| icchAvirAme bhagavAn vyadhAtteSAmanugraham | jJAnavrajreNa satkAyadRSTizailaM bibheda ya: ||21|| zAkyarAjakumArANAM srota:prAptiphalaspRzAm | bhikSubhi: pUrvavRttAntaM pRSTha: prAha tathAgata: ||22|| vArANasyAmabhUtpUrvaM brahmadatto mahIpati: | dAnArdrahasto yadvAhu: kSmAmadhAddigdvipopama: ||23|| tasya brahmAvatI muktAlateva guNazAlinI | kIrti: satpuruSasyeva vizrutA vanitAbhavat ||24|| pratibimbopamaM patyu: sA sutaM vimalAzayA | jalakrIDAgatA kAle suSuve divyalakSaNam ||25|| udakAkhya: sa bAlo’bhUt saMjAta: salilAntare | vardhamAna: pitustulyaM yauvarAjyamanorathai: ||26|| zatAni paJcAmAtyAnAM tasya janmadinaM samam | avApustulyarUpANAM putrANAM zatapaJcakam ||27|| nijaM jAtismara: prAgvRttaM sa zizu zanai: | acintayat prAptakAlaM hitaM sukRtamAtmana: ||28|| SaSTivarSANi kRtvA tu yauvarAjyamahaM purA | abhavaM kRcchrasaMtaptazciraM narakasaMkaTe ||29|| @241 janmanyasminnapi punaryauvarAjyamupasthitam | sarvathA prArthyamAno’pi na kariSyAmi pAtakam ||30|| iti saMcintya sa ciraM rAjabhogaparAGmukha: | piturudvegajananImagrahIt paGgumUkatAm ||31|| sarvalakSaNayukto’pi rAjavRtterabhAjanam | sa mUkapaGgurnAmAbhUd bandhUnAM du:khavardhana: ||32|| prApteSu mantriputreSu zastrazAstrabalodayam | rAjaputra: pravRddho’pi nodatiSThanna cAvadat ||33|| pRSTAstata: kSitIzena vaidyAstaddoSabheSajam | avadan vaikalyaM rAjan rAjasUnorna dRzyate ||34|| abhyAsAdyadi jAto’sya doSo’pi sukhasevina: | tadeSa bhayasaMvegAduttiSThati ca vakti ca ||35|| iti vaidyairabhihitaM tathetyuktvA kSitIzvara: | mithyaiva vadhyavasudhAM bhayAya vyasRjatsutam ||36|| sa bhatsryamAna: puruSaistamuvAca rathasthitam | api kazcidvasatyasyAM vArANasyAM na vA jana: ||37|| iti tadvacanaM zrutvA tairnIta: sa nRpAntikam | tatra pitrArthyamAno’pi mUka evAbhavat puna: ||38|| punarvadhyabhuvaM nIta: zavaM dRSTvA jagAda sa: | astyeSa jIvati zava: kiM vA sarvAtmanA mRta: ||39|| zrutvaitat tai: pitu: pArzve nyasto maunaM vyadhAtpuna: | punarvadhabhayAccaiva nIta: provAca tAn pathi ||40|| rAzirya eSa dhAnyasya sa hi bhukto’nubhujyate | ityuktavAkyo’pi punarnoce kiMcit pitu: pura: ||41|| tata: khyAtapratikSepe tasyAdiSTe mahIbhujA | so’vadadvaradAnena vacmi padbhyAM vrajAmi ca ||42|| athAsya rAjJA hRSTena varadAne pratizrute | sa padbhyAM svayamabhyetya spaSTaM pitaramabravIt ||43|| nAhaM paGgurna mUko’haM naiva cAhaM jaDAzaya: | kiMtu janmAntaraklezaM smRtvA vaihvalyamAzrita: ||44|| yauvarAjyasukhaM bhuktvA SaSTivarSANyahaM purA | SaSTivarSasahasrANi nyavasaM narakodare ||45|| rAjabhItyA mayA tasmAt kRteyaM mUkapaGgutA | pravrajyayA brahmacaryaM carAmyeSa varo mama ||46|| @242 iti tenoktamAkarNya tamuvAca mahIpati: | amUka ityAptadhRtirvirakta iti du:khita: ||47|| dharmamUlamidaM rAjyaM putra na tyaktumarhasi | yajJadAnaprajAtrANai: puNyapUrNA nRpazriya: ||48|| ekaputrastvayA putra parityAgarasAdaham | nidrAdaridratAM nIta: zokazayyAsamAzraya: ||49|| saMpUrNacandrarucirAM vyaktamauktikahAsinIm | kathaM saMpadamutsRjya pravrajyAbhimatA tava ||50|| kathaM zayyA: parityajya prAjyarAjyasukhocitA: | vanAntavAsavyasanI sevase pAMzulA: sthalI: ||51|| kAntAlIlAmukuramaNimanmandirIM rAjadhAnI- metAM tyaktvA nanu vanabhuva: saMpatadvyAghraghorA: | sarvaprItyai jaradajagarAzvAsavipluSTapatrA: kliSTacchAyA: praviralalatAstA: kathaM te bhavanti ||52|| pitu: zrutveti vacanaM rAjaputrastamabravIt | dantakAntAdhararuciM vairAgyaM grAhayanniva ||53|| zItalA nirmalajalA: saMtoSazazizItalA: | vane vairAgyasubhagA bhuva: kasya na vallabhA: ||54|| paradArA iva kSiprasukhAvarjitadurjanA: | narakapratyayAyAme sApAyA na priyA: priyA: ||55|| dhyAnaM mantra: parijJAnamindriyANAM ca nirjaya: | rAjJAM hiMsAprayatnena yogo’yaM narakaprada: ||56|| hasantya: saMsAraM kusumakalilA: kAnanabhuva: svabhAvena prItiM vidadhati budhAnAM zamamayIm | dRDhaM cintAzrAntA vyajanapavanocchvAsabahulA vibhUtirbhUpAnAM bhavati khalu neyaM sukhasakhI ||57|| anujAnIhi mAM tAta vrajAmyeSa tapovanam | jAnIhi sarvabhAvAnAM zira:saktAmanityatAm ||58|| iti putravaca: zrutvA tattatheti vicintayan | uvAcopacitAzcaryastaM manISI mahIpati: ||59|| vivekavimalaM putra tvamicchasi sa cedvanam | hitvA me saMzayaM tAvat pazcAdyuktiM kariSyasi ||60|| vrajatA vadhyavasudhAM tiryaguktaM tvayA vaca: | pracuraM tadabhiprAyaM vaktumarhasi tattvata: ||61|| @243 iti kSitibhujA pRSTa: sau’bravIttanmayoditam | vasatyatra na kazcit tvA madvadhAdyo nivartayet ||62|| sukRtI jIvati zava: sa pApastu mRto’mRta: | prAk puNyaM bhakSyate mUlAt sadhanairdhAnyarAzivat ||63|| ityAzayAnmayA tAta taduktaM vacanaM priyam | …………………………………………………………..||64|| iti zrutvA kSitipatistaM pariSvajya sAdara: | ucitaM kriyatAM putra kuzalAyetyabhASata ||65|| tata: sa pitrAnujJAta: sAzrunetreNa kAnanam | prayayau mantriputrANAM sahita: paJcabhi: zatai: ||66|| maharSerantike tatra pravrajyAM prApya sAnuga: | teSAM kAlena so’pazyat kuNDavalkalasaMcayam ||67|| tata: sa saMcayadveSI tadadarzanasaMvidA | ekAkI vijane tasthau kaMcit kAlaM mahAmati: ||68|| darzanAbhASaNe baddhaniyamo’pi yadRcchayA | prAptaM svAgatamityuktvA papraccha kuzalaM mRgam ||69|| punazca pUjitaM dRSTvA muniM tena mRgavratam | amAtyatanayA: sarve vilakSA: samacintayan ||70|| mRgo mRgavratazcAyaM pUjitau niSparigrahau | etAvanajinau daNDasaMbhArADambarojjhitau ||71|| etadarthamanenAsmaddarzane niyama: kRta: | vratopakaraNavyagrAnnUnamasyApi vArayet ||72|| iti saMcintya sarvaM te vratopacArasaMcayam | nadyAM prakSipya vArAyAM yayu: zuddhAstadantikam ||73|| tyaktvA gRhabhuvaM teSAmAzayAnuzayocitAm | sa sAdhuM prakRtiM jJAtvA vidadhe dharmadezanAm ||74|| rAjaputra: sa evAhaM zAkyAste mantrisUnava: | punastyAgopadezo’yamadyApyeSAM mayA kRta: ||75|| iti zAkyakumAravRttametat kathitaM bhikSugaNa: svayaM jinena | avadhArya parAmapUjayat tAM karuNAmAzritavatsalasya tasya ||76|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM mUkapaGgvavadAnaM nAma saptatriMza: pallava: || @244 38. kSAntyAvadAnam te jayanti dhRtizIlina: paraM nirvikArarucisUcitAdbhutA: | zeSavat pRthulabhAranirvyathA: ye vahanti sukRtakSamA: kSamAm ||1|| purA purA puNyaviparyayeNa ripu: prajAnAM janitaprakampa: | udumbanAmA nibiDopatApai- ryakSa: kSayAyaiva kRtakSaNo’bhUt ||2|| akAlakAlaM tamanAthabandhu- rlokAnukampI bhagavAn prasahya | zikSopadezaM zaraNaM prapannaM zamAbhidhAyI vinaye nyayuGkta ||3|| tasmin prazAnte bhuvanopatApe draSTuM prahRSTa: sugataM sametya | saMcAriNaM nAkapati: praNamya tatkAlajAtasmitamityuvAca ||4|| kasmAdakasmAt smitacandralekhA mukhAmbuje bhAti tavAdbhuteyam | akAraNaM sattvasudhAsamudrA na lokasAmAnyatayA hasanti ||5|| zrutveti vAkyaM tridazezvarasya tat taM sarvadarzI bhagavAn babhASe | asmin pradeze nijapUrvavRttaM smRtvA smitaM jAtamidaM mamendra ||6|| purA muni: kSAntiratirvane’smi- nnuvAsa nirvAsitaroSadoSa: | yo’bhUdbhuvo rAgaraja:svabhAve vidveSavAnindurivAravinde ||7|| athottarAsAdhipatirvasante vanAntarAlokanakautukena | @245 sAnta:pura: kelisukhAya kAmI tadAzramopAntamahImavApa ||8|| rAgI kalirnAma sa bhUmipAla: pAdaprahArairvadanAsavaizca | lebhe vilAseSu nitambinInA- mazokazobhAM bakulazriyaM ca ||9|| dizastapolopapRthuprakopa- bhrUbhaGgavRndairiva tApasAnAm | tatra bhramadbhirbhramarairbabhUvu: kAmAgnidhUmairiva sAndhakArA: ||10|| lIlAvilolA: pavanAkulAlI- stanAvanamrA: stabakA latAnAm | raktAdharA: pATalapallavAnAM prApurvilAsaM lalanA latAnAm ||11|| rAjAGganA: kautukavibhrameNa vane carantyastamRSiM vilokya | acaJcaladhyAnasamAdhisaktaM vimuktarAgaM parivArya tasthu: ||12|| taddezamabhyetya narezvaro’tha dRSTvA vadhUbhi: parivAritaM tam | IrSyAprakopAnaladurnirIkSya: ciccheda tasyAzu sa pANipAdam ||13|| chinnAGgavargo’pi sa nirvikAra- zcukopa bhUpAya na nAma dhIra: | nyavArayat krUrataraM ca tasmai gandharvayakSoragadevasaMgham ||14|| tata: prayAte nRpatau puraM svAM sametya sarve munayo vanebhya: | taM tatra kRttAvayavaM vilokya kSAntA api krodhadhutA babhUvu: ||15|| @246 zApapradAnAbhimukhAn nivArya kSantavyamityeva sa tAnuvAca | kSamAsamAliGgitamAnasAnAM kopakriyAbhi: kriyate na saGga: ||16|| vikAravego’pi na pANipAda- cchede mamAbhUd yadi vItamanyo: | satyena tenAkSatadeha eva syAmityavAdIt sa puna: prasAdI ||17|| tata: kSaNAt saMgatapANipAdaM rUDhavraNaM pretya sadodayena | apUjayat kSAntiguNaM stavena taM devatA sattvasitaizca puSpai: ||18|| rAjApi tatkilbiSakAlakUTa- visphoTasaMghaTTavinaSTaceSTa: | pUrotkaTAvartavivartamAna: saMvartapAkaM narakaM jagAma ||19|| yo’bhUtpurA kSAntiratirmaharSi: so’haM kaliryazca sa devadatta: | atItavRttasmaraNena zakra nAkAraNaM jAtamidaM smitaM me ||20|| iti bhagavata: zrutvA vAkyaM sa vismayamAnasa: pramadavikacavyaktotsAhA vahannayanAvalI: | taraNikiraNasparzeneva sphuTa: kamalAkara: stridazavasatiM prIta: prAyAt patistridivaukasAm ||21|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kSAntyavadAnamaSTatriMza: pallava: || @247 39. kapilAvadAnam | atyantamunnatimatAM mahatAM vinAza- doSasya durjanasamAgama eva hetu: | kUladrumA: kila phalaprasavai: sahaiva sadya: patanti jalasaMgatibhinnamUlA: ||1|| rucirAgArazAlinyAM vaizAlyAM bhagavAn purA | valgumatyAstaTe nadyA vicacAra tathAgata: ||2|| tasyA: kaivartasArthena gambhIre’mbhasi dustare | kadAcid ghoramakara: kSiptvA jAlaM samuddhRta: ||3|| aSTAdazazirA: siMhadviradaprakharAnana: | nRNAM sahasrairAkRSTa: parvatAkAravigraha: ||4|| taM dRSTvA tatra vitrastA: srastAkarSaNarajjava: | AzcaryanizcaladRzo na tasthurna yayu: kSaNam ||5|| gaNanAM gahanAzcaryavizeSazatazAlinAm | saMsAre karmavaicitrye vikArANAM karoti ka: ||6|| atrAntare tamuddezaM bhagavAn bhUtabhAvana: | jina: samAyayau sarvajanatrANakRtakSaNa: ||7|| savRddhabAlalalanaM janaM kautukasaMgatam | dRSTvA tatrAkarottIre bhagavAnAsanagraham ||8|| bhikSusaMghai: parivRtaM dRSTvA tatra tathAgatam | jano’bhUdunmukha: sarva: pratyAvRtta ivodadhi: ||9|| taM vilokyaiva vinatA: kaivartA: prANibandhanam | vizAlajAlaM sahasA saMsAramiva tatyaju: ||10|| matsyakumbhIranakrAdisaMbhAraM tadgirAmbhasi | tyaktvA te viratATopA babhUvu: kilviSadviSa: ||11|| tairnyastaM bhagavAn dRSTvA mahAmakaramagrata: | taM jagAda sRjan dantakAntyaiva karuNAnadIm ||12|| api tvaM kapila: putra kiM na smarasi duSkRtam | vacoduzcaritasyAyaM paripAko’nubhUyate ||13|| sApyakalyANamitraM te jananI kvAdya vartate | sarvajJenetyabhihita: smRtvA jAtimuvAca sa: ||14|| @248 vibho bhavAmi kapila: smarAmi nijaduSkRtam | vacoduzcaritasyAyaM paripAko’nubhUyate ||15|| yAtA me narakaM mAtA narakAdezinI purA | ityuktvA makarastatra rudoda paruSasvaram ||16|| taM zokasAgare magnaM babhASe bhagavAn puna: | akAle kiM karomyadya tiryagyonigatasya te ||17|| apuNyaprArambhe rabhasahasitollAsavihite | pramattAnAM yAte narakaparipAkapraNayitAm | azAnte saMtApaM ruditazaraNAni pratinizaM bhRzaM klezAvezairdizati viSatulyairanuzaya: ||18|| kSaNaM du:khakSayAyaiva mayi cittaM prasAdaya | prasannamAnasa: kAle yAsyasi tridazAlayam ||19|| zRNu vatsa hitaM cedaM vicArya kuru cetasi | anityA: sarvasaMskArA: zAntinirvANamakSayam ||20|| ityAjJayA bhagavatastasmin yAte prasannatAm | janasaMgha: sa suciraM babhUvAzcaryanizcala: ||21|| AryAnanda: praNayinA janenAbhyarthitastata: | tatpUrvavRttaM papraccha bhagavantaM kRtAJjali: ||22|| sa tena pRSTa: provAca vimalajJAnalocana: | asyAkuzalazIlasya vRttAnta: zrUyatAmayam ||23|| bhadrakAkhye purA kalpe varSAyutayugAyuSi | jane babhUva bhagavAn kAzyapAkhyastathAgata: ||24|| kRkirnAma mahIpAla: kalpazAla ivArthinAm | abhavat samaye tasmin vArANasyAM bahuprada: ||25|| kadAcidvibudhAsthAne sahasrAkSamivAparam | AsInaM vAdisiMhAkhyastaM vidvAnAyayau dvija: ||26|| avilambitasaMprAptadarzanAsanasatkRti: | sa dattAzIrnarapatiM ziSyazreNivRto’bhyadhAt ||27|| svasti svastimate budhAdhipasabhAsInAya tubhyaM vibho lubdhA: saccaritAmRte tava paraM saMdarzane rAgiNa: | sadveSA: parabhUpanAmni mukharAste sadguNodIraNe kasmAtsarvaguNAzrayeNa bhavatA doSairvayaM yojitA: ||28|| @249 yadyAcakA api nirantararatnavarSe nAnArthisArthaparipUrakatAM prayAnti | sarvaM bhavAnupamapuNyanidhe vadAnya nirdainyadAnavibhavasya vijRmbhitaM te ||29|| rAjan kiMcitparicitaguNai: sevayA sadgurubhya: prApto’smAbhirvibudhavijayI ko’pi vidyAMzaleza: | asyAM vidvatkamalabharasaumyaprabhAyAM sabhAyAM tasyotkarSaM katipayapadaM pratyayaM darzayAma: ||30|| nijaguNagaNane dhIrlajjate sajjanAnAM mukharayati tathApi prauDhavAdAbhilASa: | ityati jagati rAjan kSipramanviSyatAM me prativacanarucizcedasti kazcidvipazcit ||31|| saMdarbhagarbhagambhIramiti tasyotkaTaM vaca: | zrutvA kSitipati: kSipraM vilakSa: samacintayat ||32|| aprAptapratimallo’yaM yadi yAyAnmadoddhata: | tadeSa mama dezasya yaza:khaNDanaDiNDima: ||33|| guNApamAnakRd yatra mUrkho bhavati bhUpati: | na karoti janastatra vidyArjanaparizramam ||34|| vivekavimalAloke dharmArAme mahIpatau | loke vidyA: pravartante sadAcArakriyA iva ||35|| tasmAdasya prayatnena kartavyo madanigraha: | vidyAdaridratA deze doSa eva vizAMpate: ||36|| iti saMcintya nRpatirvipraM karvaTavAsinam | AninAya mahAmAtyairanviSya viduSAM gurum ||37|| bhUbhRtsabhAmupAdhyAya: pretya taM tarkakarkazam | cakAra vAdisiMhasya darpakesarakartanam ||38|| tasya tena jitasyAzu vijitAzeSavAdina: | maunasUtraM samApede lajjiteva sarasvatI ||39|| ArUDhA: zubhramahasaM nakSatrANAmivodayA: | uparyupari dRzyante guNotkarSA manISiNAm ||40|| vAdisiMhaM visRjyAtha datvA bhUri dhanaM nRpa: | dadau dvijAya jayine karvaTaM nagaropamam ||41|| @250 labdharAjagajAzvo’tha cArukeyUrakaGkaNa: | upAdhyAya: svabhavanaM praviveza saha zriyA ||42|| bhujairjitA bhUmibhujAM vaNijAM sAgarArjitA: | vidyAvatAM virAjante guNotkarSArjitA: zriya: ||43|| kAlena zrImatastasya putrajanmotsavo’bhavat | sukhe’pi sukhasaMpattirlakSaNaM puNyakarmaNAm ||44|| kapilo nAma sa zizusteja: piGgaziroruha: | vardhamAnamatirvidvAn piturabhyadhiko’bhavat ||45|| kule mahati vaiduSyaM vaiduSye vibhavodbhava: | vibhave satsutotkarSa: phalaM sukRtazAkhina: ||46|| kadAcidvyAdhisaMyogAtpratyAsannatanukSaya: | vijane putramAhUya so’vadat putravatsala: ||47|| bAlye guNArjanaM putra tAruNye draviNArjanam | mayA kRtaM na tu puna: paralokasukhArjanam ||48|| uttamarNa iva prApte kAle sugaNitAvadhau | adhunA vivaza: kvAhaM kva sA vidyA kva taddhanam ||49|| guNapuSpe sukhaphale baddhamUle dhanairjane | vane vajra ivAkAlakAla: patati du:saha: ||50|| kSapayati sakalAbhirjanma vidyAkalAbhi: kSaNikasukhanimittaM saMnidhatte ca vittam | pazuzizuSu manuSya: prIyate mohaziSya: tanuvirahamuhUrte sarvamanyat sa cAnya: ||51|| idaM tut e hitaM vacmi snehamohavazIkRta: | saMsArasArazaraNaM vatsa vetsi bahuzruta: ||52|| santa: praNamyA: paruSaM na vAcyaM kArya: prayatnena paropakAra: | pApAvapAte satataM hi puMsA- metAni puNyAnvalambanAni ||53|| alobhazobhAbharaNA vibhUti- radveSasakti: svasukheSvamoha: | mUlatraye’smin kuzaladrumasya vasatyazeSAkhilasatphalazrI: ||54|| @251 yAvattapati tIkSNAMzurasmin bhuvanamaNDale | tAvattvatsadRza: putra vidvAn vAdI na vidyate ||55|| bhikSubhistu na kartavyastvayA vAda: kadAcana | gambhIrajJAnadurbodhaprabuddhA bauddhabuddhaya: ||56|| purA bhikSurmayA pRSTa: padasyArthaM jahAsa mAm | praznaM kartuM na jAnISe vidvAniti jagAda ca ||57|| tasmAd bhikSuvivAdaste paraM pANDityapIDanam | balaprabhAvakAmo hi giriM mUrdhnA na tADayet ||58|| ityuktvA tanayaM vipra: paralokabhuvaM yayau | kAyAvasathapAnthAnAM dehinAM na cirasthiti: ||59|| vAgmI kAlena kapila: khaNDitAkhilapaNDita: | nRpAdbahuguNaM prApa dhanamAnamahodayam ||60|| tata: kadAcidekAnte kapilaM kAcarAbhidhA | saMprAptaM vAdisAmrAjyaM jagAda jananI zanai: ||61|| vAdidarpacchidA putra digdvIpajayinA tvayA | durjanA: zramaNA: kasmAddarpAndhA: parivarjitA: ||62|| parotkarSAdhirUDhasya pratipakSe kSamArate: | akSamo’yamiti vyaktaM kSaNena kSIyate yaza: ||63|| iti mAturvaca: zrutvA so’vadad viduSo vaca: | na vAda: zramaNai: kArya: pitrAhamiti vArita: ||64|| iyaM durjIvikAsmAkaM patrAlambanavAdinAm | kriyate guNamAnyAnAM mAnamlAnirmukhe yayA ||65|| dhigetaccaNDapANDityaM guruvidveSadu:saham | mahatAM sukhabhaGgAya sadA yasmin samudyama: ||66|| yasyAM na mAyA sA buddhi: sA zrIrlobhaM nihanti yA | darpo na yasya vidyA sA zaktiryA ca kSamAvatI ||67|| evameva na kartavya: parairvidveSavigraha: | kiM mAtarjagatAM pUjyabhikSubhi: khyAtalakSmabhi: ||68|| vijetuM na ca te zakyA: pramANapariniSThitA: | pratipakSairavikSiptaM yeSAM nairAtmyazAsanam ||69|| iti putravaca: zrutvA kupitA tamuvAca sA | abhUttava pitA nUnaM pApazramaNaceTaka: ||70|| @252 mahati brAhmaNakule jAta: prAjJo bahuzruta: | bhikSupakSe nipatita: kathaM tvamapi tAdRza: ||71|| pRthupramANakhaDgena kuru zramaNanigraham | avidAryAbhrasaMghAtaM tIkSNAMzurna virAjate ||72|| iti sa prerito mAturgirA tadbhaktiyantrita: | bhikSUNAmAzramapadaM zanairgantuM samudyayau ||73|| vrajan sa saMmukhAyAtaM bhikSuM jijJAsayA pathi | granthasAraM pramANaM ca papraccha samayocitam ||74|| sa tena pRSTa: provAca gADhazabdArthanirNayam | lakSatrayapramANaM na: zAstraM tIrthikadurlabham ||75|| kuta: pAre’tivartante kva ca vartmAtivartate | sukhadu:khe ca lokasya kvacit samabhibadhnata: ||76|| iti gambhIrazabdArthaM zAsturbhagavato vaca: | anupAsitasarvajJairjJAyate na yathA tathA ||77|| etadAkarNya kapila: zlokagAmbhIryavismita: | yayau bhagavata: puNyaM kAzyapasya tapovanam ||78|| tathA bhikSugaNaM dRSTvA prasannahRdayAnana: | acintayat tadazraddhAM vihAya gatamatsara: ||79|| eteSAM dveSakAluSyAt krauryaM ka: kartumarhati | yeSAM saMdarzanenaiva vaimalyaM labhate mana: ||80|| iti saMcintya sa ciraM tadvivAdaparAGmukha: | dUrAdhvakhinna: svagRhaM gatvA provAca mAtaram ||81|| mithyaivAhaM tvayA mAta: prerita: kalikarmaNi | ajayA: zramaNA loke gUDhArthagranthavAdina: ||82|| zlokamAtraM mayA zrutvA bhikSorekasya vartmani | ajJAtArthena vailakSyAt suciraM vIkSitA kSiti: ||83|| tadgrantheSvakRtAbhyAsastAn vaktuM ka: pragalbhate | kathayanti svazAstraM te na hi pravrajitAdRte ||84|| iti tenoditaM zrutvA jananI tamabhASata | AyAsitAhaM bhavatA garbhabhAreNa kevalam ||85|| @253 saMgharSAmarSazUnyena dainyAt sarvapraNAminA | dharSaNAnirvimarSeNa kriyate puruSeNa kim ||86|| loke sakalaratnAnAM tejasaiva mahArghatA | ko hyartha: puruSaprANaistejojIvanavarjitai: ||87|| mithyA tadgranthalAbhAya pravrajyA gRhyate na kim | mUrdhni kRtteSu jAyante kiM kezeSu kuza: puna: ||88|| iti mAturgirA tasya mana: kaluSatAM yayau | sahasA kAlavAtAlIrajoruddhamivAmbaram ||89|| tata: sa kUTaprazamapraNayI bhikSukAnanam | gatvA gRhItvA pravajyAM zAstraM saugatamAptavAn ||90|| kAlena dharmakathaka: sa vidvAn guNagauravAt | siMhAsanaM samAruhya vidadhe dharmadezanAm ||91|| jananyA preritastasyAM dezanAyAM krameNa sa: | bhikSudharmaviruddhArtha vaktuM samupacakrame ||92|| dharmaprahAravyathitairbhikSubhi: sa pade pade | nivAryamANastAnUce kRtvA vikRtamAnanam ||93|| ajJAtvA darpamukharairayathA bahuvAdibhi: | bhavadbhi: sthUladantoSThairvyAkhyA mama visUditA ||94|| yUyaM gardabhamarkaToSTravadanA dvIpyAsyapazvAnanA mArjAraiNavarAhakukkuramukhA durdarzavaktrA: param | sahyA maunajuSo’pi naiva vikaTATopaM raTanta: kimu bhrUbhaGgairiti bhikSusaMghamasakRnnirbhartsayan so’bhyadhAt ||95|| tasya vAkyazaraistIkSNairvikRttA iva bhikSava: | anuktvaiva prativacastyaktvA taM yayuranyata: ||96|| tena vAkpAtakenAtha pazcAttApamupAgata: | tatyAjya jananImeva pravrajyAM na tu tAM dvija: ||97|| zramaNairme hRta: putra iti sA vipralApinI | unmAdinI tanuM tyaktvA prapede narakasthitim ||98|| tata: kAlena kapila: svayaM kalitakilbiSa: | dehAnte vAkyapAruSyAdimAM makaratAM gata: ||99|| @254 tAnyetAni mukhAnyasya yAnyUce bhikSubhartsane | phalaM sadRzarUpaM hi karmabIjAt prajAyate ||100|| ityuktvA tatra bhagavAn dharmamAdizya zAzvatam | janasyAnugrahaM cakre nAnAbodhividhAyakam ||101|| tata: prayAte svapadaM jine tanmayamAnasa: | makara: projjhitAhArastyaktvA dehaM divaM yayau ||102|| cAturmahArAjikeSu deveSu vizadadyuti: | zrImAn sa jAta: sugate kSaNaM cittaprasAdanAt ||103|| tata: pUrNenduvadana: sragvI rucirakuNDala: | sa sAkAra ivAnanda: sugataM draSTumAyayau ||104|| prakIrNadivyakusuma: kirITaspRSTabhUtala: | prabhApUritadikcakrastaM bhaktyA praNanAma sa: ||105|| cakre tasyopaviSTasya bhagavAn dharmadezanAm | yayA srota:phalaM prApya satyadarzI jagAma sa: ||106|| tRNamiva gurukAyo’pyuddhRta: pApapaGkA- diti sa jananikAya: so’pi du:khAjjinena | vyasananipatitAnAM lIlayA puNyazIlA nikhilamatulamUlaM klezamunmUlayanti ||107|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kapilAvadAnaM nAma ekonacatvAriMza: pallava: || @255 40. udrAyaNAvadAnam | tulyameva puruSeNa bhujyate kAyabhAjanagataM zubhAzubham | dehinAM vividhakarmajaM phalaM na hyabhuktamupayAti saMkSayam ||1|| bhagavAn sugata: pUrvaM pure rAjagRhAbhidhe | kalandakanivAsAkhye vijahAra vanAntare ||2|| bimbisAra: kSitipatistatrAbhUdvizruta: zriyA | Akara: sarvaratnAnAM ratnAkara ivApara: ||3|| babhUva samaye tasmin raurukAkhye pure nRpa: | zrImAnudrAyaNo nAma yazazcandramahodadhi: ||4|| tasya candraprabhA nAma patnI candrAnanAbhavat | zikhaNDI yuvarAjazca sUnurvikramakarkaza: ||5|| hiruko bhirukazceti tasyAmAtyau babhUvatu: | gaNanIyau na vinaye yayo: zukrabRhaspatI ||6|| jAtA bhUmibhuja: prItirlekhairlekhatviSastayo: | raverdUrasthitasyApi kamalAkarayoriva ||7|| apUrvaratnanicayapreSaNairbahuzastayo: | paripUrNaM paraM prApa sakhyaM prema vidhAnata: ||8|| dUrasthApi paraM prIti: satAM kIrtirivAkSayA | saMsaktApi khalaprItistRNajvAleva na sthirA ||9|| kadAciddivyaratnAGkaM kavacaM kAJcanojjvalam | prAhiNod bimbisArAya sAramudrAyaNo nRpa: ||10|| viSazastrAgnirakSArhaM vicitraratnakaM ca tat | suhRtpreSitamAdAya provAca sacivAn nRpa: ||11|| idaM me prahitaM tena saujanyamiva bhUbhujA | sarvarakSAkSamaM varma gADhapremanivedakam ||12|| na pazyAmyasya sadRzaM pratideyaM tathAdhikam | alpapratikriyA zalyamupakArApakArayo: ||13|| ucitaM cintyatAM kiMcit preSaNIyamato’dhikam | sarvairbhavadbhirityuktvA nRpazcintAkulo’bhavat ||14|| @256 atha dhImAn mahAmAtyazciraM dhyAtvA tamabravIt | varSakArAbhidho vipra: sarvavidyAsu pAraga: ||15|| ato bahuguNaM rAjannekamevAstyupAyanam | tasya saMpreSaNe yatna: kriyatAM yadi zakyate ||16|| ya eSa bhagavAn buddha: sthitastvadviSayAntike | devAnAmAdarasthAnaM paTastatpratimAnvita: ||17|| azeSalokakalyANakalikAkalpapAdapa: | citre svapne’tha saMkalpe pRthupuNyai: sa dRzyate ||18|| iti mantrivaca: zrutvA tathetyuktvA mahIpati: | gatvA bhagavate namrastamevArthaM nyavedayat ||19|| anujJAtastatastena nRpazcitrakarAn varAn | AdidezAzu bhagavatpratimollekhakarmaNi ||20|| jinasyAlokayantaste mUrtiM rUpavazIkRtA: | yayu: pramANagrahaNe pragalbhA apyazaktatAm ||21|| saMkrAntAM nirmalapaTe chAyAM bhagavatastata: | suvarNabhAvanAbhikhyAM te zanai: samapUrayan ||22|| prAhiNodatha bhUpAlastaM buddhapratimApaTam | jagannayanapuNyAnAM mUrtAnAmiva saMcayam ||23|| bimbisArasya hastAGkalekhAmudrAyaNo nRpa: | paTasya purata: prAptAM hRSTa: svayamavAcayat ||24|| sugatacaraNapadmanyAsapuNyopakaNThAt tridazapuravizeSAnmAgadhodAradezAt | kuzalakalitamUrtirbhUpatirbimbisAra: kSititalatilakaM tvAM dharmabandhurbravIti ||25|| etatte prahitaM hitaM bhavamahAmohAmaye bheSajaM rAgadveSaviSApahaM bhagavato bimbaM zazAGkatviSa: | tRSNApacchamanaM prasannamadhuraM tvannetrapAtrArpitaM dhanya: puNyarasAyanaM piba haThAdAkaNThamutkaNThita: ||26|| sanmArge viniyojanaM guNagaNAdhAne sadAdhyApanaM durvyApAranivAraNaM sthirasukhaprAptau paripreraNam | nirvyAjopakRtau nirantaratayA sarvAtmanA vartanaM kartavyaM kimata: paraM priyahitaM kalyANamitrai: satAm ||27|| @257 iti lekhArthamAsvAdya suhRtpremAmRtocitam | rAjA gajAdhirUDhasya paTasya prayayau pura: ||28|| abhinandya tamAnandAt sAmAtya: sapurohita: | hemasiMhAsanotsaGge sa prasArya nyavezayat ||29|| lAvaNyapuNyanilayaM dRSTvA tatsaugataM vapu: | namo nama: prabuddhAyetyavadajjagatIjana: ||30|| buddhAbhidhAnaM zrutvaiva pulakAlaMkRtAkRti: | puSpavarSe surairmukte vismito’bhUnmahIpati: ||31|| puNyaM bhagavata: zrutvA sa tatra caritAmRtam | payodAnAdasotkaNThanIlakaNThatulAM yayau ||32|| dvAdazAGgaM paTasyAdha: sAnulomaviparyayam | pratItyasamutpAdaM ca dRSTvA mohaM mumoca sa: ||33|| srota: prAptiphalenaivaM dRSTasatyo’tha bhUpati: | dideza pratisaMdezaM sakhyurbhikSuvisarjanai: ||34|| bimbisArastatastasmai kRtvA bhagavato’rthanAm | kAtyAyanaM ca vyasRjat zailAkhyAM cApi bhikSuNIm ||35|| udrAyaNasya nRpaterArya: kAtyAyano’tha sa: | pUjAvidhAyinastatra vidadhe dharmadezanAm ||36|| dharmadezanayA tasya saMgata: sumahAn jana: | srota:sakRdanAgAmiphalArhatpadamAptavAn ||37|| tasmin gRhapatI khyAtau tiSyapuSyAbhidhau pure | zAntyai pravrajya tasyAgre parinirvRtimApatu: ||38|| kAlena vihitau stUpau dehAnte jJAtibhistayo: | tannAmacihnAvadyApi vandante caityavandakA: ||39|| devyAzcandraprabhAyAzca zailAkhyA sApi bhikSuNI | krameNAnta:pure cakre satataM dharmadezanAm ||40|| kadAcidatha bhUpAla: krIDAgAragatAM priyAm | tAmajJAsInnimittajJa: saptAhAvadhijIvitAm ||41|| jJAtasaMsAracaritastatastAM vasudhAdhipa: | anujajJe zubhapadaM prAptuM pravrajyayA pura: ||42|| svAkhyAte dharmavinaye bhikSukyA nRpatergirA | devI pravrajitA dehaM dine tatyAja saptame ||43|| @258 cAturmahArAjikeSu deveSu sahasaiva sA | prayAtA devakanyAtvaM jagAma jinakAnanam ||44|| tatra pUrNenduvadanA divyAbharaNabhUSitA | dRSTvA zAkyamuniM hRSTA sA papAtAsya pAdayo: ||45|| prakIrNadivyapuSpAyAstasyAzcakre tathAgata: | dharmopapAdanaM yena dRSTasatyA jagAma sA ||46|| sA gatvA nagaraM patyurvyomnA mUrtirivaindavI | vibodhya nizi suptasya cakre bodhiprakAzanam ||47|| yAtAyAM svapadaM tasyAM prabhAte vasudhAdhipa: | pravrajyAbhimukha: putramabhiSicya zikhaNDinam ||48|| prajAtrANAya nikSipya taM mahAmAtyayostata: | nRpaterbimbisArasya suhRda: sa yayau puram ||49|| bimbisArastamAyAtaM vigatacchatracAmaram | nRpopacArai: praNata: prItipUtairapUjayat ||50|| vizrAntamAsanAsInaM sa tamUce savismaya: | hRSTa: saMdarzanenAsya zrIviyogena du:khita: ||51|| rAjannanantasAmantamaulivizrAntazAsana: | pAkazAsanatulyastvaM kathamevamupAgata: ||52|| abhinnavaktraprakRterguptamantrasya dhImata: | pareNa rAjyaharaNaM vIra saMbhAvyate na te ||53|| iti pRSTa: sa suhRdA sasmitastamabhASata | rAjan vRddhavibhUtirme na priyA sarvagAminI ||54|| viSayAsvAdavaimukhyAd vitRSNena mayA svayam | utsRSTamiva saMtyaktamaizvaryaM bhogabhAjanam ||55|| tvayA kalyANamitreNa sugatapratimApaTa: | yo’sau hitAya prahita: sa vairAgyagururmama ||56|| adhunA tvatprasAdena gatvA bhagavato’ntike | icchAmyavAptuM pravrajyAmagArAdanagArika: ||57|| iti sakhyurvaca: zrutvA tattatheti vicintya ca | sAdarastadvivekena bimbisArastamabravIt ||58|| dhanyo bahumatazcAsi satAM tvaM pRthivIpate | kathaM saMsAravimukhI jAtA te matirIdRzI ||59|| @259 saMtoSavibhavo bhogasubhaga: zobhase param | lakSaNaM zuddhasattvAnAM vairAgyAbharaNaM mana: ||60|| kiM sAmrAjyamahaujasA sarajasA du:sAdhanai: sAdhanai: kiM bhogai: kSaNabhojanai: kaluSadai: kiM sattvadu:khai: sukhai: | saMsAroparamAya cetasi satAM janmAntaropArjitaM vairAgyaM kurute padaM yadi mahAmohaprarohApaham ||61|| yena prANamana:priyA vasumatI saMtyajyate lIlayA trailokyAbhimate’pi ya: smarasukhe vaimukhyadIkSAguru: | saMmohavyasanAturaM jagadidaM yenAnukampAspadaM puNyai: ko’pi sa jAyate matimatAM saMsAravAma: zama: ||62|| ityuktvA bimbisArastaM nItvA veNuvanAzramam | sapraNAmaM bhagavate tadvRttAntaM nyavedayat ||63|| udrAyaNo’pi sugatAkAraM suciracintitam | vilokya harSAdAtmAnaM kRtakRtyamamanyata ||64|| praNAmavyagrazirasA saMsAracchedini tanau | papAta bhagavaddRSTistasya pravrajyayA saha ||65|| bhikSubhAvamathAsAdya pAtrapANi: sa cIvarI | nagare piNDapAtArthI cakAra janavismayam ||66|| prajA: zikhaNDI dharmeNa pAlayitvA prasannadhI: | yAta: kAlena kAluSyamadharmAbhirito’bhavat ||67|| kaluSaM kAJcanarucivyaktavidyudvilAsinI | na kasya kurute lakSmIrmeghamAleva mAnasam ||68|| anAyattaM mahAmAtyau hiruko bhirukazca tam | adharmakarmanirataM kruddhau tatyajatu: prabhum ||69|| tatpade vihitau rAjJA sacivau daNDamudgarau | cittAnuvRttikuzalau svairaM saktaM tamUcatu: ||70|| prajAraJjanasaMsaktA rAjadaurjanyavAdina: | svayaza:khyApanAyeva jAyante dhUrtamantriNa: ||71|| na dharma na sukhaM nArthaM na kIrtiM na ca jIvitam | gaNayanti prabhorarthe te bhRtyA bhavyabhaktaya: ||72|| nAkhaNDitA nAkSayitA nAtaptA nApyapIDitA: | kurvantyarthakriyA rAjJastilatulyA: kila prajA: ||73|| @260 iti bruvANau tau rAjJA niyuktau rAjyacintane | lobhAt pravRttau durnItau hantuM ni:zaraNA: prajA: ||74|| nirvicAre durAcAre kumatau pRthivIpatau | luptasatye mahAmAtye prajAnAM jIvitaM kuta: ||75|| udrAyaNo’thAcireNa kadAcid vaNijaM pathi | nijadezAgataM vArtAM papraccha nRparASTrayo: ||76|| so’vadaddeva kuzalI sutastava mahIpati: | kiM tu sanmantrirahita: kumantrivazamAgata: ||77|| tatra prajAnAM vitatopatApa: ko’pi pravRtta: prabhuzAsanena | yenAdya tatkutsitadezajanma divAnizaM zocati pauraloka: ||78|| yatra dhvAntaM sRjati taraNiryatra candro’gnivarSI yatrodeti prakaTamamRtAdutkaTa: kAlakUTa: | yatra trAtA harati gRpatirjIvavRttiM prajAnAM tatrAkrandaM prasRtavipulopaplavaM ka: zRNoti ||79|| ityAsaktanRpAyAsakhinnasyArtimayaM vaca: | du:sahaM vaNija: zrutvA sa tamUce kRpAnidhi: ||80|| madgirA tvamito gatvA tUrNamAzvAsaya prajA: | sthApayiSyAmyahaM dharma svayametya zikhaNDinam ||81|| ityuktastena sAnanda: svadezaM zanakairvaNik | gatvA prajAnAM vidadhe svairamAzvAsanaM pura: ||82|| pravAde prasRte tasminnamAtyau daNDamudgarau | atItabhUpAgamanatrastau bhUpatimUcatu: ||83|| sarvatra zrUyate deva: pravAda: sAdhunindita: | vRddha: pravrajito rAjA rAjyArthI yatnavAniti ||84|| tIvravrataparikliSTa: saMbhogAbhimukhAdara: | lajjAM pravrajyayA sArdhaM tyaktvA sa punareSyati ||85|| rAjannapakvavairAgyAstyajanti sahasaiva yat | tat pUrvAbhyadhikaM teSAM prayAti priyatAM puna: ||86|| lokasthitiviruddheSu viSayeSu vizeSata: | spRhA saMjAyate jantorapathyeSviva rogiNa: ||87|| @261 sukhotsekAtparityaktaM parahastamupAgatam | prAya: sarvaM bhavatyeva jaDasyAmramiva priyam ||88|| tasmAdbhavantamutsArya pratApanidhimAsanAt | kSINa: zazIva sthavira: sa rAjyaM bhoktumicchati ||89|| cIvarodvignagAtrasya varavastrAbhilASiNa: | jAtasya muNDite mUrdhni ratnAGkamukuTaspRhA ||90|| ratnaharmyeSu navatAsaMbhogavibhavodbhavam | tyaktvA vilAsamAyAsaM vanavAsaM saheta ka: ||91|| mRduzayanasukhArhA ye kathaM zerate te hariNakharakhurodyatkaNTakAsu sthalISu | madhu vidhukarazItaM yairnipItaM kathaM te vanajagajamadoSNaM tiktamambha: pibanti ||92|| adhunaiva tavAsannapravezaviSamasthite: | AdyaM mataM nyAyavidAM rAjaputra nipAtanam ||93|| tasmAdanAgato rAjA pUrvaM vadhyastava prabho | dIpaM hanta pataGgo hi na dagdhazcetsamApatan ||93|| tayoriti girA kSipramabhUd bhUpatirAkula: | khalamaighai: kaluSatAM nItaM kasya na mAnasam ||95|| sa tau babhASe sAzaGka: krakacakrUratAM gata: | bAdha: sAdhAraNazcAyaM yuvayormama cAgrata: ||96|| bhavadbhyAmeva vinayopAyavizrAntayA dhiyA | vicArya kAryatAtparyaM yad yuktaM tadvidhIyatAm ||97|| iti rAjJA kRtotsAhau tau visRjyAzu ghAtakAn | udrAyaNasyAgrapathaM vadhAyaiva babandhatu: ||98|| so’pi prajJAparitrANe niyoktuM putramudyata: | bhagavantaM samabhyetya vrajAmIti vyajijJapat ||99|| sarvajJenAbhyanujJAta: svakRtaM bhujyatAmiti | karmapAzasamAkRSTa: sa yayau rorukaM puram ||100|| tasmAdvrajantaM nirvyAjamAcAramiva durjanA: | duSTAmAtyaprayuktAste jaghnurvartmani ghAtakA: ||101|| tasya cIvarapAtrAdIn gRhItvA nihatasya te | nyavedayan kRtaM prItyai rAjakAryamamAtyayo: ||102|| @262 tata: pApaprahRSTAbhyAM nRpastAbhyAM pradarzitam | dRSTvA mumoha sahasA raktAktaM cIvaraM pitu: ||103|| sa labdhasaMjJa: zanakai: zuzoca na tathA gurum | yathA patitamAtmAnaM ghore narakagahvare ||104|| so’vadadvatsa saMprAptaM phalaM khalajanAnmayA | aizvaryamadhulubdhena pApapAtamapazyatA ||105|| aho bata nirAlambe ghore narakasaMkaTe | unnatArohiNAM sadya: pAtakaM khalasaMgatam ||106|| kRtametanmahatpApaM duSTAmAtyadhiyA mayA | patitasya mamedAnIM pAvako’pi na pAvaka: ||107|| tulyaM pituzcArhatasya vadhe kA mama niSkRti: | pItaM yatra mayaikasmin pAtre sadahanaM viSam ||108|| vRddhe pitari ni:zaGke zamaM pravrajyayAzrite | svacittaM nizitaM zastraM lobhAdvyApAritaM mayA ||109|| yatsaMcintitameva kampajanakaM zrotuM na yat zakyate dRSTaM yacca karoti zokakalanAM nizcetanAnAmapi | yatra krauryamapi prayAti mRdulAM tIvrAnutApAgninA tatrApi prasaranti nirghRNadhiyAM nistriMzatIkSNA: kriyA: ||110|| ityuktvA du:khasaMtapta: pralApamukharAnana: | nyavArayattayo: kopAtpravezaM duSTamantriNo: ||111|| guNAntaraM parijJAya bhirukaM hirukaM ca sa: | AninAya prasAdyAzu purANau sacivau pitu: ||112|| tatazcintAkRze rAjJi zokAt pANDuratAM gate | svairaM tajjananImetya duSTAmAtyAvavocatAm ||113|| devi tvattanaya: zrImAn svabhAvasaralAzaya: | rAjyarakSAM na jAnAti svajanocchedakarkazAm ||114|| pitA pravrajito’pyasya rAjyaM hartumupAgata: | AvAbhyAM prazamaM nItastatra kA nAma vAcyatA ||115|| nIcatantropapannazcet kramo’yamazubhakrama: | rAjyAbhilASiNo bhikSostasyApi sa kathaM krama: ||116|| AvAM pitRvadhakrodhAd vAritau bhUbhujA padAt | svayamadyApi zokena kiM mithyA parizuSyate ||117|| @263 sukRtaM kRtamAvAbhyAM prabhordu:khakRzAGgatA | bhavanti sarvabhAveSu bhRtya evAparAdhina: ||118|| gataM zocati kiM rAjA yatkRtaM kRtameva tat | upekSyate tvayA devi kasmAccintAkRza: suta: ||119|| tAbhyAmityuditaM zrutvA sA rAjajananI zanai: | Uce taralikA nAma tadvAkyavihitAdarA ||120|| AnantaryamidaM karma dvayornarakapAtakam | yuSmanmatAdupanataM rAjJa: pUrvakRtena vA ||121|| ahaM tu vArayAmyasya zokaM pitRvadhodbhavam | arhadvadhodbhavaM du:khaM bhavadbhyAmapi vAryatAm ||122|| iti tau svairamAdizya sA gatvA pArthivAntikam | tamuvAca zucAkrAntaM parikSINamivoDupam ||123|| dharmAdharmamayaM putra rAjyaM rAjJAM bahucchalam | pApAnAM zaGkayA tasmin kiM zucA parizuSyasi ||124|| piturvadhAt pratapto’si yadi nAma gurupriya: | tatrocyate samutsRjya lajjAM tvaddu:khasaMkaTe ||125|| svairaM jAtastvamanyena na sa taddharmata: pitA | svecchAhArasukhA: putra striyo hi nirapatrapA: ||126|| ityapriyamapi zrutvA rAjA tadvacanaM raha: | pitRvaizasapApogradu:khasaMtApamatyajat ||127|| prakurvantyastAdrerudayagiriNA klezakalanAM kSaNAt kSoNIkSmAbhRdvighaTanavinodaM vidadhati | sRjantyetA vahniM sapadi salilAttacca dahanA- dasAdhyaM nArINAM na hi bhavati kiMcittribhuvane ||128|| atha so’rhadvadhenaiva zalyatulyena pIDita: | nRpa: papraccha dharmajJAnniSkRtiM tasya karmaNa: ||129|| tatastau duSTasacivau tiSyapuSyAkhyacaityayo: | mArjArapotau dhRtvAnta:saktAvAmiSazikSayA ||130|| niSiddhAvapi dhASTaryena praviSya nRpate: sabhAm | tamUcatustIvratApasaMtApaprazamArthinam ||131|| deva mithyaiva bhavatA cittamAyAsyate bhRzam | sarvakalyANA loke’smin nArhanta: santi te matA: ||132|| @264 yadi satyaM bhaveyuste nabhaso rAjahaMsavat | Rddhimanta: kathaM teSAmanyena vadhasaMbhava: ||133|| na santi tasmAdarhanta: kutastadvadhapAtakam | sImAvivAda: kastatra yatra grAmo na vidyate ||134|| tiSyapuSyau gRhapatI yAvarhatpadamApatu: | mArjArAvantare jAtau tAvevAdya svacaityayo: ||135|| prakaTau tau ca dRzyete pratyakSaM kasya saMzaya: | pratyayo yadi nAstyeva svayaM kiM na nirIkSyate ||136|| ityuktvA bhUpate: kRtvA khalau dolAkulaM mana: | jagmatu: sahitau tena caityasaMdarzanAya tau ||137|| apUrvakautukAvezAt tatra saMghaTite jane | vilokanodyate rAjJi sAmAtye duSTamantriNau ||138|| AmiSAbhyAsasaMbaddhatiSyapuSyAbhidhAnayo: | dhUrtau cakraturAhvAnaM zanairbAlabiDAlayo: ||139|| tau tiSyapuSyAvarhantau mArjArau stho yuvAM yadi | pradakSiNaM vA kriyatAM tena satyena caityayo: ||140|| mAMsadAnakSaNe tAbhyAmiti vAcamudIritau | tUrNaM nirgatya mArjArau cakratustau pradakSiNam ||141|| taddRSTvA sahasAvAptapratyaye sAnuge nRpe | yAte durjanamAyaiva jagajjayamahIM yayau ||142|| muSTau vAyuM dRSadi kamalaM citramAkAzadeze jihvAgre ca pracuraracanAsRSTisaMhAralIlA: | kiM vA nAnyat pazuzizudhiyAM mohanAyendrajAlaM mUrtaM dhUrtA: kSaNaparicitapratyayaM darzayanti ||143|| niSpratyayaparo rAjA tata: saugatadarzane | AryakAtyAyanasyAgre zraddhApUjAmavArayat ||144|| rAjadhAnyAM niSiddho’tha bahireva sa sAnuga: | vineyakRpayA tatra tasthau zailA ca bhikSuNI ||145|| tata: kadAcidAyAntaM dRSTvA kAtyAyana: pura: | nRpatiM janasaMpAtAdavamAnabhayAd yayau ||146|| preSitaM pUrvamantribhyAM vrajantamavalokya tam | duSTAmAtyau narapatiM dIrghavairAvavocatAm ||147|| @265 rAjannamaGgalanidhirmuNDo’yaM vizira: pathi | dRSTo’dya bhikSurasmAbhirna vidma: kiM bhaviSyati ||148|| na pazyAmi mukhaM rAjJa: pApasyeti bhaNatyasau | tathA hi kSaNamekAnte gatvA dUramita: sthita: ||149|| zrutvaitaddurjanAmarSAduvAcAnucarAn nRpa: | eSa dUrasthita: pAMzumuSTibhi: pUryatAmiti ||150|| pUryamANa: sa tai: pAMzumuSTibhirduSTaceTakai: | divyAM kuTIM pravezena parihArAya nirmame ||151|| amarSakopitA: sarpA: vyAghrA vA pItalohitA: | zAnterAyAnti mRdutAM na tu bhUpaticeTakA: ||152|| tata: prayAte nRpatau pAMzurAzizatAvRtam | du:khAdUcaturabhyetya hiruko bhirukazca tam ||153|| Arya kRcchramavApto’si rAjJA krUreNa duSkRtai: | locanAni dhigasmAkaM yairidaM dRzyate pura: ||154|| mohAndha: pAtakazvabhre durjanai: pAtito nRpa: | karmaNo vayamapyasya darzanAt pApabhAgina: ||155|| bhUriyaM bhuripApArtA tyAjyA prAjyamatestava | du:saha: khalasaMvAsa: tyAga: kasya na saMmata: ||156|| prayAti na zama: zamaM kSayamupaiti naiva kSamA bhavanti na ca buddhaya: paruSaroSadoSaspRza: | vAsanti na vimAnanA manasi zalyatulyA: satAM na duSTajanavarjanAdaparamasti loke sukham ||157|| aizvaryaM guNinAmadhonipatanAyAsaprayAsapradaM gAmbhIryaM timirAkaraM pravizatAM prANApahaM prANinAm | naSTA sApi nikRSTaduSTakuTilavyAlairupAdeyatA kUpasyeva khalasya nAsti tadaho doSAliyuktaM yata: ||158|| tayoriti vaca: zrutvA mahAkAtyAyano’vadat | na nikAre’pi me kopa: karmaNo gatirIdRzI ||159|| etAvadeva me du:khaM manmUDhasya mahIpate: | khalasaMgamadoSeNa bhayaM mahadupasthitam ||160|| prathame hi mahAvAyu: pure’sya nipatiSyati | dvitIye puSpavRSTizca vastravRSTistata: pare ||161|| @266 rUpyavRSTizcaturthe ca hemavRSTizca paJcame | ratnavRSTistata: SaSThe pAMzuvRSTizca saptame ||162|| tayA sabandhurASTro’sau na bhaviSyati bhUpati: | tasmAd bhavadbhyAM gantavyaM ratnAnyAdAya bhUyase ||163|| iti tadvacanaM zrutvA vinizcitya tatheti tau | hiruka: zyAmakaM putraM tasyopasthApakaM vyadhAt ||164|| bhirukazca sutAM zyAmAvatImAdAya pANinA | abhyetya bhikSukIM zailAM praNayAdidamavravIt ||165|| Arye bhavatyA me kanyA ghoSilasya gRhaprabho: | gRhe samarpaNIyeyamAsannapratipannayA ||166|| evamuktvArpayitvA tAvamAtyau jagmaturgRham | zailApi kanyAmAdAya prayayau ghoSilAlayam ||167|| tata: krameNa tadabhUdyathoktaM bhikSuNA pure | jJAnadIpavatI prajJA yathAtattvaM hi pazyati ||168|| SaSThe’hni ratnavarSe’tha patite ratnapUritAm | yayaturnAvamAdAya tAvamAtyAvalakSitau ||169|| tau dakSiNAM dizaM gatvA cakraturnagaradvayam | hiruko hirukAkhyAnaM bhirukAkhyaM tathApara: ||170|| parehni pAMzuvarSeNa mahatA patatA nRpa: | sabandhurASTra: pralayaM prayayau narakAtithi: ||171|| sadaNDimudgare rAjJi yAte kilbiSazeSatAm | taM mantriputramAdAya vyomnA kAtyAyano yayau ||172|| tAmevAnugatA prItyA nabhasA puradevatA | tadAjJayA kharavanIkarvaTe vidadhe sthitim ||173|| bhikSupuNyAnubhAvena bhAgyairmantrisutasya ca | adhiSThAnena devyAzca zrImattadabhavat puram ||174|| tatrathA devatA cakre caityaM kAtyAyanasya sA | suravatyAM yadadyApi vandante caityavandakA: ||175|| mantrisUnumathAdAya lagnaM cIvarakarNike | lambanaM sa yayau vyomnA dezaM kAtyAyana: param ||176|| lambate lambate ko’yamityukte vismayAjjanai: | babhUvuste janAstatra lambakA iti vizrutA: ||177|| @267 atrAntare divaM yAte tatrAputre mahIpatau | sa kRta: zyAmako rAjA lakSaNajJaistadAjJayA ||178|| gatvA bhokkAnakaM nAma dizA kAtyAyanastata: | jananyAstatra saMzuddhAM vidadhe dharmadezanAm ||179|| sA dRSTasatyA putrasya yaSTImAdAya sAdaram | vandyamadyApi mahatI yaSTicaityamakArayat ||180|| zrAvastImatha sotkaNTha: prApya kAtyAyana: zanai: | jinaM vilokya sAnandazcakre tatpAdavandanam ||181|| udrAyaNasutakathAM tatra tena niveditAm | AkarNya bhikSubhi: pRSTa: sarvajJastAnabhASata ||182|| lubdhaka: kAlapAzAkhya: karvaTopAntakAnane | sakUTAM mRgabandhAya nidadhe vAgurAM pura: ||183|| yantraM pAzAvRtaM datvA yAte tasmin yadRcchayA | pratyekabuddhastaM dezaM prApya vizrAntimAptavAn ||184|| tasya puNyAnubhAvena bandhaM na vivizurmRgA: | na hi zuddhAtmanAmagre prApnotyakuzalaM jana: ||185|| lubdhako’pi tato’bhyetya pAzAnAlokya nirmRgAn | pratyekabuddhaM krodhAndho viSadigdheSuNAvadhIt ||186|| tasya sAyakaviddhasya jvalajjvalanatejasa: | prabhAvamadbhutaM dRSTvA pAdayornipapAta sa: ||187|| akAryakaraNodvegasaMtApAdatha lubdhaka: | nininda zocannAtmAnaM saMtyajya zaravAgurA: ||188|| parinirvANamAptasya tasyAsthIni nidhAya sa: | chatradhvajAdisaMbhArai: stUpaM cakre sadArcitam ||189|| lubdhakastena puNyena babhUvodrAyaNo nRpa: | vadhAt pratyekabuddhasya bahuzo vadhamAptavAn ||190|| nandanAmno gRhavatermadalekhAbhidhA sutA | babhUva dhanadhAnyAdisphIti: karvaTavAsina: ||191|| sA kadAcinmadotsiktA gRhamArjanareNubhi: | pratyekabuddhamAyAntaM pathi mohAdavAkirat ||192|| tasminneva dine tasyAzciracintAbhirarthita: | vara: stanabharArtAyA varaNArthI samAyayau ||193|| @268 mUrdhni pratyekabuddhasya pAMzumuSTinipAtanAt | pratyAsannavivAhAhamiti bhrAtaramAha sA ||194|| tatastasyA: pravAdena cikSipurvaraNAptaye | mUrdhni pratyekabuddhasya rajAMsi prauDhakanyakA: ||195|| guNAkArapravRttena pratyayena vimohitA: | nirvicArya pravartante viruddheSvapi vastuSu ||196|| pravRttapAtakAcAre tasmin buddhabudhAbhidhau | nivAraNaM gRhapatI karmaNastasya cakratu: ||197|| saiva kanyA narapati: zikhaNDI pApabhAgabhUt | pravAdakartA tadbhrAtA bhikSu: kAtyAyano’pyayam ||198|| jAtau gRhapatI rUDhaduSTAcAranivAraNAt | puropatApAnnirmuktau hiruko bhirukazca tau ||199|| iti bhagavata: zrutvA vAkyaM vicArya ca bhikSava: phalapariNatiM jJAtvA citrAM zubhAzubhakarmaNAm | khalajanavacastulyaM zatruM vicArasamaM guruM sukRtasadRzaM bandhuM loke na kiMcana menire ||200|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyA- mudrAyaNAvadAnaM catvAriMza: pallava: || @269 41. kapilAvadAnam | yadbhUpAlavizAladAnavibhavaprodbhUtapuNyAdhikaM dAnasyAtikRzasya satphalabharamApnotyalaM durgata: | zuddhasyaiva vivRddhadharmadhavalazraddhAsamRddhyAnvitaM ni:saMsAravijRmbhitaM taducitaM cittasya vittasya ca ||1|| jine jetavanArAmavihAriNi mahAdhana: | dhIrAbhidhAna: zrAvatsyAmabhUd gRhapati: purA ||2|| tasya paNDitanAmAbhUt putra: sukRtapaNDita: | akhaNDitayaza:puNyadAnAlaMkAramaNDita: ||3|| sa bAla eva bhikSUNAM rAjArhairvastrabhojanai: | zAriputrapradhAnAnAM cakArAtithisatkriyAm ||4|| tata: kadAcidakSINadurbhikSakSayite jane | yAcyayAcakatulyatve piNDacchedo’rthinAmabhUt ||5|| bhikSUNAM saMkaTe tasmin kAle paramadAruNe | paNDita: sugatAhUta: pratasthe jetakAnanam ||6|| taM vrajantaM turaGgeNa kAJcanAdAmazobhinam | UcurviTA: samabhyetya guNotsAhAsahiSNava: ||7|| arthisArthArthanAkalpavRkSastvaM dikSu vizruta: | zatAni paJca saMprAptAstvAmuddizyAzayA vayam ||8|| alaMkArAMzukayugaM pratyekaM na samIhitam | adhunaivAvilambena dIyatAM yadi zakyate ||9|| ityuktastai: sadAcAra: so’vatIrya turaGgamAt | sAdhu pUjAM vidhAyaiSAM dhImAn kSaNamacintayat ||10|| bhagavantamadRSTvaiva gacchAmi svagRhaM yadi | AsannAmRtapAnasya taM vighnaM kathamutsahe ||11|| adatvA priyamarthibhyo vrajAmi yadi nistrapa: | kathaM karomi dAnasya tAM svayaM vratakhaNDanAm ||12|| iti cintayatastasya bhittvA bhUmiM samudgata: | nAgarAja: svayaM zeSa: prAdAdarthisamIhitam ||13|| dattAni nAgarAjena vastraNyAbharaNAni ca | sa tebhya: pratipAdyAzu yayau ni:zalyatAmiva ||14|| @270 te’pi dRSTvA tadAzcaryaM puNyAM sugatabhAvanAm | sarvArthasaMpatsiddhInAM jananImeva menire ||15|| jAtacittaprasAdAste tenaiva sahitAstata: | bhagavantaM yayurdraSTuM vinaSTadveSakalmaSA: ||16|| bhagavantamathAlokya kumAra: praNatAnana: | tatpAdapadmarajasA dhanyazcakre lalATikAm ||17|| hAraM punazcaraNayo: zAstu zazikarojjvalam | vinyasya praNatAMnagre sa tAnasmai nyavedayat ||18|| dharmadezanayA teSAM bhagavAn jJAnavajrabhRt | bhittvA satkAyadRSTyadriM srota:prAptiphalaM vyadhAt ||19|| dRSTasatyeSu yAteSu tatasteSu praNamya tam | kumAraM paNDitaM prItyA bhagavAn svayamabhyadhAt ||20|| vatsa puNyairavApto’si paryAptiM sukRtazriyAm | durbhikSeSvapi bhikSUNAM kuru bhojyAdhivAsanAm ||21|| parigraho me bhikSUNAM zatAnyardhatrayodaza | anye cAnviSya kRcchrArtA: saMvibhajyAstvayA pure ||22|| iti zrutvA bhagavata: paNDita: pramadAkula: | bhaktyA saMghasya vidadhe yAvajjIvaM nimantraNam ||23|| tata: svagRhamabhyetya rAjArhairbhikSusaMmatai: | saMbuddhapramukhaM saMghaM sadA bhojyairapUjayat ||24|| daridrAnadaridrAMzca yAcyAnapi ca yAcakAn | anukampyAn sa vidadhe dAnenAnyAnukampina: ||25|| zeSAn kRpaNasaMghAtAn so’nviSya karuNAmbudhi: | ratnarAziM dadau tebhyo daurgatyatimirApaham ||26|| sa ratnanikarasteSAM jagAmAGgArarAzitAm | nRNAM bhAgyAni ratnAni maNaya: prasthajAtaya: ||27|| te tamUcu: samabhyetya svapnadRSTadhanA iva | ratnanAmnA tvayAsmAkaM sa datto’GgArasaMcaya: ||28|| dhanalAbhena mahatA sadya: prAptonnatirjana: | tatsaMkSayAt kSaNenaiva paribhraSTo na jIvati ||29|| iti teSAM vaca: zrutvA paNDita: karuNAnidhi: | tAnUce puNyahInAnAM ratnAnyAyAntyaratnatAm ||30|| @271 yuSmAbhirna kRta: pUrvaM mohAt sukRtasaMcaya: | tenAyaM ratnarAzirva: prayAto’GgArasAratAm ||31|| ratnAni yatnanihitAnyapi yAnti dUraM puNyakSayAdupanayanti ca bhAgyayogAt | vittArjanaM patitazokanimittameva vittaM hi cittamucitaM sukRtapravRttam ||32|| tasmAd bhavadbhirbhojyAya bhikSusaMgho’dhivAsyatAm | bhogasaMbhArasaMpattimahaM saMpAdayAmi va: ||33|| ityuktAstena taddattavittabhojanasaMpadA | te buddhapramukhaM saMghaM dinamekapUjayan ||34|| saMghaM yathAvadabhyarcya praNidhAnamakAri tai: | mA kadAcana dAridryaM syAdasmAkamiti kSaNam ||35|| tataste paNDitagirA gatvA dadRzuragrata: | tamevAGgAranikaraM prayAtaM ratnarAzitAm ||36|| bhavane paNDitasyAtha kumArasya prabhAvata: | vivRtAnAM nidhAnAnAM nirvighnaM zatamudyayau ||37|| sa prasenajite rAjJe dharmajJa: sthitirakSaNAt | dadau nidhAnaSaDbhAgaM cAsyAGgAratAmagAt ||38|| kumArasyaiva sukRtairbhogyo’yaM nidhisaMcaya: | ityantarIkSAdvacanaM tata: zuzrAva bhUpati: ||39|| kumArasyaiva vacasA {1. sAMnidhyAt ##in the original.##}tAnnidhInnidhitAM puna: | prAptAM vilokya sAzcarya: prAhiNottadgRhaM nRpa: ||40|| tatastadakhilaM vittaM vitIrya vipulAzaya: | kumAra: saMpadAM cakre sthitiM durgatavezmasu ||41|| atha ni:sArasaMsAravicAravirataspRha: | anityatAM sa saMcintya dhIra: pitaramabravIt ||42|| anujAnIhi mAM tAvat gantuM tAta tapovanam | imA janmazatocchiSTA: kliSTA mama vibhUtaya: ||43|| trailokyasaMpatsaMprAptiryasmin vrajati bhogyatAm | tadidaM sarvabhUnAmAyurbhAjanamalpakam ||44|| @272 zIte yasya karomi saMtatamRdusparzAMzukairgUhanaM saMtApe racayAmi yasya zizirazrIkhaNDacarcArcanam | yasyArthe viSazastravahnibhujagavrAtAtparaM me bhayaM prApta: so’yamapAyata: parihRto’pyAyAti kAya: kSayam ||45|| bhogAdvirakta: pravrajyAmAdAya dayitAM vane | viharAmi haran cintAM cintAtaptasya cetasa: ||46|| ityuktvA sa parityajya viSayasnehabandhanam | kRtAbhyupagama: pitrA zAriputrAzramaM yayau ||47|| tatra pravrajitastena pAtrapANi: sacIvara: | tasyaivAnucaro bhUtvA vicacAra yatavrata: ||48|| sa dRSTvA karSakairdhArAM kSetrAt kSetrapravartitAm | nirdiSTena pathA yAntIM vismayAdityacintayat ||49|| aho vihitamArgeNa gacchatAmapyacetasAm | jalAnAM karmasaMsiddhirdRzyate na tu dehinAm ||50|| saMcintyeti vrajannagre dRSTvA yaSTIkRtaM zaram | prataptamiSukAreNa pradadhyau dhImatAM vara: ||51|| tApAt praguNatAmete yAnti nizcetanA: zarA: | na tu saMsArasaMtaptA api vaktA: zarIriNa: ||52|| iti dhyAyan vilokyAgre takSNA zakaTacakratAm | nItAni dRDharUpANi punazcintAM samAyayau ||53|| aho nu ghaTanAyogAd yAnti karmaNyatAM kSaNAt | nizcetanAni dArUNi na cittAni zarIriNAm ||54|| iti saMcintya saMyAta: sudharmaniyamAdara: | vatsalaM pitaraM putra ivAcAryamuvAca sa: ||55|| Arya eva prayAtvadya piNDapAtAya matkRte | ahaM tu bhavatAdiSTaM cintayAmi nijavratam ||56|| ityupAdhyAyamabhyarthya bhaktakRtyAya paNDita: | tasmin yAte tadAdiSTaM vihArAgAramAvizat ||57|| tatra yaSTIkRtatanu: kRtvA pratimukhIM smRtim | sa pradadhyau nijaM dharmaM baddhaparyaGkanizcala: ||58|| tasmin samAdhisaMnaddhe vasudha sadharAdharA | vicacAlAkhilAmbhodhijalaloladukUlinI ||59|| @273 zakrastaM dhyAnanirataM jJAtvA nirvidhnasiddhaye | dideza dikSu rakSAyai dikpAlAn sendubhAskarAn ||60|| bhagavAnatha sarvajJastasya siddhimupasthitAm | pAkAt kuzalamUlAnAM jJAtvA kSaNamacintayat ||61|| AsannArhatpadasyAsya zAriputra: sametya cet | dvAramudghATayenmadhye vighna eSa na saMzaya: ||62|| tasmAdAgacchatastasya gatvA svayamahaM pura: | karomi kAlahArAya nAnApraznAzrayA: kathA: ||63|| iti saMcintya bhagavAn svayaM taddizamAgata: | bhikSorAgacchatastasya vilambaM kathayAkarot ||64|| suraprabhAvAnni:zabde {1.^nibhRGge ##in the original.##} nabhogatavihaMgame | loke nirvAtadIpasya tulyatAM prApa paNDita: ||65|| srota:prAptiphalAdUrdhvaM sakRdAgAmyavApya sa: | anAgAmiphalaM prApya tato’rhatphalamAtpavAn ||66|| tata: kathAnte sugate prayAte nijamAzramam | zAriputra: pravizyArkamiva ziSyaM vyalokayat ||67|| taM dRSTvA sahasottIrNaM vizIrNabhavabandhanam | siddhiM yugazataprApyAM tasya tAM prazazaMsa sa: ||68|| tAM tasyArhatpadaprAptiM zrutvA jagati vizrutAm | bhikSubhirbhagavAn pRSTastatkathAmabravIjjina: ||69|| bhagavAn kAzyapa: pUrvaM vArANasyAM tathAgata: | saha bhikSusahasrANAM viMzatyA puravAsibhi: ||70|| zraddhApraNItai: zucibhi: sarvabhogyairmanonugai: | uvAsa pUjita: kaMcit kAlaM sattvahitodyata: ||71|| bhikSupUjApare tatra vartamAne gRhe gRhe | acintayadvini:zvasya durgato nAma durgata: ||72|| dhiG mAmatIva dAridryAt nIcaM niSkuzalakriyam | naiko’pi mandabhAgyena yena bhikSurnimantrita: ||73|| tyAjyA janasya sakalavyavahArabAhyA: vAkyapramANapadasaMdhiSu naiva yogyA: | @274 naSTakriyA vigatakArakatarkahInA: zabdA ivArtharahitA: puruSA bhavanti ||74|| iti cintAnalAkrAntaM ninditaM {1. nirdagdham ##in the original.##} dhanahInata: | taM samAhUya ko’pyetya sukRtaprerako’bhyadhAt ||75|| kSINArthenApi bhavatA janmAntarazubhAptaye | yathAkathaMcideko’pi bhikSu: kiM na nimantrita: ||76|| ityuktastena saMsaktazalya: punarivAhata: | bhikSubhojanavaikalyAt sa bhRzaM vyathito’bhavat ||77|| kathaMcitkSutparikSAma: sa gatvA zreSThimandiram | yatnena prApa mUlyAMzaM dArupATanakarmaNA ||78|| kRtvA tatraiva tadbhAryA zuddhataNDulakhaNDanam | tadaMzabhRtimUlyApta bhaktyA bhartre nyavedayat ||79|| samudyatasya tasyAtha bhikSubhojanasiddhaye | zuddhaye zuddhasattvasya zakro’bhUdanusAdhaka: ||80|| divyavarNarasAmode bhojye zakreNa sAdhite | prItyA pracchannarUpeNa bhikSuM lebhe na durgata: ||81|| vibhUtimohitairgUDhai: pUrvaM puranivAsibhi: | saMghe nimantrite du:khAt durgato martumudyayau ||82|| kRpayA tasya bhagavAn svayamabhyetya kAzyapa: | zuddhisiddhiM parijJAya cakre bhojyapratigraham ||83|| aho’haM bhavato bhojyaM prayacchAmIti bhUbhujA | prayatnAt prArthito’tyarthaM naivAmanyata durgata: ||84|| guNadraviNasaMpUrNa: syAM daridraprasAdana: | bhagavantamathAbhyarcya praNidhAnaM cakAra sa: ||85|| svAzramaM kAzyape yAte surendre ca divaM gate | durgatasya gRhaM sarvaM divyaratnairapUrayat ||86|| vizvakarmA tatastasya vidadhe zakrazAsanAt | bhavanaM rucirodyAnaM ratnastambhavibhUSitam ||87|| saMprAptavimalaizvarya: sahitaM sarvabhikSubhi: | saptAhaM vibhavairbhogai: sa kAzyapamapUjayat ||88|| @275 kSutkSAmAGganamarthibhi: parihRtaM rudaddArakaM gehaM nizcalakajjalAnyapi sthalIkoNasvananmakSikam (?) | cullIsuptabiDAlabAlamaparaM yasyAbhavadrauravaM zrIstasyaiva nRpaspRhAspadatayAzcaryaM na kasya svayam ||89|| tena dAnaprabhAveNa sudhAzuddhena durgata: | janmAntare paNDitatAmavApyArhattvamAgata: ||90|| iti paNDitapUrvajanmavRttaM kathitaM sarvavidA guNAdareNa | avadhArya vizuddhadAnapuNyaM kuzalArhaM prazazaMsa bhikSusaMgha: ||91|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kapilAvadAnaM nAmaikacatvAriMza: pallava: || @276 42. kanakavarNAvadAnam | sattvena sUryarucayastamasi sphuranti dharmeNa ratnanicayA nabhasa: patanti | dhairyeNa sarvavipada: prazamaM vrajanti dAnena bhogasubhagA: kakubho bhavanti ||1|| bhagavAn sugata: pUrvaM zrAvastyAM jetakAnane | kuzalAnAM prapannAnAM vidadhe dharmadezanAm ||2|| pUrvakalpAntarajane vatsarASTAyutAyuSi | zrImAn kanakavarNAkhyo babhUva pRthivIpati: ||3|| kanakAkhyA purI tasya zakrasyevAmarAvatI | sarvalokezvarasyApi vasatirvallabhAbhavat ||4|| nAyakArhaM yaza:zubhraM cAruvRttaguNocitam | hRdaye ya: prajAkAryaM muktAhAramivAvahat ||5|| prajAkarmavipAkena pure paramadAruNA | avRSTirabhavat tatra sarvabhUtabhayapradA ||6|| sA dhairyahAriNI sarvalokasaMtApakAriNI | avRSTi: prayayau bhUbhRnmAnasAyAsahetutAm ||7|| kuNThasarvapratIkAra: sa cintAstimitaM pura: | uvAca suciraM dhyAtvA pradhAnAmAtyamaNDalam ||8|| avarSopanipAto’yaM prajAnAM niSpratikriya: | karoti me yatnakRtaM niSphalaM paripAlanam ||9|| nivRttavarSA: kakubho bhavantyabhrAzca svacchakA: | pravRttabASpavarSAzca prajA: pApena bhUbhujAm ||10|| trANaM mahAbhayAdrAjA prajAnAM na karoti ya: | tasya spaSTaM naTasyeva kirITamukuTagraha: ||11|| tadA kRtayugaM loke yadA rAjA prajAhita: | tadA kila kalirloke yadA rAjA prajAhita: ||12|| durbhikSakSayitA vipakSapatanapratyakSalakSye kSaye rogodvegasamAhitA: pRthutaraklezAvalIvihvalA: | hAhAkAravizRGkhalA: khalatarairatyarditA vallabhai: zocantya: pralayaM prayAntyazaraNA: pApairnRpANAM prajA: ||13|| tasmAtsamastakoSeNa rakSaNIyA mayA prajA: | rAjJAM prajAparitrANapuNyaM ratnamayo nidhi: ||14|| @277 ityuktvA sarvalokasya saMcintya koSThakoSayo: | sa ninAya nijaM sarvaM sadA bhogyopabhogyatAm ||15|| tata: kAlena tasyogradurbhikSeNAnnasaMcaya: | yayau mahAvyayAdekapuruSAzanazeSatAm ||16|| tasminnavasare vyomnA samabhyetya raviprabha: | pratyekabuddhastasyAtha vidadhe bhojanArthanAm ||17|| niyame saMzaye tasminnAtmana: prANadhAraNe | nirvikalpya sa tatsarvaM dadau tasmai prasannadhI: ||18|| svaprANavRttiM tenAsau kRtvAtithyaprasAdinA | prayayau nabhasA tasya prazasan sattvazIlatAm ||19|| athodyayau vyomamahAdvipasya nIlAlimAleva sadambulekhA | meghAvalI pazcimadikpralambA kapolakAlAgurumaJjarIva ||20|| tata: samastaM gaganAntarAla- mutphullanIlotpalakAnanAbham | AcchAdyamAnaM sarasairbabhAse bhRGgaprabandhairiva meghasaMghai: ||21|| tata: papAtAkhilabhojyavRSTi- riSTA prajAnAM bhuvi sapta rAtrI: | dhAnyAdivRSTistadanantaraM ca ratnAdivRSTizca tata: krameNa ||22|| iti sa kanakavarNa: kSmApatirbhUpatInAM mukuTamaNirivoccairbhrAjamAna: prajAnAm | akRta sukRtasaMpatprINita: prANarakSAM prabhavati hi parArthe sajjanAnAM prabhAva: ||23|| bhUpati: kanakavarNa eSa ya: so’hameva vapuSAtmanAdhunA | ityudIrya bhagavAn jina: satAM dhImatAM vyadhita dharmadezanAm ||24|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kanakavarNAvadAnaM nAma dvicatvAriMza: pallava: || @278 43. hiraNyapANyavadAnam | sarvopakArapraNayI prabhAva: sarvopajIvyA mahatI vibhUti: | purNyAGkurArhasya phalaM vizAla- phalArhametat prathamaM hi puSpam ||1|| jine jetavanArAmavihArAbhigate purA | zrAvastyAM devasenAkhya zrImAnAsIdgRhAdhipa: ||2|| hiraNyapANistasyAbhUtputra: satputramAnina: | yasya hemamayaM jAtaM pANidvitayamadbhutam ||3|| rUpyalakSadvayaM tasya prAta: prAta: karadvaye | prAdurAsItsa tenAbhUdarthinAM kalpapAdapa: ||4|| tasya vyaktavivekena paripAkeNa bhUyasA | kAle kuzalamUlAnAM jine bhaktirajAyata ||5|| atha jetavanaM gatvA bhagavantaM tathAgatam | sa dRSTvA vidadhe tasya sAnanda: pAdavandanam ||6|| bhagavAnapi saMsAratApaprazamacandrikAm | sudhAsakhIM didezAsmai dRzaM kuzaladUtikAm ||7|| sa zAsturdarzanenaiva saMmohatimirojjhita: | babhAse sUryakiraNaprabuddhakamalopama: ||8|| bhagavAn vidadhe tasya tata: saddharmadezanAm | yayA dharmamayaM cakSurakSuNNAlokamudyayau ||9|| prAkpuNyapariNAmena jAtavairAgyavAsana: | praNamya vimalaprajJa: sa sarvajJabhASata ||10|| zaraNya zaraNAptasya bhagavan bhavahAriNI | azeSaklezanAzAya pravrajyA me vidhIyatAm ||11|| capalaM prANinAmAyustato’pi navayauvanam | vidyudvilAsacapalAstato’pyetA vibhUtaya: ||12|| iti tasya bruvANasya sugatAnugrahoditA | papAta vItarajasa: pravrajyA vapuSi svayam ||13|| raktacIvarasuvyaktAM bibhrANa: sa viraktatAm | pAtragraheNa tatyAja puna: saMsArapAtratAm ||14|| @279 tasya tAmadbhutAM siddhiM pratyakSaM vIkSya bhikSava: | tatpUrvavRttaM papracchurbhagavantaM sa cAbravIt ||15|| vArANasyAM purA rAjA kRkirnAm tathAgate | kAzyapAkhye bhagavati prayAti parinirvRtim ||16|| zarIramasya satkRtya stUpaM ratnamayaM vyadhAt | svargAvagAhanaprauDhaM mUrtaM puNyamivonnatam ||17|| tasminnAropyamANAyAM yaSTyAM pUjAparigrahe | kitava: kandalo nAma nidadhe rUpakadvayam ||18|| cittaprasAdazuddhena tena puNyena bhUyasA | hiraNyapANi: prApto’dya mahatAM-spRhaNIyatAm ||19|| bhavati vibhavastyAgodAra: samagraguNo bhuvi prasarati yaza: zuklaM loke sudhAMzusahodaram | pariNatipade puNyaM dhatte yadalpamanalpatAM vimalamanasa: zraddhAzuddhaM tadeva vijRmbhitam ||20|| iti prabhAvaM kathitaM jinena puNyAnubhAvasya hiraNyapANe: | zrutvaiva harSAdaravismayAnAM sa bhikSusaMgha: praNayI babhUva ||21|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM hiraNyapANyavadAnaM tricatvAriMza: pallava: || @280 44. ajAtazatrupitRdrohAvadAnam | durjanadu:sahaviSadharabhISaNataratimirapatitAnAm | AlambanajananaM bhababhayaharaNaM jinasmaraNam ||1|| pure rAjagRhAbhikhye bhagavAn bhUbhRta: purA | kaTake gRdhrakUTasya vijahAra tathAgata: ||2|| tasminnavasare rAjA bimbisAra: sutapriya: | ajAtazatruNA tatra putreNa krUrakAriNA ||3|| suhRda: pAvakasyeva devadattasya saMmatam | ghorAndhabandhanAgAraM ni:saMcAraM pravezita: ||4|| patnyA pravezitaM tasya bandhane gUDhabhojanam | jJAtvA sa tatkSayAkAGkSI kSutkSAmasya nyavArayat ||5|| rUkSa: kRzo’timalina: so’bhavat pRthivIpati: | akAlakAlameghArta: kRSNapakSa ivoDupa: ||6|| saMkIrNavAsasaMtApAtprAya: pezalacetasAm | karotyAliGganaM prauDhA gADhapraNayinI vipat ||7|| sa samuddizya zokArta: sugatAdhyuSitAM dizam | kRtAJjalirnatazirA: kSAmasvaramabhASata ||8|| namastubhyaM bhagavate mahArhAya mahArhate | dInoddharaNasaMnaddhasamyaksaMbodhicetase ||9|| namaste ghorasaMsAramakarAkarasetave | jinAya janatAjanmaklezaprazamahetave ||10|| namo nityaprabuddhAya sarvasattvekabandhave | vizuddhadhAmne buddhAya karuNAmRtasindhave ||11|| iti bhaktisudhAM siktvA sugatazravaNocitAm | puNyapuSpaprasavinIM sa cakre stutimaJjarIm ||12|| sarvajJastasya vijJAya kAyaklezamayIM dazAm | bandhanAgAravivarAlokairApyAyanaM vyadhAt ||13|| ajAtazatrustadvRttaM jJAtvA zaGkAkula: pitu: | nyavArayadbandhagRhe susUkSmavivarANyapi ||14|| tatastasya tadAdezAt cakrurbandhanarakSiNa: | kSureNa gADhabaddhasya pAdayostadvikartanam ||15|| @281 sa tIvravaizasaklezavyathita: pArthiva: param | namo buddhAya buddhAyetyArtasaMkrandanaM vyadhAt ||16|| bhagavAnatha sarvajJa: pura: pratyakSatAM gata: | zakradattAsanAsIna: kAruNyAttamabhASata ||17|| rAjan kiM kriyate krUrakarmaNAM gatirIdRzI | zubhAzubhasamudbhUtaM na bhuktaM kSIyate phalam ||18|| rAgadveSaviSAzakte nAnAvyasanadu:sahe | evaMvidhaiva ni:sAre saMsAre du:khasAratA ||19|| saMklezakalile kAle vipatsaMpadvisaMkaTe | dhairyameva paritrANaM vairAgyaM ca nirAkulam ||20|| saMsAraghoragahanAntaravardhamAnai: du:khAnalavyatikaraprasRtairasiktA: | dhUmodgamairiva puna: sukRtocitAnAM bASpAmbubindukalilA na dRzo bhavanti ||21|| bhajasva dhairyaM du:khe’smin bhogAzAM tyaja bhUpate | pariNAmavirodhinya: sarvA: saMsAravRttaya: ||22|| adhunaiva tavAsannA dehAtte kuzalasthiti: | ityuktvA taM samAzvasya bhagavAn svapadaM yayau ||23|| bimbisAro’pi dehAnte tasminneva kSaNe divi | abhUjjinarSabho nAma zrImAn vaizravaNAtmaja: ||24|| ajAtazatrurjanakaM jJAtvA vigatajIvitam | zarIramasya satkRtya nininda nijaduSkRtam ||25|| tasyAtitIvrapApArtaM cittaM durvRttadUSitam | pazcAttApAgnipatanaM prAyazcittamivAkarot ||26|| so’vadadbata saMmohAdaizvaryamadalubdhadhI: | durvRttapAtakazvabhre patito’hamadhomukha: ||27|| zrutaprajJAdaridrANAM nijanidrAsukhApahA | cintA dahati gAtrANi khalamantrAnuvartinAm ||28|| patitasyAvasannasya pApapaGke pramAdina: | anAlambasya saMtrANaM nijasaMsmaraNaM mama ||29|| iti saMcintya suciraM sa gatvA sugatAntikam | jugupsamAna: sukRtAtparaM saMkocamAyayau ||30|| @282 tatrApavitramAtmAnaM manyamAna: sapatrapa: | praNanAma nijaM dUrAt pApasparzabhayAdiva ||31|| sAzrunetra: paritrANaM sa sarvajJaM vyajijJapat | sakampa: kAyasaMsaktaM vidhunvanniva duSkRtam ||32|| bhagavan kRtapApo’hamAsannanarakAnala: | uttama: karuNAsindhuM tvAmeva zaraNaM gata: ||33|| mAmiyaM zoNaparyantA dRSTiste puSkaraprabhA | puNyA spRzatu gaGgeva malaprakSAlanakSamA ||34|| khalamantrapravRttena durvRttena pramAdinA | mayA vibhavalubdhena pApena nihata: pitA ||35|| iti pralApinastasya vaca: zrutvA tathAgata: | sasarja tatpAparaja:zuddhyai: puNyasarasvatIm ||36|| rAjanna cintita: pApa: khaleneva svakarmaNA | preritastvaM pitRvadhe patita: pApasaMkaTe ||37|| du:khaM tattena bhoktavyaM prAptavyaM kilviSaM tvayA | tava tasya ca bhUpAla tulyaiSA bhavitavyatA ||38|| jitakaNThasamutkIrNA lalATataTavartinI | zilAzakalalekheva nizcalA niyatirnRNAm ||39|| kurvatA kaluSaM karma khalapreraNayA tvayA | pratyAsannAmRtazreya: svahastena tiraskRtam ||40|| adyApi yadi te pApaM hantuM prAptuM ca saMpadam | vAJchAsti tatkuru matiM puNye pApazamAtmani ||41|| dIpavRttyA sukhaM sUte jIvayatyujjvalaM yaza: | amRtasya prakAro’yaM suvRtta: satsamAgama: ||42|| pazcAttApAgnipAtena sAdhunA saMgamena ca | saMkIrtanena dAnena pApaM nazyati dehinAm ||43|| pAtraM pavitrayati naiva guNAn kSiNoti snehaM na saMharati naiva malaM prasUte | doSAvasAnarucirazcalatAM na dhatte satsaMgama: sukutasadmani ko’pi dIpa: ||44|| @283 guNigaNavipaddIkSAdakSa: kSapAkSaNasaMnibha: sakalanayanavyApArANAM janeSu nirodhaka: | asamaviSamAyAsAvAsa: prakAzaparikSayAt sRjati hi mahAmohAdgADhaM tama: khalasaMgama: ||45|| pratyekabuddhastvaM rAjan kAlena kSINakilbiSa: | bhaviSyasi vivekena kRtAloka: zanai: zanai: ||46|| iti tasya dayAzvAsaM cakAra bhagavAn jina: | patiteSvadhikaM santa: karuNAsnigdhalocanA: ||47|| tata: praNamya sugataM prayAta: svapadaM nRpa: | mahata: pApabhArasya viveda laghutAmiva ||48|| tasmin prayAte sarvajJa: pRSTastatkarma kautukAt | bhikSubhi: kSitipAlasya pUrvavRttamabhASata ||49|| vArANasyAM nirAyAsavilAsavyavasAyina: | catvAra: zreSThitanayA babhUvu: zrIvizRGkhalA: ||50|| te kadAcit sukhakSIbA mitha: kalikathAsthitA: | pratyekabuddhamAyAntaM dadRzuryauMvanoddhatA: ||51|| taM dRSTvA jAtavidveSA: zamasaMyamanindakA: | jyeSTha: sundarako nAma bhrAtR#n provAca sasmita: ||52|| ayaM cIvarapAtrAGka: pAnena gatajIvita: | kSIbo vidhIyate bhikSurityayaM me manoratha: ||53|| ityukte cApalAt tena dvitIya: kundarAbhidha: | uvAca bhikSuM kSiptvemaM hantumicchAmyahaM jale ||54|| tatastRtIyo’pyavadat pApa: sundarakAbhidha: (?) | eSa bhikSurvaraM tasyAM vIthyAM nikSipyate javAt ||55|| caturtho’pyavadat krUramati: kandarakAbhidha: | bhikSo: kSureNa kriyate nizcarma caraNadvayam ||56|| iti teSAM bruvANAnAM kaluSo’bhUnmanoratha: | yena janmAntare prApuste svecchAsadRzaM phalam ||57|| dhanaM pazyati lobhAndha: krodhAndha: zatrumeva ca | kAmAndha: kAminImeva darpAndhastu na kiMcana ||58|| dhanodbhUtavikArANAM prayAtyaniyatAtmanAm | madamandavicArANAmAnanda: klezabandhatAm ||59|| @284 krudhyantyakAraNamakAraNamutpatanti snihyantyakAraNamakAraNamAmananti | mohAhatA: khalu hitAhitanirvicArA: tRptA: paraM nRpazava: samadA bhavanti ||60|| jyeSTha: zreSThisuta: pApAtsa evAparajanmani | zAriryAnAbhidha: zAkya: pItvA madyaM vyapadyata ||61|| dvitIyo’pi mahAnnAma zAkyastoye kSayaM gata: | tRtIyazca svaputreNa vyasto rAjA prasenajit ||62|| bimbisArazcaturtho’sau dhRta: putreNa bandhane | prayuktaM dhanavatkarma bhujyate hi savRddhikam ||63|| mohAhatairiha hi sadbhirasadbhireSAM ni:zarma karma sahasaiva viDambyate yat | bASpAmbupUrNanayanairanayopanIta- mastokazokavivazairanubhUyate’tra ||64|| sugatakathitametat pUrvajanmapravRttaM viSaviSamavipAkaM bimbisArasya vRttam | vibudhasadasi bhikSu: spaSTamAkarNya mene vyasanazatanimittaM dUSitaM cittameva ||65|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyA- majAtazatrupitRdrohAvadAnaM nAma catuzcatvAriMza: pallava: || @285 45. kRtajJAvadAnam | andhIkRto’pi svadRzA tamasA khalena lakSmIvihAravirahe vinipAtito’pi | kaSTAM dazAmiva nizAmativAhya padma: svAmeva saMpadamupaiti punarguNADhya: ||1|| zrAvastyAM sugate jetavanodyAnavihAriNi | devadatta: paridveSavyAdhivyApto vyacintayat ||2|| tulya: samAno me bhrAtA manuSya: zAkyavaMzaja: | pAtpa: puNyaprabhAveNa trijagatpUjyatAM jina: ||3|| jIvitodvRttaye tasmAt tasya yatnaM karomyaham | na hyanastaMgate bhAnau parateja: prakAzate ||4|| vijJAnenAnubhAvena vidyayA tapasA zriyA | paraprakarSaM sahate na hi mAnonnataM mana: ||5|| viSaM nijanakhAgreSu dhRtvA tasya praNAmakRt | saMcArayAmi vapuSi nediSTha: pAdapIDanai: ||6|| iti saMcintya kaluSaM vidveSavivaza: khala: | sa tiSyapramukhAnetya bAndhavAnidamabhyadhAt ||7|| krUra: kRtApakAro’haM sugatasyAdya pAdayo: | saralasya prasAdAya patAmi gurupAtaka: ||8|| iti bruvANastai: sarvai: sudattAnumatai: saha | jinaM jetavanAsInaM draSTuM duSTamatiryayau ||9|| bhagavantaM vilokyAbhUttatra yAvatsa sarvaza: | tAvaddagdho’hamityuccairutkSiptacaraNo’vadat ||10|| hiMsAsaMkalpapApena vajreNeva samAhata: | sazarIraM kSaNe tasmin narakAgnau papAta sa: ||11|| sarvajJa: sahasA dRSTvA taM ghoranarake cyutam | uvAca zrutatadvRttavismitAM bhikSusaMsadam ||12|| eSa kilbiSadoSeNa patita: klezasaMkaTe | tIvraM hi timiraM sUte sarvathA malinaM mana: ||13|| nagaryAmatighoSAyAM ratisomasya bhUpate: | kRtajJazcAkRtajJazca purA putrau babhUvatu: ||14|| @286 kRtajJa: kRpayArthibhya: kalpavRkSa ivAnizam | nijaM vimucya pradadau ratnAbharaNasaMcayam ||15|| avibhaktaM piturdravyaM sarvaM sAdhAraNaM tayo: | vadannityakRtajJo’pi tena dattaM jahAra tat ||16|| tata: zlAdhyAya vacasA matighoSAbhidho nRpa: | janakalyANikAM nAma kRtajJAya sutAM dadau ||17|| svayamevArjitaM vittaM dAtuM jAtamanoratha: | Aruroha pravahaNaM kRtajJo’tha mahodadhau ||18|| ratnArjanodyataM yAntaM taM dveSaspardhitAdara: | tamevAnuyayau lobhAdakRtajJo’pi durjana: ||19|| saMpUrNaM vaNijAM sArthai: tata: pravahaNaM zanai: | AnukUlyena marutAmavApa dvIpamIpsitam ||20|| tasmin pratinivRtte’tha svadezaM gantumudyate | ratnarAzibhirApUrNasaMkalpe vaNijAM gaNe ||21|| kRtajJa: pRthivImUlyaM ratnAnAM zatapaJcakam | AdAya granthipaTTena babandhAMzukapallave ||22|| ratnabhAraparizrAntaM tata: pravahaNaM mahat | abhajyata mahAvAtairaizvaryamiva durnayai: ||23|| tata: phalakavAhastaM kRtajJa: prAptajIvita: | akRtajJaM nimajjantaM pRSThena samatArayat ||24|| tArita: kRpayA bhrAtrA sa ghoramakarAkarAt | apazyadaJcale tasya ruciraM ratnasaMcayam ||25|| sa tasya ratnalobhena dveSeNa ca vazIkRta: | samudratIre zrAntasya bhrAturdrohamacintayat ||26|| tasya nidrAnilInasya zastreNotpATya locanam | gRhItvA ratnanicayaM kRtaghna: sa yayau javAt ||27|| krUreNAGgIkRtastena rAhuNeva divAkara: | lokopakAravihito du:khita: so’pyacintayat ||28|| adhunArthipradAne’rthe vyarthIbhUte manorathe | kiM mamAndhasya vandhyena jIvitena prayojanam ||29|| aprAptaviSayA: prANA na prayAnti yadi kSayam | tadasaMgatayo yogA: klezayanti kSayakSamA: ||30|| @287 kSINe dhane jane dveSamAnavaikalyavihvale | pUjye puMsA samenaiva zeSasya ca yazovyaya: ||31|| iti saMcintya sa zanairvrajan sArthena tArita: | avApa nagaropAntaM matighoSasya bhUpate: ||32|| gopAlabhavane tatra sa kaMcitkAlamAsthita: | udyAnayAtrAgatayA rAjaputryA vilokita: ||33|| taM dRSTvAndhamapi vyaktarAjalakSaNalakSitam | prAgjanmapremabandhena sAbhilASA babhUva sA ||34|| tata: svayaMvaravidhiM sA kRtvA zAsanAtpitu: | rAjJAM madhye ca mAnyAnAM vavre vigatalocanam ||35|| bhUmipAlAn parityajya vRto’ndha: pApayA tvayA | uktveti pitrA kopena nirastA zuzubhe na sA ||36|| udyAne sA nidhAyAndhaM yatnenAhRtya bhojanam | sadA tasmai dadau premapraNayopacitAdarA ||37|| kadAcittAM cirAyAtAmahArAvasare gate | uvAca rAjatanaya: paraM mlAnAnana: kSudhA ||38|| asamIkSitakAriNyA tvayA kevalacApalAt | vRto’hamandha: saMtyajya nRpAn vipulalocanAm ||39|| pazcAttApenaM nUnaM tvaM mayi paryuSitAdarA | adhunA tANDavaM premNa: pradarzayitumudyatA ||40|| andhasaMdarzanodvignA surUpAlokanonmukhI | AhArakAle’tikrAnte cireNeha tvamAgatA ||41|| ityuktA paruSaM tena kampamAnA latteva sA | uvAca guJjanmadhupazreNImadhuravAdinI ||42|| nAtha mithyaiva me zaGkAM na kopAtkartumarhasi | vAgbANapAtaM sahate na ceta: prItipezalam ||43|| tvAmeva devatAM jAne yadyahaM zuddhamAnasA | tena satyena sAlokamekaM nayanamastu te ||44|| ityukte sattvazAlinyA tayA tasyAzu locanam | utphullakamalAkAramekaM vimalatAM yayau ||45|| tasyA: satyaprabhAveNa saMjAtapRthuvismaya: | satyapratyayasotsAha: kRtajJastAmabhASata ||46|| @288 bhrAtrA tenAkRtajJena pATite locanadvaye | tasmin vikAro vairaM vA na nikAro’pyabhUnmama ||47|| svacchaM tenAstu satyena dvitIyamapi locanam | ityukte tatkSaNenAsya spaSTaM cakSuralakSyata ||48|| tata: kathitavRttAntaM kRtajJamucitaM patim | prahRSTA janakalyANI gatvA pitre nyavedayat ||49|| pUjita: zvazureNAtha sa ratnagajavAjibhi: | zriyeva kAntayA sArdhaM jagAma nagaraM pitu: ||50|| sa tatra pitrA hRSTena caraNAlInazekhara: | janAnurAgasubhage yauvarAjye pade dhRta: ||51|| akRtajJo’pi nirlajjastaM prasAdayituM zaTha: | vicintya pAdapatane tasya drohaM samAyayau ||52|| unmanA hantumAyAta: sa taM kuTilaceSTita: | hA hA dagdho’smi dagdho’smItyuktvaiva narake’patat ||53|| sa eva devadatto’sau kRtajJo’pyahameva ca | janmAntarAnubandhena dveSo’sya na nivartate ||54|| sarvajJabhASitamiti pracuropakAraM taddevadattacaritaM paritApakAri | janmAntaropacitapAtakasaMnibaddhaM zrutvA babhUva vimanA iva bhikSusaMgha: ||55|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM kRtajJAvadAnaM paJcacatvAriMza: pallava: || @289 46. zAlistambAvadAnam | dAnaikatAnamanasAM pRthusattvabhAjA- mutsAhamAnaguNabhogavibhUtipUta: | prAkpuNyasaMcayamaya: kuzalAbhidhAna: kAle phalatyavikala: kila kalpavRkSa: ||1|| kosalendrasya bhUbhartu: zrAvastyAM bhagavAn purA | vijahAra varodyAne saha bhikSugaNairjina: ||2|| AdimadhyAntakalyANaM bhavAbhibhavasAdhakam | saMdideza sa saddharmaM trailokyakuzalodyata: ||3|| atrAntare nAgarAjaputrA: sAgaravAsina: | catvAra: sugatodIrNaM saddharmaM paramAmRtam ||4|| abhiratyAkhyayA svasrA preritA: zrotumAgatA: | te balAtibala-zvAsa-mahAzvAsAbhidhA: samam ||5|| krakucchandasya sudhiya: kAle bhagavata: purA | kanakAkhyasya ca mune: kAzyapasya ca yatnata: ||6|| Ajagmu: zrIsukhAsaktA: zrAtumaprArthitA api | tatpuNyapariNAmana prAptA: zAkyamune: purA ||7|| teSu praNamya zAstAraM caraNAlInamauliSu | vidhAya mAnuSa rUpamupaviSTeSu paSadi ||8|| saddharmamAyayau zrotuM kosalendra: prasenajit | lakSmImandasmitacchAyaM nivArya cchatracAmaram ||9|| zAstu: pAdapraNAmAya vizatastasya saMsadi | avakAzaM natAzcakru: sarve nRpatigauravAt ||10|| tasyAbhinandyamAnasya varNAzramaguronRMbhi: | nAgarAjasutAzcakrurnAvakAzaM na satkRtam ||11|| teSAM tadapamAnena jinasya vinayena ca | mAnino nRpaterantamanyu: pracchannatAM yayau ||12|| sa saMjJayA samAdizya nijaM parijanaM pura: | gamane nigrahaM teSAM nirvikAra ivAbhavat ||13|| bhagavAnapi sarvajJastasya jJAtvA ca nizcayam | dharmopadezaparyante provAca racitasmita: ||14|| @290 na vidveSaraja:pUrNamanomalinadarpaNe | bhAti dharmopadezasya pratibimbapratigraha: ||15|| avihitasamatAnAM kopamohAhatAnAM kRzamapi kuzalAMzaM nopadeza: karoti | na hi bahutaradoSe zuddhihIne zarIre vrajati hatamatInAM bheSajaM bheSajatvam ||16|| iti yuktaM bhagavatA hitamuktaM mahIpati: | zrutvApi na ca tatyAja nAgeSu vimanaskatAm ||17|| bhagavantaM praNamyAtha prayAte svapadaM nRpe | nAgAstatsainikAbaddhamArge vyomapathA yayu: ||18|| te vicintya svabhavane kSmAsaMkSayakRtakSaNA: | ghoranirghAtameghaughagrastalokA: samAyayu: ||19|| teSAM vyavasitaM jJAtvA sarvajJa: pakSapAtinAm | rakSAkSamaM kSitipatermaudgalyAyanamAdizat ||20|| atha nAgagaNotsRSTA vajravRSTirmahIpatau | bhUbhartustatprabhAveNa prayayau puSpavRSTitAm ||21|| zastrAstravRSTirnibiDakSiptA tairatha du:sahA | maudgalyAyanasaMkalpAdyayau rAjArhabhojyatAm ||22|| tatprabhAvAtprayAteSu bhagnotsAheSu bhogiSu | gatvA vavande sugataM nRpatirvItavipalava: ||23|| sa maudgalyAyanasyArdhyamucitaM bhogasaMpadA | bhaktisaMskArasubhagaM vidadhe jinazAsanAt ||24|| tata: svargocitAM bhikSurvibhUtiM vIkSya bhUpate: | prapaccha kautukavazAt sarvajJaM racitAJjali: ||25|| bhagavan kasya puNyasya prabhAveNa prasenajit | sarvairvirAjitaM bhogai: prAjyaM rAjyamavAptavAn ||26|| ikSustambavadetasya zAlistambazca jAyate | divyapAnAnnasaMpatti: phalaM tatkasya karmaNa: ||27|| iti pRSTa: praNayinA bhikSuNA bhagavAn jina: | uvAca zrUyatAM rAjJa: kAraNaM bhogasaMpadAm ||28|| @291 kosale’smin janapade khaNDAkhyaguDakarSaka: | dadau pratyekabuddhAya pUrvamikSurasaudanam ||29|| bhuktenekSurasAnnena tena vAtagadArdita: | pratyekabuddhastatpuNyai: prasanna: susthatAM yayau ||30|| rAjA prasenajit so’yaM puNyavAn guDakarSaka: | tena puNyaprabhAveNa bhogabhAgI virAjate ||31|| upakAra: kRtajJAnAM nikAra: krUracetasAm | sukRtAMzazca sAdhUnAmalpo’pyAyAtyanalpatAm ||32|| sarvajJeneti kathite pUrvapuNye mahIpate: | babhUva sukRtotkarSe bhikSurAzcaryanizcala: ||33|| atha bhaktyA bhagavata: kRtvA rAjAdhivAsanAm | upaninye svayaM tAM tAM surArhAM bhogasaMpadam ||34|| paropacArai rucirairarcite kAJcanAsane | sukhopaviSTaM provAca naranAthastathAgatam ||35|| bhagavan me bhavadbhaktivibhaktasukRtazriya: | caya: kuzalamUlAnAmanirmuktyai bhaviSyati ||36|| vinayAtpArthiveneti pUrNapuNyAbhimAninA | pRSTa: smitasitAlokaM jagAda sugata: sRjan ||37|| rAjan saMsAramArgo’yamanAdinidhanodbhava: | helAlaGghya: kathaM puMsAmaprApya klezasaMkSayam ||38|| ciraparicitaizcakrAvartairasaktagatAgati: prakRtigahana: saMsAro’yaM sukhena na laGghyate | asati hi vinA yogAbhyAsaM kSaye kila karmaNAM sphuTaphalatatirdharmo’pyasminnibandhanatAM gata: ||39|| sarvato vinivRttasya dAnAbhyAsena bhUyasA | mamApi dharmasaMsAro babhUva bhUrijanmakRt ||40|| dhaniko nAma dhanavAn vArANasyAmabhUtpurA | tApApaha: phalasphItazchAyAvRkSa ivArthinAm ||41|| durbhikSakSapite loke viSamaklezavihvale | bhojyaM pratyekabuddhAnAM so’rthita: paJcabhi: zatai: ||42|| @292 sa teSAM parabhogArhaM durbhikSAvadhi bhojanam | akalpayadanalpazrI: koSThAgArI gatasmaya: ||43|| zatapaJcakasaMyAtairbhoktuM tasya gRhaM tata: | kramAtpratyekabuddhAnAM sahasradvayamAyayau ||44|| tasya tatpuNyavAsena jAto labdhaphalazriyA | durbhikSadAnajanito ratnakozastadAkSaya: ||45|| sukhaM sanAtanaM puNyabhogyatvaM praNidhAnata: | zAstustata: pareNAyaM samyaksaMbodhimApita: ||46|| puNyena pApena ca veSTiteyaM saMsAriNAM karmaphalapravRtti: | sitAsitA bandhanarajjureSA tatsaMkSaye mokSapathaM vadanti ||47|| iti kSitIza: kathitaM jinena mohavyapAyena nizamya mokSam | klezakSayArhaM zamameva matvA puNyAbhimAnaM zithilIcakAra ||48|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM zAlistambAvadAnaM nAma SaTcatvAriMza: pallava: || @293 47. sarvArthasiddhAvadAnam | svArthapravRttau vigataspRhANAM paropakAre satatodyatAnAm | klezeSvabhItA vyasanairanItA vighnairapIDAkarameti siddhi: ||1|| zrAvastyAM bhagavAn pUrvaM jino jetavanasthita: | dharmAkhyAnaprasaGgena bhikSusaMghamabhASata ||2|| AsIdakhilabhUpAlamaulilAlitazAsana: | siddhArthA nAma sukRto sArvabhaumo mahIpati: ||3|| sAgarAkhyasya nAgasya sUnurjaladhivAsina: | sarvArthasiddha: putratvaM prayayau tasya bhUpate: ||4|| sa bhAdrakalpiko bhodhisattva: sattvojjvalaprabha: | jAtamAtra: kSititalaM cakre pUrNaM svaRddhibhi: ||5|| tasya pravardhamAnasya dharmasyeva samudyayau | samastabhuvanavyApi vibudhAbhyarcitaM yaza: ||6|| sa kadAcidvarodyAne syandanena yuvA vrajan | dadarza vRddhapuruSaM devatAnirmitaM pura: ||7|| taM vilokya jarAjIrNaM jAtavairAgyavAsana: | saMsAramiva ni:sAraM sa zarIramamanyata ||8|| udyAnayAtrAvirata: zanai: pratinivRtya sa: | dAridryavidrutacchAyAnadrAkSIt kRpaNAn pathi ||9|| dRSTvA tAnasukhakliSTAn karuNAkRSTamAnasa: | acintayadaho du:khaM sahante bhuvi durgatA: ||10|| adAnaprabhavaM du:khaM vadantIti visaMgatA: | pRthivyAM ratnapUrNAyAM parapiNDopajIvina: ||11|| idamevAvisaMvAdi cihnaM kaluSakarmaNAm | dInA yadete yAcante puruSaM puruSA: param ||12|| aho duSkRtameteSAmavadhUtA: pade pade | yadete mArgaNodvignA bhikSitvApi budhukSitA: ||13|| iti saMcintya suciraM vizvaklezakSayodyata: | adaridraM jagatkartuM ratnArthI jaladhiM yayau ||14|| @294 kathaMcidiva saMsakta: sa pitrA dRDhanizcaya: | samAruhya pravahaNaM ratnadvIpamavAptavAn ||15|| tatra pravahaNArUDhAn vaNija: sahayAyina: | so’bravItkriyatAM kAmaM yuSmAbhirmaNisaMgraha: ||16|| etai: sAmAnyaratnaistu mama nAsti prayojanam | koze mahAnti bhAsvanti santi ratnottamAni na: ||17|| kiM tu cintAmaNiprAptyai vipulo’yaM mamodyama: | tena vidrutadAridryAM kartumicchAmi medinIm ||18|| zrutaM mayA nAgarAja: sAgarAkhyo mahodadhau | vasatyasti gRhe tasya cintitArthaprado maNi: ||19|| vilaGghya viSamaM mArgaM tamAdAtuM vrajAmyaham | nAsti dhairyasahAyAnAM durgamaM vyavasAyinAm ||20|| na ca madvirahe kiMcid vyasanaM vo bhaviSyati | satyameva parAmartho yadi me sukRtodyama: ||21|| ityuktvA tAn samAmantrya pratasthe sthiranizcaya: | mahatIM dhRtimAlambya sattvavAn pArthivAtmaja: ||22|| gulphamAtreNa saptAhaM gatvA jaGgamavartmanA | jAnudaghnena saptAhaM saptAhaM pauruSeNa ca ||23|| catvAri saptarAtrANi tata: puSkariNIjalai: | gatvA dRSTiviSAn ghorAn dadarza phaNina: pura: ||24|| maitrIyuktena manasA kRtvA tAnatha nirviSAn | krUrakopairvRtaM yakSairyakSadvIpamavApa sa: ||25|| tatra maitreNa manasA vItakrodhAn vidhAya tAn | zruzrAva tairabhihitaM vipulotsAhavismitai: ||26|| kumAra sphItasattvena tathA vIryeNa cAmunA | nAgarAjasya bhavanaM samAhitamavApta tam ||27|| kAlena samyaksaMbuddha: sarvajJastvaM bhaviSyasi | zrAvakAzca bhaviSyAmo vayaM tvadanuyAyina: ||28|| prasannairiti tairuktamabhinandya nRpAtmaja: | rakSovarAvRtaM prApa rAkSasadvIpamutkaTam ||29|| tathaiva vigatakrUravikAraistai: sa pUjita: | bhujotkSepeNa nikSipta: kSaNAnnAgendrasadmani ||30|| @295 sa tatra dIptavibhave divyotsAhasukhocita: | azRNoddIrghadu:khArtisUcakaM rodanadhvanim ||31|| sa tamAkarNya sodvega: prakRtyaiva dayArdradhI: | kimetaditi papraccha dRSTvAgre nAgakanyakAm ||32|| sA taM babhASe saMsaktazokoSmapizunairmuhu: | mlAnayantIM svanizvAsairbimbAdharadalatviSam ||32|| guNavAn nAgarAjasya putra: kamalalocana: | jyeSTha: sarvArthasiddhAkhya: priya: paJcatvamAgata: ||34|| tata: pratigatAnande vinivRttasukhotsave | dhanena rodanenAsminna bhavedbhavane sthita: ||35|| iti tasyA vaca: zrutvA so’nta: paricitAM vahan | svadezadarzanaprApto nAgarAjAntikaM yayau ||36|| nAgarAjastamAyAntaM parijJAya priyAsakha: | ehyehi putreti vadan babhUvAnandavihvala: ||37|| martyajanmakathAM tena svaM cAgamanakAraNam | zrutvA niveditaM nAga: pariSvajya jagAda tam ||38|| cintAmaNirayaM putra mama maulivibhUSaNam | gRhyatAM tava saMkalpaM na vandhyaM kartumutsahe ||39|| deya: kRtajagatkRtyo mamaivAyaM punastvayA | ityuktvAsmai dadau divyacUDaM ratnaM vimucya sa: ||40|| cintAmaNiM samAdAya kumArastaraNidyuti: | hRSTa: praNamya nAgendraM yayau pravahaNAntikam ||41|| samudradevatA tatra taM dRSTvA zrutatatkathA | uvAca kIdRza: sAdho prAptazcintAmaNistvayA ||42|| *********| *********||43|| *********| *********||44|| {##Not legible in the original Ms.##} samudre patitaM dRSTvA ratnaM kRcchratarArjitam | sa jagAda dRDhodyogavaiphalyodveganizcala: ||45|| @296 aho guNocitAkArA praNayAnmRduvAdinI | vidveSakaluSaM karma kRtvA tvaM na vilajjase ||46|| parotkarSeSu saMgharSazokaklezamupaiti ya: | zItalA api tasyaitA jvAlAvalayitA diza: ||47|| parotsAha: priyo yasya tasya sattvamahodadhe: | karpUradhavalaM dhatte trilokItilakaM yaza: ||48|| devi prayaccha me ratnamasmAdviram pAtakAt | apavAdalatAM karma na sAdhoradhirohati ||49|| lobhAtpramAdAdveSAdvA ratnaM cenna prayacchasi | zoSayAmyeSa jaladhiM tadimaM te samAzrayam ||50|| ityuktApyasakRttena sA ratnaM na dadau yadA | sa tadA svaprabhAveNa zoSAyAbdhe: samudyayau ||51|| dhyAtamAtraM sahasrAkSavacasA vizvakarmaNA | nirmitaM sahasA tasya patramAvirabhUtkare ||52|| sa tenAgastyaculukAkAreNAmbha: payonidhe: | antarIkSe samutkSipya cikSepa kSamaNodyata: ||53|| kRte bhUbhAgazeSe’bdhau tenAtyadbhutakAriNA | suranirbhartsitA bhItA devatAsmai maNiM dadau ||54|| nirvyAjaM sAhasaM dIptiM ratnAnAmiva tattvata: | prabhAvaM vetti mahatAM mantrANAM tapasAM ca ka: ||55|| sphArastAvadapAravArivirasavyApArahelAvalAt kallolAvaliyantritAmbaratayA ratnAkara: zrUyate | gambhIra: punaraprameyamahimA ko’pi prabhAva: satAM yasmin vismayadhAmni cintanavidhAvante plavante dhiya: ||56|| tatazcintAmaNiM baddhvA nijasArthena saMgata: | rAjasUnu: svanagaraM prApa pUrNamanoratha: ||57|| kRtakRtya: prahRSTena sa pitrA tatra pUjita: | dhvajAgre ratnamAdhAya jagAda janasaMsadi ||58|| parArtha eva yatno’yaM nAtmArtho yadi me kvacit | tena satyena loko’yaM sarvaM yAtvadaridratAm ||59|| @297 ityukte sattvanidhinA tena dInadayAlunA | ratnavRSTiraparyantA nipapAta mahItale ||60|| tena ratnasamUhena dikSu sarvAsu bhAsvatA | yayau janasya dAridryamayaM ni:zeSatAM tama: ||61|| AzApAzavatAM balAtpravizatAM bAhyAGgaNaM zrImatAM dvA:sthAghAtavatAM muhurvicalatAM dvArodare sIdatAm | dIrghairni:zvasitai: zucA nipatatAM dehakSayaM kAGkSatAM dInAnAM maNirAzirazmizabala: zrIsaMgama: ko’pyabhUt ||62|| tacchAsanAduraganAyakameva yAte cintAmaNau vigatadainyajane ca loke | sarvatra dAnarasikasya janasya ceta: sarvArthisArthaviratAkulitaM babhUva ||63|| sarvArthasiddha: kSitipAlasUnu: yo’bhUtsa evAhamihAnyadeha: | zrutvetivRttaM kathitaM jinena te bhikSavastanmayatAmavApu: ||64|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM sarvArthasiddhAvadAnaM saptacatvAriMza: pallava: || @298 48. hastakAvadAnam | mattebhakumbhoccakucAbhirAmA: karpUrahArAMzuvilAsahAsA: | prItipradA: puNyavatAM bhavanti prauDhA yuvatyazca vibhUtayazca ||1|| tathAgate bhagavati zrAvastyAM vanacAriNi | abhavatsuprabuddhAkhya: zrImAn gRhapati: purA ||2|| babhUva hastako nAma tasyAtidayita: suta: | pUrvArjitAnAM puNyAnAM sAkAra iva saMcaya: ||3|| tasya janmadine jAtazcAmIkaramayo mahAn | ekIbhUta ivAzcaryavraja: pravarakuJjara: ||4|| sa gajendra: kumArazca tatpituzca manoratha: | lokakautukakozAzca pUrNatAM tulyamAyayu: ||5|| sa zazIva zizu: kAle kalAnilayatAM gata: | ruruce rucimAn sarvalokalocanabAndhava: ||6|| sa zanai: pUritAbhogabhujastambhavibhUSaNam | lebhe manobhavArambhabhavanaM navayauvanam ||7|| kadAcidatha bhUbhartu: sa prasenajita: sutAm | tanucIvaracihnena sahajena virAjitAm ||8|| kanyAM cIvarakanyAkhyAM lAvaNyalalitAnanAm | udyAnadarzanAyAtAM dadarzAyatalocanAm ||9|| akliSTarUpAmAlokya tAmaparyuSitadyutim | vismayasmarayostulyamAyayau sahasA vazam ||10|| so’cintayadaho kAntamidamatyadbhutaM vapu: | yasmin bhAti mukhavyAjAdadoSavizada: zazI || lAvaNyamapratimameva bibharti tanvI bandhUkabandhuradharo madhurasvabhAva: | drohodyata: sarasavidrumapallavAnAM bimbaprabhAprasabhavibhramavandhyakAra: ||12|| vatkraM na kSamate madaM zazabhRta: kliznAti kAnti: sudhA- mutphullotpalakAnanasya kurute dRSTi: prabhAbhartsanam | manye manmathasaMgamocitatano: sApatnyabhItipradA lIlAsyA: sahasA vilAsalaharIzoSaM vidhatte rate: ||13|| @299 udvRtte kaThine payodharayuge nazyadviveke ciraM yasyA doSamaye’pyaho guNavatA hAreNa baddhA sthiti: | yaccAsminnavalambate’mbujadhiyA rolambarekhA mukhe lolAkSyA: kimapi prazAntanayane lInaM munInAM mana: ||14|| iti cintayatastasya vapu: puSpazaropamam | vilokya bhUpatisutA babhUvAzcaryanizcalA ||15|| hRte lajjAMzuke tasyA: smareNa smitakAriNA | pratyagrapulakAkIrNaM vapu: spaSTamadRzyata ||16|| ruddhA navAbhilASeNa vailakSyeNa nivartitA | manastatraiva nikSipya sA zUnyeva zanairyayau ||17|| rAjadhAnIM samAsAdya lajjAvismayamanmathai: | mIliteva nilIneva proSiteva babhUva sA ||18|| kumAro’pi svabhavane samudbhUtamanobhava: | tAmevendumukhImagre saMkalpairalikhanmuhu: ||19|| sa tAM mAnasasarvasvaM smaravidyAmiva smaran | pradadhyau durlabhAM matvA tanayAM cakravartina: ||20|| janmAntare tanuryasya tapa:paricitA ciram || dhanya: sa tAmavApnoti latAM sukRtazAkhina: ||21|| ramyapradAnapuNyena taddarzanamavApyate | na jAne tAni puNyAni yeSAM tatsaMgama: phalam ||22|| tadvaktrazItakiraNasmaraNotsavena tasyAzca durlabhatayA virahoSmaNA me | no vedmi kiM dhRtiriyaM kimayaM vimoha: kiM jIvitaM kimasubhi: saha viprayoga: ||23|| tadvaktrAbjajita: prasahya bhajate kSaiNyaM kSapAvallabha: tadbhUvibhramalajjitaM ca vinatiM dhatte dhanurmAnmatham | tasyA: pallavapezaladyutimuSA zoNAdhareNArditaM nUnaM prApya parAjayaM vanamahIM bimbaM samAlambate ||24|| iti pUrNenduvadanAvadanadhyAnanizcala: | nizAM ninAya saMtyakta: seSryayeva sa nidrayA ||25|| kanyAdarzanavRttAntaM tatastena niveditam | zrutvA pitAsya saMkrAntacintAparicito’bhavat ||26|| @300 sa tamUce vayaM putra rAjJo’sya puravAsina: | sa kathaM te duhitaraM cakravartI pradAsyati ||27|| azakyaM naiva kurvanti samIhante na durlabham | asaMbhAvyaM na bhASante mAnakAmA manISiNa: ||28|| cUtacampakavallISu svAdhInAsu nirAdara: | cintayan pArijAtasya latAM zuSyati SaTpada: ||29|| tava tasyAzca saMbandha: prAgjanmavihito yadi | tadavazyaM bhavatyeva niSprayatnaphalodaya: ||30|| AzApAzairanAkRSTaM vicArairakadarthitam | prayatnabhArairazrAntaM vidhatte bhavitavyatA ||31|| ityAkarNya piturvAkyaM tattatheti vicintayan | na ceta: kanyakAnItaM samAnetuM zazAka sa: ||32|| sa gatvA dantayugalaM yayAce hemakuJjaram | navasaMdarzane rAjJa: prItiyogyamupAyanam ||33|| puNyabandhena kariNA dattaM dantayugaM tata: | sa hemamayamAdAya draSTuM bhUmipatiM yayau ||34|| sa ratnaruciraM prApya bhavanaM pRthivIpate: | pravizya praNata: prItyai hemadantadvayaM dadau ||35|| bhUbhujA vizrutaguNa: prasAdenAbhinandita: | varaM gRhANetyuktazca sa na jagrAha kiMcana ||36|| tasyAdInadyutezcakre mAnamabhyadhikaM nRpa: | aucityacArucarita: priya: kasya na ni:spRha: ||37|| sa sadA darzane rAjJa: kAJcanAGgAni dantina: | punarjAtanavAGgena dattAni prItaye dadau ||38|| tamuvAca mahIpAla: sevApraNayayantrita: | dUtIM mana:prasAdasya vadanadyutimudvahan ||39|| prabhUtahemasaMbhArAM gurvIM sevAmimAmaham | na sahe pauravargo hi bharaNIyo mahIbhRtAm ||40|| saMvibhajya janAnItai: kA prItirmama kAJcanai: | tavAnarghaguNA mUrtiriyameva mama priyA ||41|| lobha: puruSaratneSu bhUSaNArheSu zobhate | rAjJAM kozeSu sIdanti hemaratnAzmasaMcayA: ||42|| @301 samIhitatamaM tubhyaM kiM prayacchAmi kathyatAm | ni:zeSakozadAnena na nAmAnuzayo’stu me ||43|| rAjJAM dRkpAtapAtreNa prApyante yadi na zriya: | tadanarthaM gatArthinyA ko’rtha: pArthivasevayA ||44|| ityukta: kSitipAlena kumAra: kalitAJjali: | tamabhASata bUpAla dAtumarhati ko’para: ||45|| anarthitena ratnAni vibudhebhya: prayacchatA | tadunnidraM samudrasya mudritaM bhavatA yaza: ||46|| mahatApi prayatnena pUryate na mahAyaza: | alpakAnAM yadaizvaryaM dAridryaM tanmahIyasAm ||47|| kiM tu tvadbhujaguptAnAM dharmamArgeNa jIvitAm | janAnAM nAsti dAridryaM draviNaM yena mRgyate ||48|| dhanArthino na tu vayaM na ca sevAdhikAriNa: | dhanaM dhanaM dhanadhiyAM mAna eva manasvinAm ||49|| mIladguNena paramezvarasevanena nirmUlatAM sumanasAM sahasA gatAnAm | dainyAtpuna: kRpaNapaNyapathe cyutAnAM na sparzamAtramapi sAdhujana: karoti ||50|| arthitvAnmaraNaM varaM tanubhRtAM dainyAvasannAtmanAM arthI sarvajanAvamAnavasati: satkArayogya: zava: | kumbhastAvadadha: prayAti guNavAn kUpAvatAre paraM yAvanmohatama:pravezavivaza: prApto’rthitAM lambate ||51|| sAmAnyA dhanasaMpada: krayakRSiprApyA: sadA dhImatAM saMtoSo yadi nAsti tatkimaparA bhUmirnidhAnAvRtA | santyevAtizayaprasAdaniratAstA hemaratnakriyA: kasyeSTa: priyasaMgamAya vapuSAM sevAmayo vikraya: ||52|| ityapAradhiyastasya vaca: zrutvA mahIpati: | gRhyatAmaparaM kiMcidityabhASata sAdara: ||53|| aucityacaturAlApa: karkazo’pi nRNAM yiya: | kRpaNazcATukAro’pi karNazUlAya kevala: ||54|| audAryaparituSTena sa rAjJAbhyarthita: param | tamUce yadi tuSTo’si sutA mahyaM pradIyatAm ||55|| @302 ityukte tena nRpati: saMdehAndolitAzaya: | prAtarvaktAhamityuktvA kSaNaM kSmAtalamaikSata ||56|| sa kumAraM visRjyAtha pradhAnAmAtyamabravIt | prasAdarabhasenaiva kRtaM vAkcApalaM mayA ||57|| cakravartikulotpannA kanyA puNyapaNocitA | kathaM sAmAnyapaurAya guNamAtreNa dIyate ||58|| dadAmIti pratizrutya pazcAdanuzayAkula: | kathaM sAradhano bhUtvA bhaviSyAmyarthiniSphala: ||59|| kathaM prAptasya tasyAhaM prAtardraSTA mukhaM pura: | priyo’pyapriyatAM yAta: sa me durlabhayecchayA ||60|| nUnaM guNopapanno’pi prakRtyaiva zarIriNAm | vakti yAvanna dehIti tAvadbhavati vallabha: ||61|| iti bhUmipate: zrutvA vaco dolAvalambina: | tamuvAca mahAmAtya: saMcintyAvasarocitam ||62|| anAlocitaparyantA: pratyagrasarasAdarA: | svabhAvarabhasA eva bhavanti prabhubuddhaya: ||63|| azakyArthanayA tena lubdheneva guNodaya: | rAjasevApravRttena hemahastI vinAzita: ||64|| vAcyo’sau bhavatA svairaM kanyArthI punarAgata: | hemahastinamAruhya prApta: prApsyasi me sutAm ||65|| tenotkRtta: svahastena kutastasya sa kuJjara: | na cAsau tadvirahita: punarAyAti lajjayA ||66|| ityamAtyasya vacasA nRpatiryuktimAzrita: | prAptaM kumAramanyedyustadevAbhimukho’vadat ||67|| kumAro’pi gRha gatvA vivAhocitamaGgalai: | haimadviradamAruhya svajanena sahAyayau ||68|| svarNavAraNasaMrUDhaM tamAyAntaM mahIpati: | vilokyAzcaryavibhavaM mene puNyavatAM varam ||69|| kautukAdatha bhUpAlastaM gajaM hemavigraham | Aruroha mahotsAha: sumerumiva vajrabhRt ||70|| ArUDhe pRthivIpAle na cacAla sa kuJjara: | prasasarpa kumAreNa punazcAlaMkRtAsana: ||71|| @303 taM jJAtvA nRpatirdevaM tatprabhAveNa vismita: | dhanyo’smIti vadan kanyAM dadau tasmai smarazriyam ||72|| abhyarca kanyAratnena nRpati: puruSottamam | harSotsavasamuddhUta: sudhAsindhurivAbabhau ||73|| tata: kumAre dayitAmAdAya svagRhaM gate | saphalo’bhUdanaGgasya kArmukAkarSaNazrama: ||74|| nave vayasi bhogArhe navakAntAsamAgame | tasyAbhUdvibhavodAra: sadA navanavotsava: ||75|| tata: kadAcidbhUpAla: kRtakRtya: prasenajit | puNyaprabhAvaM jAmAtu: kalayan samacintayat ||76|| aho divya: prabhAvo’sau kumArasya pradRzyate | na hi sAmAnyapuNyAnAM pAko bhavati tadvidha: ||77|| kulaM lakSmIharmyaM hRtazazimadA rUpalaharI vaya: saMbhogArhaM guNaparicayo bhUSaNacaya: | yaza: puNyodyAnaprasRtakusumollAsaruciraM na vidma: kasyAyaM kuzalaparimANasya vibhava: ||78|| iti saMcintya suciraM sa saMjAtakutUhala: | sarvajJadarzanAbaddhamAruroha manoratham ||79|| sa jAmAtaramAhUya sutAM ca sacivai: saha | bhagavantaM yayau draSTuM manasA prathamaM gata: ||80|| yAte dRSTipathaM jetavane saMtyajya vAhanam | upasRtya nRpa: padbhyAM bhagavantaM vyalokayat ||81|| sa taM praNamya tatpAdapadmabhUtizikhAmaNi: | sutAM jAmAtaraM cAsmai namro nAmnA nyavedayat ||82|| upaviSTeSu sarveSu praNAmAnatamauliSu | papraccha rAjA sarvajJaM bhagavantaM kRtAJjali: ||83|| ayaM guNagaNopeta: kumAra: zrImatAM vara: | haimena dantinAyAto bhagavan kena karmaNA ||84|| iyaM cIvarakanyA ca matsutAsya navA vadhU: | kena puNyaprabhAveNa jIvitAdadhivallabhA ||85|| iti pRSTa: kSitIzena sarbavidbhagavAn jina: | tamUce bhUpate puMsAM puNyodbhUtA vibhUtaya: ||86|| @304 yadudArI yaducito yad bhrAjiSNu yadabdhutam | spRhaNIyaM ca yalloke tattatpuNyasamudbhavam ||87|| vipazyI bhagavAn pUrvaM sugata: saha bhikSubhi: | cacAra lokakRpayA rAjJo bandhumata: pure ||88|| tasminnavasare tatra kumAryA saha dAraka: | vikrIDAvartmani pura: kRtvA dArumayaM gajam ||89|| tau vilokya samAyAntaM dhmAtajambUnadadyutim | phullapadmadalAkArakaruNAsnigdhalocanam ||90|| bhagavantaM samudbhUtatadbhaktisarasonmukhau | krIDAgajaM nivedyAsmai praNatau tasthatu: pura: ||91|| bhagavAnapi sarvajJastayorjJAtvA manoratham | dayayA caraNasparzaM vidadhe dArudantina: ||92|| samyak cittaprasAdena dRSTau bhagavatAtha tau | praNidhAnaM vivAhAya cakraturdArakau mitha: ||93|| kulaprabhAvavibhavairbhUyAjjanma mamocitam | vAhanaM hemadantI ca kumArasyetyabhUnmati: ||94|| dRSTvA bhagavata: kanyA saMsakte cArucIvare | janmacIvarayuktA syAmahametadacintayat ||95|| sa eSa praNidhAnena jAtasteneha hastaka: | iyaM cIvarakanyA ca tanucIvaralakSaNA ||96|| iti zrutvA kSitipatistaddhRttaM sugatoditam | mukuTaspRSTatatpAdapadma: svabhavanaM yayau ||97|| yAte savismayaM rAjJi kumAra: saha jAyayA | kathyamAnaM bhagavatA dharmaM zuzrAva zuddhadhI: ||98|| tatastau jAtavairAgyau kSINasaMsAravAsanau | pravrajyayA jitaklezau zuddhAM bodhimavApatu: ||99|| vitatasukRtapuNyAbhyAsayogena puMsAM bhavati kuzalabhAjAM dharmakAmArthasaMpat | abhimatamatha bhuktvA tatphalaM sAdarAste vighanagaganakAntiM zAntimante bhajante ||100|| iti kSemendraviracitAyAM bodhisattvAvadAnakalpalatAyAM hastakAvadAnamaSTacatvAriMza: pallava: ||